
Sri Saraswati puja
Sri Saraswati devata
sthiro bhavatu
Suprasannah bhavatu
Varada bhavatu
Deepam
Deepastvam brahma ruposi
Jyothisham prabharavyahah
Saubhagyam dehi putramscha
Sarvan kamasshya dehi me
Deepadevatabhyo namah
Ya Kundendu Tushara Hara dhavala
Ya Shubhra Vastranvita
Ya veena vara Danda mandita kara
Ya Shveta Padmasana
Ya Brahmachyuta Shankara PraBhritibhir
Devaih Sada Pujita
Sa Maam Paatu Saraswati Bhagawati
Nishesha Jadya vaha
Saraswati namastubhyam varade kamarupini
Vidya rambam karishyami siddhir bhavatu me sada
Vimalapati kamalakoti pustaka rudraksha sastha hastha puti
Kamakshi pakshmalakshi Kalitha vipanchi vibhasi vairinchi
Sri Saraswati devyai namah
Dhyayami Dhyanam samarpayami
Atragaccha jagad vandye sarva lokaika pujitaih
Mayyaa krttamimam pujam gruhana jagadishwari
Sri Saraswati devyai namah
Avahayami
Sarva yuthaani bhaspurte sphurat ratna vibhushitam
Simhasanam idam devi sthiyatam surapujite
Sri Saraswati devyai namah
navaratna Gajaraajasimhasanam samarpayami
padyam
suvasita jalam brahmyam sarva thirtha samudbhavam
paadyam gruhana devitvam sarvadeva namaskrute
Sri Saraswati devyai namah
Padayoh padyam samarpayami
Shudhodakam cha pattrastam Gandha pushpa dimisritam
Arghyam dhasyamite devi gruhano surapujite
Sri Saraswati devyai namah
Hastayoh arghyam samarpayami
Acamanam samarpayami
Suvarnam kalashanitam chandana garu samyutam
Gruhanachamanand devi maya dattam Shubha prade
Sri Saraswati devyai namah
Mukhai Acamanam samarpayami
pancamrita snanam
payo dadhi grito peetam sarkara madhu samyutam
panchamrita snanam idam gruhana kamala laye
Sri Saraswati devyai namah
Panchamrita snanam samarpayami
Shudhodaka snanam
Ganga jalam maya nittam Mahadeva shirah stitam
Shudhodaka snanam idam gruhana Hari vallabhe
Sri Saraswati devyai namah
Shudhodaka snanam samarpayami
Snananantaram sugdha acamanam samarpayami
Vastram
Shukra Vastra dwayam devi komalam kuttila lakhe
Maye prittya tvaya vahni brahmani pratigrhruyatam
Sri Saraswati deviyai namah
Vastrayugmam samarpayami
Katha kama kuta haraih nupuraih anga danyaih
vivida sumani hyuktaih mekhala ratna haraih
Kamala dalavilase kama devam gruhitwam
Praka dhita karun arthe bhooshithe bhooshanani
Sri Saraswati deviyai namah
Sarvani abharnani samarpayami
Ghandham
Karpoora garu kasturi rochana debhiranbitam
Ghandham dhasyam yaham devi prithyartam pratigruhyatam
Sri Saraswati deviyai namah
Sri ghandham dharayami
Ghandha shiro pari anlankaranartham kumkuma tilakam dharayami
Akshathan dhaavalan divyan sailiyan tandulan shubhaan
Haridra kunkumo pitan gruhyatam abdiputrike
Sri Saraswati deviyai namah
Akshathan samarpayami
Arkha champa kapunnaga nangya vartan cha patalam
Bhrihati kara viran cha drona pushpani chartchayet
Sri Saraswati deviyai namah
Arka pushpam samarpayami
Bharatye namah champaka pushpam samarpayami
Vakdevataye namah punnaaga pushpam samarpayami
Matrukaye namah nandyavarta pushpam pujayami
Hamsasanaye namah padala pushpam pujayami
Chathurmukhapriyaye namah bhrihati pushpam samarpayami
Vedasastrarta tatwayagneye namah kalaveera pushpam samarpayami
Sakalavidhyadidevataye namah drona pushpam samarpayami
Anga puja
Om brahmanye namah padau pujayami
Om brahmana murtaye namah gulphau pujayami
Jagat swarupinye namah janghe pujayami
Jagadadhyaaye namah januni pujayami
Om Charuvilasinye namah Uru pujayami
Om Kamalabhumaye namah Katim pujayami
Om Janmahinayai namah jaghanam pujayami
Om Gambhiranabhaye namah nabhim pujayami
Om Haripujyaye namah udaram pujayami
Om Lokamatre namah stanyau pujayami
Om vishalavakshase namah vakshastalam pujayami
Om Ganavishakshanaye namah Kantham pujayami
Om Skandaprapujyaye namah skandan pujayami
Om ghanabahave namah bahun pujayami
Om pustikadharinye namah Hatsan pujayami
Om shrotiyabandhave namah shrotre pujayami
Om Vedaswarupaye namah Vaktram pujayami
Om Sunasinye namah nasikam pujayami
Om Bimba samaanosthye namah Oshtau pujayami
Om Kamala chakshushe namah netre pujayami
Om Tilaka dharinye namah Phalam pujayami
Om Candramurtaye namah Cikuram pujayami
Om sarvapradaye namah Mukham pujayami
Om sri Saraswatye namah shirah pujayami
Om Sri Brahmaswarupinye namah Sarvani angani pujayami
Ithi adhanga puja sarvam sampoornam
Ithi Saraswati devata ashtottara puja prarambham karishye
Om Saraswati ashtottarashatnamavalli prarambham
ōṃ śrī sarasvatyai namaḥ
ōṃ mahābhadrāyai namaḥ
ōṃ mahāmāyāyai namaḥ
ōṃ varapradāyai namaḥ
ōṃ śrīpradāyai namaḥ
ōṃ padmanilayāyai namaḥ
ōṃ padmākṣyai namaḥ
ōṃ padmavaktrikāyai namaḥ
ōṃ śivānujāyai namaḥ
ōṃ pustakahastāyai namaḥ (10)
ōṃ jñānamudrāyai namaḥ
ōṃ ramāyai namaḥ
ōṃ kāmarūpāyai namaḥ
ōṃ mahāvidyāyai namaḥ
ōṃ mahāpātaka nāśinyai namaḥ
ōṃ mahāśrayāyai namaḥ
ōṃ mālinyai namaḥ
ōṃ mahābhōgāyai namaḥ
ōṃ mahābhujāyai namaḥ
ōṃ mahābhāgāyai namaḥ (20)
ōṃ mahōtsāhāyai namaḥ
ōṃ divyāṅgāyai namaḥ
ōṃ suravanditāyai namaḥ
ōṃ mahākāḻyai namaḥ
ōṃ mahāpāśāyai namaḥ
ōṃ mahākārāyai namaḥ
ōṃ mahāṅkuśāyai namaḥ
ōṃ sītāyai namaḥ
ōṃ vimalāyai namaḥ
ōṃ viśvāyai namaḥ (30)
ōṃ vidyunmālāyai namaḥ
ōṃ vaiṣṇavyai namaḥ
ōṃ chandrikāyai namaḥ
ōṃ chandralēkhāvibhūṣitāyai namaḥ
ōṃ mahāphalāyai namaḥ
ōṃ sāvitryai namaḥ
ōṃ surasāyai namaḥ
ōṃ dēvyai namaḥ
ōṃ divyālaṅkāra bhūṣitāyai namaḥ
ōṃ vāgdēvyai namaḥ (40)
ōṃ vasudhāyai namaḥ
ōṃ tīvrāyai namaḥ
ōṃ mahābhadrāyai namaḥ
ōṃ mahābalāyai namaḥ
ōṃ bhōgadāyai namaḥ
ōṃ bhāratyai namaḥ
ōṃ bhāmāyai namaḥ
ōṃ gōmatyai namaḥ
ōṃ jaṭilāyai namaḥ
ōṃ vindhyāvāsāyai namaḥ (50)
ōṃ chaṇḍikāyai namaḥ
ōṃ subhadrāyai namaḥ
ōṃ surapūjitāyai namaḥ
ōṃ vinidrāyai namaḥ
ōṃ vaiṣṇavyai namaḥ
ōṃ brāhmyai namaḥ
ōṃ brahmajñānaikasādhanāyai namaḥ
ōṃ saudāminyai namaḥ
ōṃ sudhāmūrtayē namaḥ
ōṃ suvīṇāyai namaḥ (60)
ōṃ suvāsinyai namaḥ
ōṃ vidyārūpāyai namaḥ
ōṃ brahmajāyāyai namaḥ
ōṃ viśālāyai namaḥ
ōṃ padmalōchanāyai namaḥ
ōṃ śumbhāsura pramathinyai namaḥ
ōṃ dhūmralōchana mardinyai namaḥ
ōṃ sarvātmikāyai namaḥ
ōṃ trayīmūrtyai namaḥ
ōṃ śubhadāyai namaḥ (70)
ōṃ śāstrarūpiṇyai namaḥ
ōṃ sarvadēvastutāyai namaḥ
ōṃ saumyāyai namaḥ
ōṃ surāsura namaskṛtāyai namaḥ
ōṃ raktabīja nihantryai namaḥ
ōṃ chāmuṇḍāyai namaḥ
ōṃ muṇḍakāmbikāyai namaḥ
ōṃ kāḻarātryai namaḥ
ōṃ praharaṇāyai namaḥ
ōṃ kaḻādhārāyai namaḥ (80)
ōṃ nirañjanāyai namaḥ
ōṃ varārōhāyai namaḥ
ōṃ vāgdēvyai namaḥ
ōṃ vārāhyai namaḥ
ōṃ vārijāsanāyai namaḥ
ōṃ chitrāmbarāyai namaḥ
ōṃ chitragandhāyai namaḥ
ōṃ chitramālya vibhūṣitāyai namaḥ
ōṃ kāntāyai namaḥ
ōṃ kāmapradāyai namaḥ (90)
ōṃ vandyāyai namaḥ
ōṃ rūpasaubhāgyadāyinyai namaḥ
ōṃ śvētānanāyai namaḥ
ōṃ rakta madhyāyai namaḥ
ōṃ dvibhujāyai namaḥ
ōṃ surapūjitāyai namaḥ
ōṃ nirañjanāyai namaḥ
ōṃ nīlajaṅghāyai namaḥ
ōṃ chaturvargaphalapradāyai namaḥ
ōṃ chaturānana sāmrājjyai namaḥ (100)
ōṃ brahmaviṣṇu śivātmikāyai namaḥ
ōṃ haṃsāsanāyai namaḥ
ōṃ mahāvidyāyai namaḥ
ōṃ mantravidyāyai namaḥ
ōṃ sarasvatyai namaḥ
ōṃ mahāsarasvatyai namaḥ
ōṃ vidyāyai namaḥ
ōṃ jñānaikatatparāyai namaḥ (108)
iti sarasvatyaṣṭōttaraśatanāmāvaḻiḥ samāptām ॥
śrī Sarasvatidevata aṣṭōttara pujam sarvam sampoornam
dashaangam guggulo pitam sugandam cha mano haram
dhupam daasyami devesi gruhana Hari vallabhe
Sri Saraswati devatabhyo namah
Dhupam aghrapayami
Deepam
sajya-trivarta samyuktam Vahni-nayojitam priyam
ghruhena mangalam devam trailokyam timirapaham
Bhaktya dipam prayachami devaya paramatmane
trahimam narakat Ghora, Divya-jyotir-na-mostute
deepam darshayami
Naivedyam
om bhuh bhuvah suvah tat saviturvareṇyaṃ bhargo devasya dhīmahi, dhiyo yo naḥ pracodayāt
amṛtamastu Amṛtopastaranamasi
om pranaya swaha om apanaya swaha …
Sri Saraswati deviyai namah mahanaivedyam samarpayami
Pranaya namah
apanaya namah
vyanaya namah
udanaya namah
samanaya namah
Ghana sara sughandhena misritam pushpa vaasitam
Paaniyam gruhyatam devi sitalam somanoharan
Sri Saraswati devyai namah
Hastham prakashalayami
Pado prakshalayami
Sugdha acamanam samarpayami
Pugiphala samayuktam naagavalli dalairyuktam
Karpoorachurna samyuktam Tambulam pratigruhyatam
Sri Saraswati devyai namah
Tambulam samarpayami
Tambula charvan anantaram sugdha acamanam samarpayami
Niranjanam samanitam Karpoorena samanvitam
Dhupyam dhaasyam yaham devi gruhyatam Vishnu Vallabhe
Sri Saraswati devyai namah
Karpoora Ananda Nirajanam samarpayami
Nirajanantaram sugdha acamanam samarpayami
Rajadhi rajaya Prasahya Sahine
Namo Vayam Vai Sravanaya Kurmahe
Samekaman Kama Kamaya mahyam
Kamesvaro Vai Sravano dadatu
Kuberaya Vai Sravanaya
Maha rajayathe Namah.
Mantra pushpam samarpayami
yāṇi kāṇi ca pāpāṇi janmāntara kṛtāṇi ca |
tāṇi tāṇi vinaśyanti pradakṣina pade pade ||
papo ham papa karma ham papAtma papa sampapah
prahimam krpeha devi sarana gatavatsala
anyathā śaraṇam nāsti tvam eva śaraṇam mama |
tasmāt kāruṇya bhāvena rakṣa rakso parameshvari raksa rakso Saraswati||
Sri Saraswati devyai namah Atma pradakshina namaskaram samarpayami
Om Saraswatye namah
Chatram acharayami
Om Saraswatye namah
Chamaram vijayami
Om Saraswatye namah
Gitam shravayami
Om Saraswatye namah
Nrtyam darshayami
Samasta rajopacara devi upacara shakti upacara bhakti upacara pujan samarpayami
Yasyas smritya cha namotya tapah pujam kriya disu
Nyunam Sampoornatam Nyati sadhiovande tamachyutam
mantra hīnaṁ kriya hīnaṁ bhakti hīnaṁ Maheshwari |
yat pūjitam mayā devi paripūrṇaṁ tad astu te
Anaya kalpokta prakarena aya krttraya sodasodapacara pujaya bhagavati sarva devataatmika Sri Saraswati devata suprita suprasannah varada bhavantu
Mama ishta devata kayartha siddhidastu
Akala mrtya haranam sarva vyadhinivaranam
Samasta papakshayakaram Sri Saraswati devata padodakam pavanam Shubham
Sarvam sri Saraswatidevatar panamastu
Sri Saraswati devim yatha sthanam pratishtaapayami
Sri Saraswati pujavidhi samarpthah
Sri Saraswati devata prasadam shirasa grhnami