
श्री राम देवुनी पूजा विधानम Ram Devuni puja Vidhanam
Diparadhana
Om udīpyasva jātavedo agnam nīrruthim mama |
pashuguscha mahya māvaha jīvanancha dishodasha
bhōdīpa Devi rupastvam karma sakshi avighna krth
yavath karma samapthishyath tavatvam sushthiro bhava
ithi mantrena deepam prajvalyah
acamania Keshavaya Swaha
Om Nārāyaṇāya Swaha
Om Mādhavāya Swaha
Om Govindaya Namah
Viṣṇu Madhusūdana Trivikrama Vāmana Śrīdharaḥ HṛṣīkeśPadmanābha Dāmodarāya Saṅkarṣaṇa Vāsudeva Pradyumna Aniruddha Puruṣottama Adhokṣaja Nṛsiṁha Acyuta Janārdana Upendra Hari ŚrīKṛṣṇāya Namah
yashshivo nama rupabhyam ya devi sarvamangala |
tayossam smaranatumsam sarvato jaya mangalam |
Labhastesham Jayastesham Krutastesham Parabhavah।
Yeshamindivara-Shyamo Hridayastho Janardanah॥
Apa Ram apaharta Ram data Ram sarva sampadam.
Lokābhiramam Srī Rāmam bhūjo bhūjo namami aham
sarvamaṅgalamāṅgalye śive sarvārthasādhike .
śaraṇye tryambake Devi nārāyaṇi namo’stu te
Sri LakshmiNarayanabhyam namah
UmaMaheshwarabhyam namah
Vahnihiranyagarbabhyam namah
satcitpurandarabhyam namah
Arundadevasishtabhyam namah
Sri SitaRamabhyam namah
Sarvebhyo mahaganebhyo namah
ayam muhurta sumuhurtau astu
prananayamyah
Uttishthantu bhootha pisatcah yehte bhoomi bharakah
Yhetecam mavirodheena brahma karma samarabe
oṃ bhūḥ | oṃ bhuvaḥ | ogṃ suvaḥ | oṃ mahaḥ | oṃ janaḥ | oṃ tapaḥ | ogṃ satyam |
oṃ tathsa’viturvare »ṇyaṃ bhargo’ devasya’ dhīmahi | dhiyo yo na’ḥ prachodayā »t ||
omāpo jyotī raso’mṛtaṃ brahma bhū-rbhuva-ssuvarom ||
Mama upartha durithakshaya dwara Sri Parameshwara preethyartham
śubhe śobhane muhūrte Sri maha vishnu raagnaya pravarta manasya
adya brahmaṇaḥ dvitīye parārthe śvetavarāha kalpe vaivasvata manvantare kaliyuge prathamapāde shakādwipe bhāratavarṣe bharatakhaṇḍe
France Kshetre Rhône-Alpes Mandalantaragate Lyon Namninagare (Grame Va) Shri Rhône Nādi (Uttare/Dakshine) Digbhage
asmin vartamānē, vyāvahārika candra maanena saṃvatsare, ………….āyane ……..….mase …..pakṣe,……. tithau, ……..…vāsare …………..…shubhanakṣatra shubhayoga, shubhakaraṇa evaṅguṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau,
sriman …………(Prénoms et noms)… gotrah………. naama dheyaaham, Dharma patnye samhitaha sreemataha …………(noms de la compagne) ……….. ……….(Gôtra)………. gotrasya, naamadehasya Dharma patnye samhitasya
mama upata duritakshaya dvara sri parameshwara prithyartam asmakam sahakuṭumbānam kṣemasthairya -dairya vijaya āyuh ārogya aiśvarya abhivṛdhyartaṃ, dharma artha kāma mokṣa caturvidha phala purushardah siddhyarthaṃ pautra putra abhivridhyartam ishtakamya artha siddhyartam manovancha phala siddhyartam samasta durito pashantyartam samasta mangala avaptyartam
sri Rama deva vrata pujan kariishye
kalashagandha pushpakshatair arghyatcha
om kalaśyasya mukhē viṣṇuḥ kaṇṭhē rudraḥ samāśritaḥ ।
mūlē tatra sthitō brahmā madhyē mātr̥gaṇāḥ smr̥tāḥ ॥
Kukshō tu sāgarā sarve sapta dvīpāva suṅdarā ।
r̥gvēdō’tha yajurvēdaḥ sāmavēdō hyatharvaṇaḥ ।
aṅgaiśca sahitāḥ sarvē kalaśaṁbu samāśritāḥ ।
Kalashe gandha pushapkshathan nikshiptha hasthe nachadhyah
a kalaśeṣu dhāvati pavitrē parisicyatē
Uktairyajneṣu vardhatē
āpo vā idaguɱ sarvaṁ viśvā bhūtānyāpaḥ prāṇā vā āpaḥpaśava āpo’nnamāpo’mṛtamāpaḥ samrāḍāpo virāḍāpo svarāḍāpah pśchandāgushyāpo » jyotīgushṣyāpo » yajūguṣhyāpaḥsatyamāpaḥ sarvā devatā āpo bhūrbhuvaḥ suvarāpa om
gaṅgē ca yamunē caivo gōdāvari sarasvati ।
narmadē sindhu kāvēri jalē’smin sannidhiṁ kuru ॥
āyāntu Sri maha Ganadipatipūjartham
duritakṣayakārakāḥ kalasodakena
devaṃ ātmānam pūjā dravyāṇi ithi samprokṣya,
oṃ gaṇānāṃ tvā gaṇapatir havāmahe kaviṃ kavīnām upamaśravastamam ।
jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspati ā na śṛṇvan nūtibhassīd sādanan ।।
Sri mahaganadipatim sāṅgaṁ, sāyudhaṁ, sa-vāhanaṁ, sa-śaktiṁ, patni putra parivāra sametaṁ, Sri mahagaṇadipatiṁ āvāhayāmi, sthāpayāmi, pujayami
om asuni te punarasmasu cakchuh punah pranamiha no dehi bhogam
jyokpashyema surya muccaranta manumate
mrilaya nah svasti
amrtam vai pranah amrtam apah prananeva yatha sthanam upahvayet
mahaganadhipati pranapathishthapana muhurtha sumuhurtau astu
Sthiro bhava
Varado bhava |
Ishta kamyartha phala siddhitho bhava
sri mahaganadhipataye namah Avahayami
navaratna simhasanam samarpayami
padayoh padayam samarpayami
hastayoh argyam samarpayami
mukhai acamanam samarpayami
āpō hi ṣṭhā mayō bhuvastāna ūrjē dadhātana ।
mahē raṇāya cakṣasē ।
yō vaḥ śivatamō rasaḥ ।
tasya bhājayatē ha naḥ ।
uśatīriva mātaraḥ ।
tasmā araṅga māmo vō yasya kṣayāya jinvatha ।
āpō janayathā ca naḥ ॥
mahaganadhipataye namah
om snanam samarpayami
Abivastrā suvasanānyarsha bhidheno sudughah puyamānah,
abhi chandra-bharta-veno hiranyo-bhyashvān radinō-devasoma.
Vastra yugmo samarpayami
Yaghnopavītam paramam pavitram prajāpateryat sahajam purastāt
Ayushya-magryam pratimuncha shubram, yaghnopavitam balamāstutejah
mahaganadhipataye namah yajnopavito samarpayami
gandha dwārām durā darshām nitya pushtām karīshinīm |
Eshwarīgam sarva bhūthānām thāmih Opah vayē shriyam
Mahaganadipataye namah divya sri candamam samarpayami
Ayanete-parayane durvārohantu pushpinih
Hrudascha pundarīkani samudrasya-ghruhayeme
Sri Mahaganadipataye namah dhurvakshatai pujayami
om sumukhaya namah
om Ekadantaya namah
om kapilāya namah
om gajakarṇakāya namah
om lambodarāya namah
om vikṭāya namah
om vighnarājāya namah
om ganadeepaya namah
om Dhumakethave namah
om ganadhyaksaya namah
om Phalacandraya namah
om Gajananaya namah
om Vakratundaya namah
om Surpakarnaya namah
om Herambaya namah
om Skandapurvajaya namah
om sarvasiddhipradayakaya namah
Sri mahaganadipataye namah
Nanavidaparimala pushpadhurvakshata pujayami samarpayami
Vanaspatyud bhavair divyernana-gandai susaiyutah
aghreya Sarvadevanam-dhupoyam-prati-ghruhyatam
Mahaganadipataye namah dhupom agrapayami
sajya-trivarta samyuktam Vahni-nayojitam priyam
ghruhena mangalam devam trailokyam timirapaham
Bhaktya dipam prayachami devaya paramatmane
trahimam narakat Ghora, Divya-jyotir-na-mostute,
om bhuh bhuvah suvah tat saviturvareṇyaṃ bhargo devasya dhīmahi, dhiyo yo naḥ pracodayāt
satyena tvartena pariṣiñcāmi amṛtamastu Amṛtopastaranamasi
Sri maha ganadhipataye namah yatha bhagesya gulau phala kadaliphala naivedyo samarpayami
om pranaya swaha om apanaya swaha om vyanaya swaha…
madhye madhye pāniyaṁ samarpayāmi
Amṛtāpidhānamasi
Uttarāpośanaṁ samarpayāmi hasto pado praksalayami
acamanyam samarpayami
tāmbūlaṁ betendi
pugiphale Sakarpure nagavallidalairyutam
Mukta-churne nasamyuktam tambulam prati-ghruhyatam
Tambulam samarpayāmi
nīrājanam
Om Samrājan ca virājan ca bhishrirya channo Gruhe
Lakshmi rāstrasyaya mukhe taya mashigum trujamasi
Santata srīrasthu samastha mangalani Bhavanthu Nitya srīrashthu Nitya sanmani nitya mangalani bhavanthu
Sri maha ganadhipataye namah karpura niranjana samarpayami
niranjanandaram sugdha acamanyam samarpayami
oṃ gaṇānāṃ tvā gaṇapatir havāmahe kaviṃ kavīnām upamaśravastamam ।
jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspati ā na śṛṇvan nūtibhassīd sādanan ।।
sumukhaścaikadantaśca kapilo gajakarṇakaḥ |
lambodaraśca vikaṭo vighnarājo gaṇādhipaḥ || 1 ||
dhūmra ketuḥ gaṇādhyakṣo phālacandro gajānanaḥ |
vakratuṇḍa śśūrpakarṇo herambaḥ skandapūrvajaḥ || 2 ||
ṣoḍaśaitāni nāmāni yaḥ paṭhet śṛṇu yādapi |
vidyārambhe vivāhe ca praveśe nirgame tathā |
saṅgrāme sarva kāryeṣu vighnastasya na jāyate
Sri maha ganadhipataye namah Suvarna mantra pushpam samarpayami
Atma pradaksina namaskaram samarpayami
yāṇi kāṇi ca pāpāṇi janmāntara kṛtāṇi ca |
tāṇi tāṇi vinaśyanti pradakṣina pade pade ||
papo ham papa karma ham papAtma papa sampapah
prahimam krpeha deva sarana gatavatsala
anyathā śaraṇam nāsti tvam eva śaraṇam mama |
tasmāt kāruṇya bhāvena rakṣa raksa Ganadipa ||
sri mahaganapataye namah Atma pradaksina namaskaram samarpayami
Ayur dehi yashu dehi sriyam dehi ca saukshyagum
putran pautran prapautrayosca dehi me gananayaka
vinayaka namastubhyam satatam modaka priya
nirvighnum kuru me deva sarva karyesu sarvada
sri Mahaganadipataye namah prarathana namaskaram samarpayami
mantra hīnaṁ kriya hīnaṁ bhakti hīnaṁ ganadipa| yat pūjitam mayā deva paripūrṇaṁ tad astu te
anaya dhyana avahanadi sodasopacarapujayam bhagavan sarvatmakah
sri mahaganadhipati suprito suprasnno varado bhavato
Uthare ShubhaKarmanya Vignamastyathi Bhavantho Bravanthu
Uthare shubhaKarmanye Vignamasthu
sri ganadhipati prasadam sirasagum ami
sahasra paramadevi satamula satankula
sarvagum aratu me papam dhurva dhusvapna nashini
mahaganadhipataye namah prasadam sirasagum ami
yagye mayegyemajanta deva hasta nidarmani pratamamiyasam
Te hanakam mahimanasatyante yatra purve sadhya santhi deva
mahaganapadipataye namah yatha sthaanam praveshayami
shobhanarthe punaraagamanaya cha
mama upata duritakshaya dvara sri parameshwara prithyartam asmakam sahakuṭumbānam kṣemasthairya –dairya vijaya āyurārogya aiśvaryāṇāṃ abhivṛdhyartaṃ, dharma artha kāma mokṣa caturvidha phala purushardah siddhyarthaṃpautra putra abhivridhyartam ishtakamya siddhyartam manovancha phala siddhyartam samasta durito pashantyartam samasta mangala avaptyartam
sri Rama deva pujan karishye
om atha dhyanam
śrī rāma rāma rāmeti rame rāme manorame .
sahasranāma tat tulyaṃ rāmanāma varānane
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane namaḥ
Dhyayami dhyanam samarpayami
sa̱ha̍sra śīrṣā̱ puru̍ṣaḥ |
sa̱hasrā̱kṣaḥ sahasr ̱ a̍ pāt |
sa bhūmi̍ṁ vi̱śvato̍ vṛ ̱tvā |
atya̍tiṣṭhad daśāṅgu̱lam
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane namaḥ
Avahayami
om puru̍ṣa evedaguṁ sarvaṁ̎ |
yad bhū̱taṁ yac ca bhavyam̎ |
u̱tāmṛ ̍ta̱tva syeśā̍naḥ |
ya̱d annen̍ ā ti̱roha̍ti
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane namaḥ
Asanam samarapayami
om etāvā̍n asya mahimā |
ato jyāyāgu̍ś ca pūru̍ṣaḥ |
pādo̎’sya viśvā̍ bhū̱tāni̍ |
tri̱pād a̍syā̱m ṛta̍m di̱vi ||
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane namaḥ
padayoh padyam samarpayami
tri̱pād ū̱rdhva udai̱t puru̍ṣaḥ |
pādo̎’syeẖ ā’’bha̍vā̱t puna̍ḥ |
tato̱ viśva̱ṅ vya̍krāmato |
sā̱śa̱nā̱na̱śa̱ne a̱bhi ||
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane namaḥ
hastayoh arghyam samarpayami
hastayoh argyam samarpayami
Tasmā̎d vi̱rāḍ a̍jāyata |
vi̱rājo̱ adhi̱ pūru̍ṣaḥ |
sa jā̱to atya̍ricyata |
pa̱ścād bhūmi̱m atho̍ pu̱raḥ |
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane namaḥ
mukhai acamanyam samarpayami
yat puru̍ṣeṇa ha̱viṣā̎ |
dev̱ ā ya̱jñam ata̍nvata |
va̱sa̱nto a̍syāsī ̱d ājyam̎ |
grī ̱ṣma i̱dhmaś śa̱rad-ha̱viḥ
Sri Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane namaḥ
snanam samarpayami
sa̱ptāsyā̍san pari̱dhāya̍ḥ |
triḥ sa̱pta sa̱midha̍ḥ kṛ ̱tāḥ |
dev̱ ā yad ya̱jñam ta̍nvā̱nāḥ |
aba̍dhna̱n puru̍ṣam pa̱śum
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane namaḥ
vastram samarpayami
tam ya̱jñam ba̱rhiṣi̱ praukṣa̍n |
puru̍ṣam jā̱tam a̍gra̱taḥ |
tena̍ dev̱ ā aya̍janta |
sā̱dhyā ṛṣa̍yaś ca̱ ye
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane namaḥ
yajnopavitam samarpayami
tasmā̎d ya̱jñāt sa̍rva̱ huta̍ḥ |
sambhṛ ̍taṁ pṛṣad ā̱jyam |
pa̱ṣūguṁs tāggaś ca̍kre vāya̱vyān̍ |
ā̱ra̱ṇyān grā̱myāśca̱ ye
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane namaḥ
divya sri candanam samarpayami
tasmā̎d ya̱jñāt sa̍rva̱ hu̱taḥ |
ṛca̱ḥ sāmā̍ni jajñire |
chandāgu̍ṁsi jajñire̱ tasmā̎t |
yaju̱s tasmā̍d ajāyata ||
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane namaḥ
Abharnam samarpayami
tasmā̱d aśva̍ ayājanta |
ye ke co̍bha̱yāda̍taḥ |
gavo̍ ha jajñire̱ tasmā̎t |
tasmā̎j jā̱tā a̍jā̱ vaya̍ḥ ||
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane namaḥ
parimala pushpeih pujayami
Anga Pujam
Om Shri Ramachandraya Namah। Padau Pujayami॥
Rajivalochanaya Namah। Gulphau Pujayami॥
Ravanantakaya Namah। Januni Pujayami॥
Vachaspataye Namah। Uru Pujayami॥
Om Vishvarupaya Namah। Janghe Pujayami॥
Om Lakshmanagrajaya Namah। Katim Pujayami॥
Om Vishvamurtaye Namah। Gushyam Pujayami॥
Om Vishvamitra Priyaya Namah। Nabhim Pujayami॥
Om Paramatmane Namah। Hridayam Pujayami॥
Om Shrikanthaya Namah। Kantham Pujayami॥
Om Sarvastradharine Namah। Bahun Pujayami॥
Raghudvahaya Namah। Mukham Pujayami॥
Om Padmanabhaya Namah। Jihvam Pujayami॥
Damodaraya Namah। Dantan Pujayami॥
Sitapataye Namah। Lalatam Pujayami॥
Jnanagamyaya Namah। Shirah Pujayami॥
Sarvatmane Namah। Sarvni angani Pujayami
- Om Shriramaya Namah।
- Om Ramabhadraya Namah।
- Om Ramachandraya Namah।
- Om Shashwataya Namah।
- Om Rajivalochanaya Namah।
- Om Shrimate Namah।
- Om Rajendraya Namah।
- Om Raghu pungavaya Namah।
- Om Janaki vallabhaya Namah।
- Om Jaitraya Namah।
- Om Jitamitraya Namah।
- Om Janardanaya Namah।
- Om Vishwamitrapriyaya Namah।
- Om Dantaya Namah।
- Om Sharanatranatatparaya Namah।
- Om Valipramathanaya Namah।
- Om Vagmine Namah।
- Om Satyavache Namah।
- Om Satyavikramaya Namah।
- Om Satyavrataya Namah।
- Om Vratadharaya Namah।
- Om Sada hanumadashritaya Namah।
- Om Kausaleyaya Namah।
- Om Kharadhwansine Namah।
- Om Viradhavadha panditaya Namah।
- Om Vibhishana paritratre Namah।
- Om Hara kodanda khandanaya Namah।
- Om Saptatalaprabhetre Namah।
- Om Dashagrivashiroharaya Namah।
- Om Jamadagnya mahadarpadalaya Namah।
- Om Tatakan Tatakan takaya Namah।
- Om Vedantasaraya Namah।
- Om Vedatmane Namah।
- Om Bhavarogasyabheshajaya Namah।
- Om Dushanatshirohantre Namah।
- Om Trimurtaye Namah।
- Om Trigunatmakaya Namah।
- Om Trivikramaya Namah।
- Om Trilokatmane Namah।
- Om Punyacharitrakirtanaya Namah।
- Om Trilokarakshakaya Namah।
- Om Dhanwine Namah।
- Om Dandakaranya kartanaya Namah।
- Om Ahalyashapashamana Namah।
- Om Pitribhaktaya Namah।
- Om Varapradaya Namah।
- Om Jitendriyaya Namah।
- Om Jitakrodhaya Namah।
- Om Jitamitraya Namah।
- Om Jagadgurave Namah।
- Om Rikshavanarasanghatine Namah।
- Om Chitrakutasamashrayaya Namah।
- Om Jayantatrana varadaya Namah।
- Om Sumitraputrasevitaya Namah।
- Om Sarvadevadidevaya Namah।
- Om Mritavanarajivanaya Namah।
- Om Mayamarichahantre Namah।
- Om Mahadevaya Namah।
- Om Mahabhujaya Namah।
- Om Sarvadevastutaya Namah।
- Om Saumyaya Namah।
- Om Brahmanyaya Namah।
- Om Munisanstutaya Namah।
- Om Mahayogine Namah।
- Om Mahodaraya Namah।
- Om Sugrivepsitarajyadaya Namah।
- Om Sarvapunyadhikaphalaya Namah।
- Om Smritasarvaghanashanaya Namah।
- Om Adipurushaya Namah।
- Om Paramapurushaya Namah।
- Om Mahapurushaya Namah।
- Om Punyodayaya Namah।
- Om Dayasaraya Namah।
- Om Puranapurushottamaya Namah।
- Om Smitavaktraya Namah।
- Om Mitabhashine Namah।
- Om Purvabhashine Namah।
- Om Raghavaya Namah।
- Om Anantagunagambhiraya Namah।
- Om Dhirodattagunottamaya Namah।
- Om Mayamanushacharitraya Namah।
- Om Mahadevadipujitaya Namah।
- Om Setukrite Namah।
- Om Jitavarashaye Namah।
- Om Sarvatirthamayaya Namah।
- Om Haraye Namah।
- Om Shyamangaya Namah।
- Om Sundaraya Namah।
- Om Shuraya Namah।
- Om Pitavasase Namah।
- Om Dhanurdharaya Namah।
- Om Sarvayajnadhipaya Namah।
- Om Yajvine Namah।
- Om Jaramaranavarjitaya Namah।
- Om Shivalingapratishthatre Namah।
- Om Sarvapagunavarjitaya Namah।
- Om Paramatmane Namah।
- Om Parabrahmane Namah।
- Om Sachchidanandavigrahaya Namah।
- Om Parasmai jyotishe Namah।
- Om Parasmai dhamne Namah।
- Om Parakashaya Namah।
- Om Paratparaya Namah।
- Om Pareshaya Namah।
- Om Paragaya Namah।
- Om Namah।
- Om Sarvadevatmakaya Namah।
- Om Parasmai Namah।
- Om Keshavaya namah
- Om Narayanaya namah
- Om Madhavaya namah
- Om Govindaya namah
- Om Vishnave namah
- Om madusudhanaya namah
- Om trivikramaya namah
- Om Vamanaya namah
- Om shridharaya namah
- Om Hrshikeshaya namah
- Om padmanabhaya namah
- Om Damodharaya namah
- Om Shankarshanaya namah
- Om vasudevaya namah
- Om pradyumnaya namah
- Om anirrudhaya namah
- Om purushottamaya namah
- Om adhokshadjaya namah
- Om narasimhaya namah
- Om achyutaya namah
- Om Janardanaya namah
- Om upendraya namah
- Om Hare Shri Krshnaya parabrahmane namah
yat puru̍ṣaṁ vya̍dadhuḥ |
ka̱ti̱dhā vya̍kalpayan |
mukha̱ṁ kim a̍sya kau bā̱hū |
kā vū̱rū pādā̍ vucyete ||
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane namah dhupam aghrapayami
brā̱hma̱ṇo̎’sya̱ mukha̍m āsīt |
bā̱hū rā̍jany̱ a̍ḥ kṛ ̱taḥ |
ū̱rū tad a̍sya yad vaiśya̍ḥ |
pa̱dbhyāguṁ śū̱dro a̍jāyata ||
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane nama
dipam darsayami
ca̱ndramā̱ mana̍so jā̱taḥ |
cakṣo̱s-sūryo ajāyata |
mukhā̱d indra̍ś cā̱gniś ca̍ |
prā̱ṇād vā̱yur a̍jāyata ||
oṃ bhūr bhuvaḥ suvaḥ
tat saviturvareṇyaṃ bhargo devasya dhīmahi, dhiyo yo naḥ pracodayāt
satyena tvartena pariṣiñcāmi
amṛtamastu
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane nama
Naivedyam samarpayami
oṃ prāṇāya svāhā। oṃ apānāya svāhā। oṃ vyānāya svāhā। oṃ udānāya svāhā। oṃ samānāya svāhā। oṃ brahmaṇe svāhā।
Amṛtāpidhānamasi Uttarāpośanaṁ samarpayāmi hasto praksalayami padau praksalayami sugdha acamanam samarpayami
nābhyā̍ āsīd a̱ntari̍kṣam |
śī ̱rṣṇo dyauḥ sama̍vartata |
pa̱dbhyāṃ bhūmi̱r diśa̱ś śrotrā̎t |
tathā̍ lo̱kāguṁ a̍kalpayan ||
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane nama
tambulam samarpayami
vedā̱ham eṯ aṁ puru̍ṣaṁ ma̱hāntam̎ |
ā̱di̱tya va̍rṇa̱ṁ tama̍sa̱s tu pā̱re |
sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍ḥ |
nāmā̍ni kṛ ̱tvā’bhi̱vada̱n yadāste̎ ||
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane nama
Om Samrājan ca virājan ca bhishrirya channo Gruhe
Lakshmi rāstrasyaya mukhe taya mashigumtru jamasi
Santata srīrasthu samastha mangalani Bhavanthu Nitya srīrashthu Nitya sanmangalani bhavanthu
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane nama
Karpura Niranjanam samarpayami
Nirajanantaram sugdha acamanyam samarpayami
Om Mantra Puṣpam
dhā̱tā pu̱rastā̱d yam u̍dāja̱hāra̍ |
śa̱kraḥ pravi̱dvān pra̱diśa̱ś-cata̍sraḥ tamev̱ ā vi̱dvān a̱mṛta̍ iha̱ bhavati |
nānyaḥ panthā̱ aya̍nāya vidyate ||
Rajadhi rajaya Prasahya Sahine »|
Namo Vayam Vai Sravanaya Kurmahe
Samekaman Kama Kamaya mahyam »
Kamesvaro Vai Sravano dadatu
Kube »raya Vai Sravanaya
Maha rajaya Namah.
oṃ tad bra̱hma |
o̎ṃ tad vā̱yuḥ |
o̎ṃ tad ā̱tmā |
o̎ṃ tat sa̱tyaṃ |
o̎ṃ tat sarvaṃ̎ |
o̎ṃ tat puro̱r namaḥ |
antaścarati̍ bhūteṣ̱ u guhāyāṃ vi̍śva-mū̱rtiṣu |
tvaṃ yajñas tvaṃ vaṣaṭkāras tvaṃ indras tvaguṁ rudras tvaṃ viṣṇus tvaṃ brahma tva̍ṃ prajā̱patiḥ |
tvam ta̍d āpa̱ āpo̱ jyoti̱r raso̱-mṛta̱ṃ brahma bhūr bhuva̱s suvar o̱ṃ ||
Ishān-s-sarva-vidyānā-mīśvara-s-sarvabhūtānāṃ
brahmādhipati-r-brahmaṇo’dhipati-r-brahmā śivo me astu sadāśivom॥
Nā̠rā̠ya̠ṇāya̍ vi̠dmahē̍ vāsudē̠vāya̍ dhīmahi ।
tannō̍ viṣṇuḥ prachō̠dayā̎t ॥
Om Dasharathaye Vidmahe Sitavallabhaya Dhimahi
Tanno Ramah Prachodayat.
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra parabhramane namah
Suvarna mantra puspam samarpayami
pradaksina namaskaram
yāṇi kāṇi ca pāpāṇi janmāntara kṛtāṇi ca |
tāṇi tāṇi vinaśyanti pradakṣina pade pade ||
papo ham papa karma ham papAtma papa sampapah
prahimam krpeha deva sarana gatavatsala
anyathā śaraṇam nāsti tvam eva śaraṇam mama |
tasmāt kāruṇya bhāvena rakṣa raksa parameshvara Janardhana ||
SitaRamachandra parabhramane namah
prarathana namaskaram samarpayami
śrī rāma rāma rāmeti rame rāme manorame .
sahasranāma tat tulyaṃ rāmanāma varānane
Om sri Ram jay Ram jay jay Rama
mantra hīnaṁ kriya hīnaṁ bhakti hīnaṁ janārdana | yat pūjitam mayā deva paripūrṇaṁ tad astu te
Anaya dhyana avahanadi sodasodapacorapujam bhagavan sarvatmakah
Hanumat SitaRam Lakshmanbharat shatrughna parivara samhita
SitaRamachandra devata suprito suprassano Varado Bhavantu
Uthare shubhaKarmanya Vignamastyathi Bhavantho Bravanthu
Uthare shubhaKarmanye Vignamasthu