श्री राम देवुनी पूजा विधानम Ram Devuni puja Vidhanam


Diparadhana

Om udīpyasva jātavedo agnam nīrruthim mama |

pashuguscha mahya māvaha jīvanancha dishodasha

bhōdīpa Devi rupastvam karma sakshi avighna krth

yavath karma samapthishyath tavatvam sushthiro bhava

ithi mantrena deepam prajvalyah

acamania Keshavaya Swaha

 Om Nārāyaṇāya Swaha

Om Mādhavāya Swaha

Om Govindaya Namah

Viṣṇu  Madhusūdana Trivikrama Vāmana Śrīdharaḥ HṛṣīkeśPadmanābha Dāmodarāya Saṅkarṣaṇa Vāsudeva Pradyumna Aniruddha Puruṣottama Adhokṣaja Nṛsiṁha Acyuta Janārdana Upendra Hari ŚrīKṛṣṇāya Namah

yashshivo nama rupabhyam ya devi sarvamangala |
tayossam smaranatumsam sarvato jaya mangalam |

Labhastesham Jayastesham Krutastesham Parabhavah।
Yeshamindivara-Shyamo Hridayastho Janardanah॥

Apa Ram apaharta Ram data Ram sarva sampadam.

Lokābhiramam Srī Rāmam bhūjo bhūjo namami aham

sarvamaṅgalamāṅgalye śive sarvārthasādhike .
śaraṇye tryambake Devi nārāyaṇi namo’stu te

Sri LakshmiNarayanabhyam namah

UmaMaheshwarabhyam namah

Vahnihiranyagarbabhyam namah

satcitpurandarabhyam namah

Arundadevasishtabhyam namah

Sri SitaRamabhyam namah

Sarvebhyo mahaganebhyo namah

ayam muhurta sumuhurtau astu

prananayamyah

Uttishthantu bhootha pisatcah yehte bhoomi bharakah

Yhetecam mavirodheena brahma karma samarabe

oṃ bhūḥ | oṃ bhuvaḥ | ogṃ suvaḥ | oṃ mahaḥ | oṃ janaḥ | oṃ tapaḥ | ogṃ satyam |

oṃ tathsa’viturvare »ṇyaṃ bhargo’ devasya’ dhīmahi | dhiyo yo na’ḥ prachodayā »t ||

omāpo jyotī raso’mṛtaṃ brahma bhū-rbhuva-ssuvarom ||

Mama upartha durithakshaya dwara Sri Parameshwara preethyartham 

śubhe śobhane muhūrte Sri maha vishnu raagnaya pravarta manasya

adya brahmaṇaḥ dvitīye parārthe śvetavarāha kalpe vaivasvata manvantare kaliyuge prathamapāde shakādwipe bhāratavarṣe bharatakhaṇḍe

France Kshetre Rhône-Alpes  Mandalantaragate Lyon Namninagare (Grame Va) Shri Rhône Nādi  (Uttare/Dakshine) Digbhage

asmin vartamānē, vyāvahārika candra maanena saṃvatsare, ………….āyane ……..….mase …..pakṣe,……. tithau, ……..…vāsare …………..…shubhanakṣatra shubhayoga, shubhakaraṇa evaṅguṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau,

sriman …………(Prénoms et noms)… gotrah………. naama dheyaaham, Dharma patnye samhitaha sreemataha …………(noms de la compagne) ……….. ……….(Gôtra)………. gotrasya, naamadehasya Dharma patnye samhitasya

mama upata duritakshaya dvara sri parameshwara prithyartam asmakam sahakuṭumbānam kṣemasthairya -dairya vijaya āyuh ārogya aiśvarya abhivṛdhyartaṃ, dharma artha kāma mokṣa caturvidha phala purushardah siddhyarthaṃ pautra putra abhivridhyartam ishtakamya artha siddhyartam manovancha phala siddhyartam samasta durito pashantyartam samasta mangala avaptyartam

sri Rama deva vrata pujan kariishye

kalashagandha pushpakshatair arghyatcha

om kalaśyasya mukhē viṣṇuḥ kaṇṭhē rudraḥ samāśritaḥ । 

mūlē tatra sthitō brahmā madhyē mātr̥gaṇāḥ smr̥tāḥ

Kukshō tu sāgarā sarve sapta dvīpāva suṅdarā

r̥gvēdō’tha yajurvēdaḥ sāmavēdō hyatharvaṇaḥ । 

aṅgaiśca sahitāḥ sarvē kalaśaṁbu samāśritāḥ

Kalashe gandha pushapkshathan nikshiptha hasthe nachadhyah

a kalaśeṣu dhāvati pavitrē parisicyatē

Uktairyajneṣu vardhatē

āpo vā idaguɱ sarvaṁ viśvā bhūtānyāpaḥ prāṇā vā āpaḥpaśava āpo’nnamāpo’mṛtamāpaḥ samrāḍāpo virāḍāpo svarāḍāpah pśchandāgushyāpo » jyotīgushṣyāpo » yajūguṣhyāpaḥsatyamāpaḥ sarvā devatā āpo bhūrbhuvaḥ suvarāpa om 

gaṅgē ca yamunē caivo gōdāvari sarasvati ।

narmadē sindhu kāvēri jalē’smin sannidhiṁ kuru

āyāntu Sri maha Ganadipatipūjartham

duritakṣayakārakāḥ kalasodakena

devaṃ ātmānam pūjā dravyāṇi ithi samprokṣya,

oṃ gaṇānāṃ tvā gaṇapatir havāmahe kaviṃ kavīnām upamaśravastamam

jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspati ā na śṛṇvan nūtibhassīd sādanan ।।

Sri mahaganadipatim sāṅgaṁ, sāyudhaṁ, sa-vāhanaṁ, sa-śaktiṁ, patni putra parivāra sametaṁ, Sri mahagaṇadipatiṁ āvāhayāmi, sthāpayāmi, pujayami

om asuni te punarasmasu cakchuh punah pranamiha no dehi bhogam 

jyokpashyema surya muccaranta manumate

mrilaya  nah svasti

amrtam vai pranah amrtam apah prananeva yatha sthanam upahvayet

mahaganadhipati  pranapathishthapana muhurtha sumuhurtau astu

Sthiro bhava

Varado bhava |

Ishta kamyartha phala siddhitho bhava

sri mahaganadhipataye namah Avahayami

navaratna simhasanam samarpayami

padayoh padayam samarpayami

hastayoh argyam samarpayami

mukhai acamanam samarpayami

āpō hi ṣṭhā mayō bhuvastāna ūrjē dadhātana

mahē raṇāya cakṣasē । 

yō vaḥ śivatamō rasaḥ

tasya bhājayatē ha naḥ

uśatīriva mātaraḥ । 

tasmā araṅga māmo vō yasya kṣayāya jinvatha ।

āpō janayathā ca naḥ

mahaganadhipataye namah

om snanam samarpayami

Abivastrā  suvasanānyarsha bhidheno sudughah puyamānah,

abhi chandra-bharta-veno hiranyo-bhyashvān radinō-devasoma.

Vastra yugmo samarpayami

Yaghnopavītam paramam pavitram prajāpateryat sahajam purastāt

Ayushya-magryam pratimuncha shubram, yaghnopavitam balamāstutejah

mahaganadhipataye namah yajnopavito samarpayami

gandha dwārām durā darshām nitya pushtām karīshinīm |

Eshwarīgam sarva bhūthānām thāmih Opah vayē shriyam

Mahaganadipataye namah divya sri candamam samarpayami

Ayanete-parayane durvārohantu pushpinih

Hrudascha pundarīkani samudrasya-ghruhayeme

Sri Mahaganadipataye namah dhurvakshatai pujayami

om sumukhaya namah

om Ekadantaya namah

om kapilāya namah

om gajakarṇakāya namah

om lambodarāya namah

om vikṭāya namah

om vighnarājāya namah

om ganadeepaya namah

om Dhumakethave namah

om ganadhyaksaya namah

om Phalacandraya namah

om Gajananaya namah

om Vakratundaya namah

om Surpakarnaya namah

om Herambaya namah

om Skandapurvajaya namah

om sarvasiddhipradayakaya namah

Sri mahaganadipataye namah

Nanavidaparimala pushpadhurvakshata pujayami samarpayami

Vanaspatyud bhavair divyernana-gandai susaiyutah

aghreya Sarvadevanam-dhupoyam-prati-ghruhyatam

Mahaganadipataye namah dhupom agrapayami

sajya-trivarta samyuktam Vahni-nayojitam priyam

ghruhena mangalam devam trailokyam timirapaham

Bhaktya dipam prayachami devaya paramatmane

trahimam narakat Ghora, Divya-jyotir-na-mostute, 

om bhuh bhuvah suvah tat saviturvareṇyaṃ bhargo devasya dhīmahi, dhiyo yo naḥ pracodayāt

satyena tvartena pariṣiñcāmi amṛtamastu Amṛtopastaranamasi

Sri maha ganadhipataye namah yatha bhagesya gulau phala kadaliphala naivedyo samarpayami

om pranaya swaha om apanaya swaha om vyanaya swaha…

madhye madhye pāniyaṁ samarpayāmi

Amṛtāpidhānamasi 

Uttarāpośanaṁ samarpayāmi hasto pado praksalayami

acamanyam samarpayami

tāmbūlaṁ betendi

pugiphale Sakarpure nagavallidalairyutam

Mukta-churne nasamyuktam tambulam prati-ghruhyatam

Tambulam samarpayāmi

nīrājanam

Om Samrājan ca virājan ca bhishrirya channo Gruhe

Lakshmi rāstrasyaya mukhe taya mashigum trujamasi

Santata srīrasthu samastha mangalani Bhavanthu Nitya srīrashthu Nitya sanmani nitya mangalani bhavanthu

Sri maha ganadhipataye namah karpura niranjana samarpayami

niranjanandaram sugdha acamanyam samarpayami

oṃ gaṇānāṃ tvā gaṇapatir havāmahe kaviṃ kavīnām upamaśravastamam

jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspati ā na śṛṇvan nūtibhassīd sādanan ।।

sumukhaścaikadantaśca kapilo gajakarṇakaḥ |

lambodaraśca vikaṭo vighnarājo gaṇādhipaḥ || 1 ||

dhūmra ketuḥ gaṇādhyakṣo phālacandro gajānanaḥ |

vakratuṇḍa śśūrpakarṇo herambaḥ skandapūrvajaḥ || 2 ||

ṣoḍaśaitāni nāmāni yaḥ paṭhet śṛṇu yādapi |

vidyārambhe vivāhe ca praveśe nirgame tathā |

saṅgrāme sarva kāryeṣu vighnastasya na jāyate

Sri maha ganadhipataye namah Suvarna mantra pushpam samarpayami

Atma pradaksina namaskaram samarpayami

yāṇi kāṇi ca pāpāṇi janmāntara kṛtāṇi ca |

tāṇi tāṇi vinaśyanti pradakṣina pade pade ||

papo ham papa karma ham papAtma papa sampapah

prahimam krpeha deva sarana gatavatsala

anyathā śaraṇam nāsti tvam eva śaraṇam mama |

tasmāt kāruṇya bhāvena rakṣa raksa Ganadipa ||

sri mahaganapataye namah Atma pradaksina namaskaram samarpayami

Ayur dehi yashu dehi sriyam dehi ca saukshyagum

putran pautran prapautrayosca dehi me gananayaka

vinayaka namastubhyam satatam modaka priya

nirvighnum kuru me deva sarva karyesu sarvada

sri Mahaganadipataye namah prarathana namaskaram samarpayami

mantra hīnaṁ kriya hīnaṁ bhakti hīnaṁ ganadipa| yat pūjitam mayā deva paripūrṇaṁ tad astu te

anaya dhyana avahanadi sodasopacarapujayam bhagavan sarvatmakah

sri mahaganadhipati suprito suprasnno varado bhavato

 Uthare ShubhaKarmanya Vignamastyathi Bhavantho Bravanthu

Uthare shubhaKarmanye Vignamasthu

sri ganadhipati prasadam sirasagum ami

sahasra paramadevi satamula satankula

sarvagum aratu me papam dhurva dhusvapna nashini

mahaganadhipataye namah prasadam sirasagum ami

yagye mayegyemajanta deva hasta nidarmani pratamamiyasam

Te hanakam mahimanasatyante yatra purve sadhya santhi deva

mahaganapadipataye namah yatha sthaanam praveshayami

shobhanarthe punaraagamanaya cha

mama upata duritakshaya dvara sri parameshwara prithyartam asmakam sahakuṭumbānam kṣemasthairya –dairya vijaya āyurārogya aiśvaryāṇāṃ abhivṛdhyartaṃ, dharma artha kāma mokṣa caturvidha phala purushardah siddhyarthaṃpautra putra abhivridhyartam ishtakamya siddhyartam manovancha phala siddhyartam samasta durito pashantyartam samasta mangala avaptyartam

sri Rama deva pujan karishye

om atha dhyanam

śrī rāma rāma rāmeti rame rāme manorame .
sahasranāma tat tulyaṃ rāmanāma varānane 

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane namaḥ

Dhyayami dhyanam samarpayami

sa̱ha̍sra śīrṣā̱ puru̍ṣaḥ |

sa̱hasrā̱kṣaḥ sahasr ̱ a̍ pāt |

sa bhūmi̍ṁ vi̱śvato̍ vṛ ̱tvā |

atya̍tiṣṭhad daśāṅgu̱lam

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane namaḥ

Avahayami

om puru̍ṣa evedaguṁ sarvaṁ̎ |

yad bhū̱taṁ yac ca bhavyam̎ |

u̱tāmṛ ̍ta̱tva syeśā̍naḥ |

ya̱d annen̍ ā ti̱roha̍ti

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane namaḥ

Asanam samarapayami

om etāvā̍n asya mahimā |

ato jyāyāgu̍ś ca pūru̍ṣaḥ |

pādo̎’sya viśvā̍ bhū̱tāni̍ |

tri̱pād a̍syā̱m ṛta̍m di̱vi ||

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane namaḥ

padayoh padyam samarpayami

tri̱pād ū̱rdhva udai̱t puru̍ṣaḥ |

pādo̎’syeẖ ā’’bha̍vā̱t puna̍ḥ |

tato̱ viśva̱ṅ vya̍krāmato |

sā̱śa̱nā̱na̱śa̱ne a̱bhi ||

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane namaḥ

hastayoh arghyam samarpayami

hastayoh argyam samarpayami

Tasmā̎d vi̱rāḍ a̍jāyata |

vi̱rājo̱ adhi̱ pūru̍ṣaḥ |

sa jā̱to atya̍ricyata |

pa̱ścād bhūmi̱m atho̍ pu̱raḥ |

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane namaḥ

mukhai acamanyam samarpayami

yat puru̍ṣeṇa ha̱viṣā̎ |

dev̱ ā ya̱jñam ata̍nvata |

va̱sa̱nto a̍syāsī ̱d ājyam̎ |

grī ̱ṣma i̱dhmaś śa̱rad-ha̱viḥ

Sri Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane namaḥ

snanam samarpayami

sa̱ptāsyā̍san pari̱dhāya̍ḥ |

triḥ sa̱pta sa̱midha̍ḥ kṛ ̱tāḥ |

dev̱ ā yad ya̱jñam ta̍nvā̱nāḥ |

aba̍dhna̱n puru̍ṣam pa̱śum

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane namaḥ

vastram samarpayami

tam ya̱jñam ba̱rhiṣi̱ praukṣa̍n |

puru̍ṣam jā̱tam a̍gra̱taḥ |

tena̍ dev̱ ā aya̍janta |

sā̱dhyā ṛṣa̍yaś ca̱ ye

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane namaḥ

yajnopavitam samarpayami

tasmā̎d ya̱jñāt sa̍rva̱ huta̍ḥ |

sambhṛ ̍taṁ pṛṣad ā̱jyam |

pa̱ṣūguṁs tāggaś ca̍kre vāya̱vyān̍ |

ā̱ra̱ṇyān grā̱myāśca̱ ye

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane namaḥ

divya sri candanam samarpayami

tasmā̎d ya̱jñāt sa̍rva̱ hu̱taḥ |

ṛca̱ḥ sāmā̍ni jajñire |

chandāgu̍ṁsi jajñire̱ tasmā̎t |

yaju̱s tasmā̍d ajāyata ||

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane namaḥ

Abharnam samarpayami

tasmā̱d aśva̍ ayājanta |

ye ke co̍bha̱yāda̍taḥ |

gavo̍ ha jajñire̱ tasmā̎t |

tasmā̎j jā̱tā a̍jā̱ vaya̍ḥ ||

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane namaḥ

parimala pushpeih pujayami

Anga Pujam

Om Shri Ramachandraya Namah। Padau Pujayami॥
Rajivalochanaya Namah। Gulphau Pujayami॥
Ravanantakaya Namah। Januni Pujayami॥
Vachaspataye Namah। Uru Pujayami॥
Om Vishvarupaya Namah। Janghe Pujayami॥
Om Lakshmanagrajaya Namah। Katim Pujayami॥

Om Vishvamurtaye Namah। Gushyam Pujayami॥
Om Vishvamitra Priyaya Namah। Nabhim Pujayami॥
Om Paramatmane Namah। Hridayam Pujayami॥
Om Shrikanthaya Namah। Kantham Pujayami॥
Om Sarvastradharine Namah। Bahun Pujayami॥
Raghudvahaya Namah। Mukham Pujayami॥

Om Padmanabhaya Namah। Jihvam Pujayami॥
Damodaraya Namah। Dantan Pujayami॥
Sitapataye Namah। Lalatam Pujayami॥
Jnanagamyaya Namah। Shirah Pujayami॥
Sarvatmane Namah। Sarvni angani Pujayami

  1. Om Shriramaya Namah।
  2. Om Ramabhadraya Namah।
  3. Om Ramachandraya Namah।
  4. Om Shashwataya Namah।
  5. Om Rajivalochanaya Namah।
  6. Om Shrimate Namah।
  7. Om Rajendraya Namah।
  8. Om Raghu pungavaya Namah।
  9. Om Janaki vallabhaya Namah।
  10. Om Jaitraya Namah।
  11. Om Jitamitraya Namah।
  12. Om Janardanaya Namah।
  13. Om Vishwamitrapriyaya Namah।
  14. Om Dantaya Namah।
  15. Om Sharanatranatatparaya Namah।
  16. Om Valipramathanaya Namah।
  17. Om Vagmine Namah।
  18. Om Satyavache Namah।
  19. Om Satyavikramaya Namah।
  20. Om Satyavrataya Namah।
  21. Om Vratadharaya Namah।
  22. Om Sada hanumadashritaya Namah।
  23. Om Kausaleyaya Namah।
  24. Om Kharadhwansine Namah।
  25. Om Viradhavadha panditaya Namah।
  26. Om Vibhishana paritratre Namah।
  27. Om Hara kodanda khandanaya Namah।
  28. Om Saptatalaprabhetre Namah।
  29. Om Dashagrivashiroharaya Namah।
  30. Om Jamadagnya mahadarpadalaya Namah।
  31. Om Tatakan Tatakan takaya Namah।
  32. Om Vedantasaraya Namah।
  33. Om Vedatmane Namah।
  34. Om Bhavarogasyabheshajaya Namah।
  35. Om Dushanatshirohantre Namah।
  36. Om Trimurtaye Namah।
  37. Om Trigunatmakaya Namah।
  38. Om Trivikramaya Namah।
  39. Om Trilokatmane Namah।
  40. Om Punyacharitrakirtanaya Namah।
  41. Om Trilokarakshakaya Namah।
  42. Om Dhanwine Namah।
  43. Om Dandakaranya kartanaya Namah।
  44. Om Ahalyashapashamana Namah।
  45. Om Pitribhaktaya Namah।
  46. Om Varapradaya Namah।
  47. Om Jitendriyaya Namah।
  48. Om Jitakrodhaya Namah।
  49. Om Jitamitraya Namah।
  50. Om Jagadgurave Namah।
  51. Om Rikshavanarasanghatine Namah।
  52. Om Chitrakutasamashrayaya Namah।
  53. Om Jayantatrana varadaya Namah।
  54. Om Sumitraputrasevitaya Namah।
  55. Om Sarvadevadidevaya Namah।
  56. Om Mritavanarajivanaya Namah।
  57. Om Mayamarichahantre Namah।
  58. Om Mahadevaya Namah।
  59. Om Mahabhujaya Namah।
  60. Om Sarvadevastutaya Namah।
  61. Om Saumyaya Namah।
  62. Om Brahmanyaya Namah।
  63. Om Munisanstutaya Namah।
  64. Om Mahayogine Namah।
  65. Om Mahodaraya Namah।
  66. Om Sugrivepsitarajyadaya Namah।
  67. Om Sarvapunyadhikaphalaya Namah।
  68. Om Smritasarvaghanashanaya Namah।
  69. Om Adipurushaya Namah।
  70. Om Paramapurushaya Namah।
  71. Om Mahapurushaya Namah।
  72. Om Punyodayaya Namah।
  73. Om Dayasaraya Namah।
  74. Om Puranapurushottamaya Namah।
  75. Om Smitavaktraya Namah।
  76. Om Mitabhashine Namah।
  77. Om Purvabhashine Namah।
  78. Om Raghavaya Namah।
  79. Om Anantagunagambhiraya Namah।
  80. Om Dhirodattagunottamaya Namah।
  81. Om Mayamanushacharitraya Namah।
  82. Om Mahadevadipujitaya Namah।
  83. Om Setukrite Namah।
  84. Om Jitavarashaye Namah।
  85. Om Sarvatirthamayaya Namah।
  86. Om Haraye Namah।
  87. Om Shyamangaya Namah।
  88. Om Sundaraya Namah।
  89. Om Shuraya Namah।
  90. Om Pitavasase Namah।
  91. Om Dhanurdharaya Namah।
  92. Om Sarvayajnadhipaya Namah।
  93. Om Yajvine Namah।
  94. Om Jaramaranavarjitaya Namah।
  95. Om Shivalingapratishthatre Namah।
  96. Om Sarvapagunavarjitaya Namah।
  97. Om Paramatmane Namah।
  98. Om Parabrahmane Namah।
  99. Om Sachchidanandavigrahaya Namah।
  100. Om Parasmai jyotishe Namah।
  101. Om Parasmai dhamne Namah।
  102. Om Parakashaya Namah।
  103. Om Paratparaya Namah।
  104. Om Pareshaya Namah।
  105. Om Paragaya Namah।
  106. Om Namah।
  107. Om Sarvadevatmakaya Namah।
  108. Om Parasmai Namah।
  109. Om Keshavaya namah
  110. Om Narayanaya namah
  111. Om Madhavaya namah
  112. Om Govindaya namah
  113. Om Vishnave namah
  114. Om madusudhanaya namah
  115. Om trivikramaya namah
  116. Om Vamanaya namah
  117. Om shridharaya namah
  118. Om Hrshikeshaya namah
  119. Om padmanabhaya namah
  120. Om Damodharaya namah
  121. Om Shankarshanaya namah
  122. Om vasudevaya namah
  123. Om pradyumnaya namah
  124. Om anirrudhaya namah
  125. Om purushottamaya namah
  126. Om adhokshadjaya namah
  127. Om narasimhaya namah
  128. Om achyutaya namah
  129. Om Janardanaya namah
  130. Om upendraya namah
  131. Om Hare Shri Krshnaya parabrahmane namah

yat puru̍ṣaṁ vya̍dadhuḥ |

ka̱ti̱dhā vya̍kalpayan |

mukha̱ṁ kim a̍sya kau bā̱hū |

kā vū̱rū pādā̍ vucyete ||

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane namah dhupam aghrapayami

brā̱hma̱ṇo̎’sya̱ mukha̍m āsīt |

bā̱hū rā̍jany̱ a̍ḥ kṛ ̱taḥ |

ū̱rū tad a̍sya yad vaiśya̍ḥ |

pa̱dbhyāguṁ śū̱dro a̍jāyata ||

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane nama

dipam darsayami

ca̱ndramā̱ mana̍so jā̱taḥ |

cakṣo̱s-sūryo ajāyata |

mukhā̱d indra̍ś cā̱gniś ca̍ |

prā̱ṇād vā̱yur a̍jāyata ||

oṃ bhūr bhuvaḥ suvaḥ

tat saviturvareṇyaṃ bhargo devasya dhīmahi, dhiyo yo naḥ pracodayāt

satyena tvartena pariṣiñcāmi

amṛtamastu

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane nama

Naivedyam samarpayami

oṃ prāṇāya svāhā। oṃ apānāya svāhā। oṃ vyānāya svāhā। oṃ udānāya svāhā। oṃ samānāya svāhā। oṃ brahmaṇe svāhā

Amṛtāpidhānamasi Uttarāpośanaṁ samarpayāmi hasto praksalayami padau praksalayami sugdha acamanam samarpayami

nābhyā̍ āsīd a̱ntari̍kṣam |

śī ̱rṣṇo dyauḥ sama̍vartata |

pa̱dbhyāṃ bhūmi̱r diśa̱ś śrotrā̎t |

tathā̍ lo̱kāguṁ a̍kalpayan ||

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane nama

tambulam samarpayami

vedā̱ham eṯ aṁ puru̍ṣaṁ ma̱hāntam̎ |

ā̱di̱tya va̍rṇa̱ṁ tama̍sa̱s tu pā̱re |

sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍ḥ |

nāmā̍ni kṛ ̱tvā’bhi̱vada̱n yadāste̎ ||

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane nama

Om Samrājan ca virājan ca bhishrirya channo Gruhe

Lakshmi rāstrasyaya mukhe taya mashigumtru jamasi

Santata srīrasthu samastha mangalani Bhavanthu Nitya srīrashthu Nitya sanmangalani bhavanthu

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane nama

Karpura Niranjanam samarpayami

Nirajanantaram sugdha acamanyam samarpayami

Om Mantra Puṣpam

dhā̱tā pu̱rastā̱d yam u̍dāja̱hāra̍ |

śa̱kraḥ pravi̱dvān pra̱diśa̱ś-cata̍sraḥ tamev̱ ā vi̱dvān a̱mṛta̍ iha̱ bhavati |

nānyaḥ panthā̱ aya̍nāya vidyate ||

Rajadhi rajaya Prasahya Sahine »|

Namo Vayam Vai Sravanaya Kurmahe

Samekaman Kama Kamaya mahyam »

Kamesvaro Vai Sravano dadatu

Kube »raya Vai Sravanaya

Maha rajaya Namah.

oṃ tad bra̱hma |

o̎ṃ tad vā̱yuḥ |

o̎ṃ tad ā̱tmā |

o̎ṃ tat sa̱tyaṃ |

o̎ṃ tat sarvaṃ̎ |

o̎ṃ tat puro̱r namaḥ |

antaścarati̍ bhūteṣ̱ u guhāyāṃ vi̍śva-mū̱rtiṣu |

tvaṃ yajñas tvaṃ vaṣaṭkāras tvaṃ indras tvaguṁ rudras tvaṃ viṣṇus tvaṃ brahma tva̍ṃ prajā̱patiḥ |

tvam ta̍d āpa̱ āpo̱ jyoti̱r raso̱-mṛta̱ṃ brahma bhūr bhuva̱s suvar o̱ṃ ||

Ishān-s-sarva-vidyānā-mīśvara-s-sarvabhūtānāṃ

brahmādhipati-r-brahmaṇo’dhipati-r-brahmā śivo me astu sadāśivom

Nā̠rā̠ya̠ṇāya̍ vi̠dmahē̍ vāsudē̠vāya̍ dhīmahi
tannō̍ viṣṇuḥ prachō̠dayā̎t

Om Dasharathaye Vidmahe Sitavallabhaya Dhimahi

Tanno Ramah Prachodayat.

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra parabhramane namah

Suvarna mantra puspam samarpayami

pradaksina namaskaram

yāṇi kāṇi ca pāpāṇi janmāntara kṛtāṇi ca |

tāṇi tāṇi vinaśyanti pradakṣina pade pade ||

papo ham papa karma ham papAtma papa sampapah

prahimam krpeha deva sarana gatavatsala

anyathā śaraṇam nāsti tvam eva śaraṇam mama |

tasmāt kāruṇya bhāvena rakṣa raksa parameshvara Janardhana ||

SitaRamachandra parabhramane namah

prarathana namaskaram samarpayami

śrī rāma rāma rāmeti rame rāme manorame .
sahasranāma tat tulyaṃ rāmanāma varānane 

Om sri Ram jay Ram jay jay Rama

mantra hīnaṁ kriya hīnaṁ bhakti hīnaṁ janārdana | yat pūjitam mayā deva paripūrṇaṁ tad astu te

Anaya dhyana avahanadi sodasodapacorapujam bhagavan sarvatmakah

Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita

SitaRamachandra devata suprito suprassano Varado Bhavantu

 Uthare shubhaKarmanya Vignamastyathi Bhavantho Bravanthu

Uthare shubhaKarmanye Vignamasthu