Sri Saraswati puja

Sri Saraswati devata

sthiro bhavatu

Suprasannah bhavatu

Varada bhavatu

Deepam

Deepastvam brahma ruposi

Jyothisham prabharavyahah

Saubhagyam dehi putramscha

Sarvan kamasshya dehi me

Deepadevatabhyo  namah

Ya Kundendu Tushara Hara dhavala

Ya Shubhra Vastranvita

Ya veena vara Danda mandita kara

Ya Shveta Padmasana

Ya Brahmachyuta Shankara PraBhritibhir

Devaih Sada Pujita

Sa Maam Paatu Saraswati Bhagawati

Nishesha Jadya vaha

Saraswati namastubhyam varade kamarupini

Vidya rambam karishyami siddhir bhavatu me sada

Vimalapati kamalakoti pustaka rudraksha sastha hastha puti

Kamakshi pakshmalakshi Kalitha vipanchi vibhasi vairinchi

Sri Saraswati devyai namah

Dhyayami Dhyanam samarpayami

Atragaccha jagad vandye sarva lokaika pujitaih

Mayyaa krttamimam pujam gruhana jagadishwari

Sri Saraswati devyai namah

Avahayami

Sarva yuthaani bhaspurte sphurat ratna vibhushitam

Simhasanam idam devi sthiyatam surapujite

Sri Saraswati devyai namah

navaratna Gajaraajasimhasanam samarpayami

padyam

suvasita jalam brahmyam sarva thirtha samudbhavam

paadyam gruhana devitvam sarvadeva namaskrute

Sri Saraswati devyai namah

Padayoh padyam samarpayami

Shudhodakam cha pattrastam Gandha pushpa dimisritam

Arghyam dhasyamite devi gruhano surapujite

Sri Saraswati devyai namah

Hastayoh arghyam samarpayami

Acamanam samarpayami

Suvarnam kalashanitam chandana garu samyutam

Gruhanachamanand devi maya dattam Shubha prade

Sri Saraswati devyai namah

Mukhai Acamanam samarpayami

pancamrita snanam

payo dadhi grito peetam sarkara madhu samyutam

panchamrita snanam idam gruhana kamala laye

Sri Saraswati devyai namah

Panchamrita snanam samarpayami

Shudhodaka snanam

Ganga jalam maya nittam Mahadeva shirah stitam

Shudhodaka snanam idam gruhana Hari vallabhe

Sri Saraswati devyai namah

Shudhodaka snanam samarpayami

Snananantaram sugdha acamanam samarpayami

Vastram

Shukra Vastra dwayam devi komalam kuttila lakhe

Maye prittya tvaya vahni brahmani pratigrhruyatam

Sri Saraswati deviyai namah

Vastrayugmam samarpayami

Katha kama kuta haraih nupuraih anga danyaih

vivida sumani hyuktaih mekhala ratna haraih

Kamala dalavilase kama devam gruhitwam

Praka dhita karun arthe bhooshithe bhooshanani

Sri Saraswati deviyai namah

Sarvani abharnani samarpayami

Ghandham

Karpoora garu kasturi rochana debhiranbitam

Ghandham dhasyam yaham devi prithyartam pratigruhyatam

Sri Saraswati deviyai namah

Sri ghandham dharayami

Ghandha shiro pari anlankaranartham kumkuma tilakam dharayami

Akshathan dhaavalan divyan sailiyan tandulan shubhaan

Haridra kunkumo pitan gruhyatam abdiputrike

Sri Saraswati deviyai namah

Akshathan samarpayami

Arkha champa kapunnaga nangya vartan cha patalam

Bhrihati kara viran cha drona pushpani chartchayet

Sri Saraswati deviyai namah

Arka pushpam samarpayami

Bharatye namah champaka pushpam samarpayami

Vakdevataye namah punnaaga pushpam samarpayami

Matrukaye namah nandyavarta pushpam pujayami

Hamsasanaye namah padala pushpam pujayami

Chathurmukhapriyaye namah bhrihati pushpam samarpayami

Vedasastrarta tatwayagneye namah kalaveera pushpam samarpayami

Sakalavidhyadidevataye namah drona pushpam samarpayami

Anga puja

Om brahmanye namah padau pujayami

Om brahmana murtaye namah gulphau pujayami

Jagat swarupinye namah janghe pujayami

Jagadadhyaaye namah januni pujayami

Om Charuvilasinye namah Uru pujayami

Om Kamalabhumaye namah Katim pujayami

Om Janmahinayai namah jaghanam pujayami

Om Gambhiranabhaye namah nabhim pujayami

Om Haripujyaye namah udaram pujayami

Om Lokamatre namah stanyau pujayami

Om vishalavakshase namah vakshastalam pujayami

Om Ganavishakshanaye namah Kantham pujayami

Om Skandaprapujyaye namah skandan pujayami

Om ghanabahave namah bahun pujayami

Om pustikadharinye namah Hatsan pujayami

Om shrotiyabandhave namah shrotre pujayami

Om Vedaswarupaye namah Vaktram pujayami

Om Sunasinye namah nasikam pujayami

Om Bimba samaanosthye namah Oshtau pujayami

Om Kamala chakshushe namah netre pujayami

Om Tilaka dharinye namah Phalam pujayami

Om Candramurtaye namah Cikuram pujayami

Om sarvapradaye namah Mukham pujayami

Om sri Saraswatye namah shirah pujayami

Om Sri Brahmaswarupinye namah Sarvani angani pujayami

Ithi  adhanga puja sarvam sampoornam

Ithi Saraswati devata ashtottara puja prarambham karishye

Om Saraswati ashtottarashatnamavalli prarambham

ōṃ śrī sarasvatyai namaḥ
ōṃ mahābhadrāyai namaḥ
ōṃ mahāmāyāyai namaḥ
ōṃ varapradāyai namaḥ
ōṃ śrīpradāyai namaḥ
ōṃ padmanilayāyai namaḥ
ōṃ padmākṣyai namaḥ
ōṃ padmavaktrikāyai namaḥ
ōṃ śivānujāyai namaḥ
ōṃ pustakahastāyai namaḥ (10)

ōṃ jñānamudrāyai namaḥ
ōṃ ramāyai namaḥ
ōṃ kāmarūpāyai namaḥ
ōṃ mahāvidyāyai namaḥ
ōṃ mahāpātaka nāśinyai namaḥ
ōṃ mahāśrayāyai namaḥ
ōṃ mālinyai namaḥ
ōṃ mahābhōgāyai namaḥ
ōṃ mahābhujāyai namaḥ
ōṃ mahābhāgāyai namaḥ (20)

ōṃ mahōtsāhāyai namaḥ
ōṃ divyāṅgāyai namaḥ
ōṃ suravanditāyai namaḥ
ōṃ mahākāḻyai namaḥ
ōṃ mahāpāśāyai namaḥ
ōṃ mahākārāyai namaḥ
ōṃ mahāṅkuśāyai namaḥ
ōṃ sītāyai namaḥ
ōṃ vimalāyai namaḥ
ōṃ viśvāyai namaḥ (30)

ōṃ vidyunmālāyai namaḥ
ōṃ vaiṣṇavyai namaḥ
ōṃ chandrikāyai namaḥ
ōṃ chandralēkhāvibhūṣitāyai namaḥ
ōṃ mahāphalāyai namaḥ
ōṃ sāvitryai namaḥ
ōṃ surasāyai namaḥ
ōṃ dēvyai namaḥ
ōṃ divyālaṅkāra bhūṣitāyai namaḥ
ōṃ vāgdēvyai namaḥ (40)

ōṃ vasudhāyai namaḥ
ōṃ tīvrāyai namaḥ
ōṃ mahābhadrāyai namaḥ
ōṃ mahābalāyai namaḥ
ōṃ bhōgadāyai namaḥ
ōṃ bhāratyai namaḥ
ōṃ bhāmāyai namaḥ
ōṃ gōmatyai namaḥ
ōṃ jaṭilāyai namaḥ
ōṃ vindhyāvāsāyai namaḥ (50)

ōṃ chaṇḍikāyai namaḥ
ōṃ subhadrāyai namaḥ
ōṃ surapūjitāyai namaḥ
ōṃ vinidrāyai namaḥ
ōṃ vaiṣṇavyai namaḥ
ōṃ brāhmyai namaḥ
ōṃ brahmajñānaikasādhanāyai namaḥ
ōṃ saudāminyai namaḥ
ōṃ sudhāmūrtayē namaḥ
ōṃ suvīṇāyai namaḥ (60)

ōṃ suvāsinyai namaḥ
ōṃ vidyārūpāyai namaḥ
ōṃ brahmajāyāyai namaḥ
ōṃ viśālāyai namaḥ
ōṃ padmalōchanāyai namaḥ
ōṃ śumbhāsura pramathinyai namaḥ
ōṃ dhūmralōchana mardinyai namaḥ
ōṃ sarvātmikāyai namaḥ
ōṃ trayīmūrtyai namaḥ
ōṃ śubhadāyai namaḥ (70)

ōṃ śāstrarūpiṇyai namaḥ
ōṃ sarvadēvastutāyai namaḥ
ōṃ saumyāyai namaḥ
ōṃ surāsura namaskṛtāyai namaḥ
ōṃ raktabīja nihantryai namaḥ
ōṃ chāmuṇḍāyai namaḥ
ōṃ muṇḍakāmbikāyai namaḥ
ōṃ kāḻarātryai namaḥ
ōṃ praharaṇāyai namaḥ
ōṃ kaḻādhārāyai namaḥ (80)

ōṃ nirañjanāyai namaḥ
ōṃ varārōhāyai namaḥ
ōṃ vāgdēvyai namaḥ
ōṃ vārāhyai namaḥ
ōṃ vārijāsanāyai namaḥ
ōṃ chitrāmbarāyai namaḥ
ōṃ chitragandhāyai namaḥ
ōṃ chitramālya vibhūṣitāyai namaḥ
ōṃ kāntāyai namaḥ
ōṃ kāmapradāyai namaḥ (90)

ōṃ vandyāyai namaḥ
ōṃ rūpasaubhāgyadāyinyai namaḥ
ōṃ śvētānanāyai namaḥ
ōṃ rakta madhyāyai namaḥ
ōṃ dvibhujāyai namaḥ
ōṃ surapūjitāyai namaḥ
ōṃ nirañjanāyai namaḥ
ōṃ nīlajaṅghāyai namaḥ
ōṃ chaturvargaphalapradāyai namaḥ
ōṃ chaturānana sāmrājjyai namaḥ (100)

ōṃ brahmaviṣṇu śivātmikāyai namaḥ
ōṃ haṃsāsanāyai namaḥ
ōṃ mahāvidyāyai namaḥ
ōṃ mantravidyāyai namaḥ
ōṃ sarasvatyai namaḥ
ōṃ mahāsarasvatyai namaḥ
ōṃ vidyāyai namaḥ
ōṃ jñānaikatatparāyai namaḥ (108)

iti sarasvatyaṣṭōttaraśatanāmāvaḻiḥ samāptām ॥

śrī Sarasvatidevata aṣṭōttara pujam sarvam sampoornam

dashaangam guggulo pitam sugandam cha mano haram

dhupam daasyami devesi gruhana Hari vallabhe

Sri Saraswati devatabhyo namah

Dhupam aghrapayami

Deepam

sajya-trivarta samyuktam Vahni-nayojitam priyam

ghruhena mangalam devam trailokyam timirapaham

Bhaktya dipam prayachami devaya paramatmane

trahimam narakat Ghora, Divya-jyotir-na-mostute

deepam darshayami

Naivedyam

om bhuh bhuvah suvah tat saviturvareṇyaṃ bhargo devasya dhīmahi, dhiyo yo naḥ pracodayāt

amṛtamastu Amṛtopastaranamasi

om pranaya swaha om apanaya swaha …

Sri Saraswati deviyai namah mahanaivedyam samarpayami

Pranaya namah

apanaya namah

vyanaya namah

udanaya namah

samanaya namah

Ghana sara sughandhena misritam pushpa vaasitam

Paaniyam gruhyatam devi sitalam somanoharan

Sri Saraswati devyai namah

Hastham prakashalayami

Pado prakshalayami

Sugdha acamanam samarpayami

Pugiphala samayuktam naagavalli dalairyuktam

Karpoorachurna samyuktam Tambulam pratigruhyatam

Sri Saraswati devyai namah

Tambulam samarpayami

Tambula charvan anantaram sugdha acamanam samarpayami

Niranjanam samanitam Karpoorena samanvitam

Dhupyam dhaasyam yaham devi gruhyatam Vishnu Vallabhe

Sri Saraswati devyai namah

Karpoora Ananda Nirajanam samarpayami

Nirajanantaram sugdha acamanam samarpayami

Rajadhi rajaya Prasahya Sahine 

Namo Vayam Vai Sravanaya Kurmahe

Samekaman Kama Kamaya mahyam 

Kamesvaro Vai Sravano dadatu

Kuberaya Vai Sravanaya

Maha rajayathe Namah.

Mantra pushpam samarpayami

yāṇi kāṇi ca pāpāṇi janmāntara kṛtāṇi ca |

tāṇi tāṇi vinaśyanti pradakṣina pade pade ||

papo ham papa karma ham papAtma papa sampapah

prahimam krpeha devi sarana gatavatsala

anyathā śaraṇam nāsti tvam eva śaraṇam mama |

tasmāt kāruṇya bhāvena rakṣa rakso parameshvari raksa rakso Saraswati||

Sri Saraswati devyai namah Atma pradakshina namaskaram samarpayami

Om Saraswatye namah

Chatram acharayami

Om Saraswatye namah

Chamaram vijayami

Om Saraswatye namah

Gitam shravayami

Om Saraswatye namah

Nrtyam darshayami

Samasta rajopacara devi upacara shakti upacara bhakti upacara pujan samarpayami

Yasyas smritya cha namotya tapah pujam kriya disu

Nyunam Sampoornatam Nyati sadhiovande tamachyutam

mantra hīnaṁ kriya hīnaṁ bhakti hīnaṁ Maheshwari |

yat pūjitam mayā devi paripūrṇaṁ tad astu te

Anaya kalpokta prakarena aya krttraya sodasodapacara pujaya bhagavati sarva devataatmika Sri Saraswati devata suprita suprasannah varada bhavantu

Mama ishta devata kayartha siddhidastu

Akala mrtya haranam sarva vyadhinivaranam

Samasta papakshayakaram Sri Saraswati devata padodakam pavanam Shubham

Sarvam sri Saraswatidevatar panamastu

Sri Saraswati devim yatha sthanam pratishtaapayami

Sri Saraswati pujavidhi samarpthah

Sri Saraswati devata prasadam shirasa grhnami