Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh |
Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute
Vainateya Somam Piba Somam Pibatu Vrtrahaa |
Somam Dhanasya Somino Mahyam Dadaatu Sominah
Sri dhana Lakshmi devatayai namah namah
Dhyayami
Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam |
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namah namah
Avahayami
Asanam
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |
Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namah namah
Nava ratna Gajita simhasanam samarpayami
Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim |
Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namah namah
Paydayoh paydyam samarpayami
Arghyam
Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim
Padme Sthitaam Padma-Varnnaam Taam-Iho[a-u]pahvaye Shriyam
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namah namah
Hastayoh Arghyam samarpayami
Candraam Prabhaasaam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam |
Taam Padminiim-Iim Sharannam-Aham Prapadye-[A]lakssmiir-Me Nashyataam Tvaam Vrnne
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namah namah
Mukhai shudda acamanyam samarpayami
Aaditya-Varnne Tapaso[a-A]dhi-Jaato Vanaspatis-Tava Vrksso[ah-A]tha Bilvah |
Tasya Phalaani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namah namah
Phalodaka snanam samarpayami
Snananantaram shudda acamanyam samarpayami
Vastram
Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha |
Praadurbhuuto[ah-A]smi Raassttre-[A]smin Kiirtim-Rddhim Dadaatu Me ||7||
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namah namah
Vastrayugmam samarpayami
Vastrayugma dharananantaram shudda acamanyam samarpayami
Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham |
Abhuutim-Asamrddhim Ca Sarvaam Nirnnuda Me Grhaat
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namah namah
Yajnopavitram samarpayami
Kanshukkam samarpayami
Yajnopavitram dharananantaram shudda accamanyam samarpayami
Ghandan
Gandha-Dvaaraam Duraadharssaam Nitya-Pussttaam Kariissinniim |
Iishvariing Sarva-Bhuutaanaam Taam-Iho[a-u]pahvaye Shriyam
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah
Sri ghandan dharayami
sri chandanam samarpayami
Kunkumam
Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi |
Pashuunaam Ruupam-Annasya Mayi Shriih Shrayataam Yashah
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah
Kumkumam samarpayami
Pushpam
Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama |
Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah
Pushpaih pujayami
Ahah angapujam
Om Chapalayai Namah Padau Pujayami।
Om Chanchalayai Namah Januni Pujayami।
Om Kamalayai Namah Katim Pujayami।
Om Katyayanyai Namah Nabhim Pujayami।
Om Jaganmatre Namah Jatharam Pujayami।
Om Vishwa-Vallabhayai Namah Vaksha-Sthalam Pujayami।
Om Kamala-Vasinyai Namah Hastau Pujayami।
Om Kamala-Patrakshyai Namah Netra-Trayam Pujayami।
Om Shriyai Namah Shirah Pujayami।
Atah stotranashatanamah puja
Om Prakruthyai Namaha
Om Vikruthyai Namaha
Om Vidyayai Namaha
Om Sarva bhutha hita pradayai Namaha
Om Sraddhayai Namaha
Om Vibhuthyai Namaha
Om Surabhyai Namaha
Om Paramatmikayai Namaha
Om Vaache Namaha
Om Padmalayayai Namaha
Om Padmayai Namaha
Om Suchyai Namaha
Om Swahayai Namaha
Om Swadhayai Namaha
Om Sudhayai Namaha
Om Dhanyayai Namaha
Om Hiranmaiyai Namaha
Om Lakshmyai Namaha
Om Nithya-pushtayai Namaha
Om Vibhavaryai Namaha
Om Adityai Namaha
Om Dityai Namaha
Om Deeptayai Namaha
Om Vasudhayai Namaha
Om Vasudharinyai Namaha
Om Kamalayai Namaha
Om Kanthayai Namaha
Om Kamakshyai Namaha
Om Krodhasambhavayai Namaha
Om Anugraha pradayai Namaha
Om Buddhaye Namaha
Om Anaghayai Namaha
Om Hari vallabhayai Namaha
Om Asokayai Namaha
Om Amruthayai Namaha
Om Deeptayai Namaha
Om Lokasoka vinasinyai Namaha
Om Dharma nilayayai Namaha
Om Karunayai Namaha
Om Loka matre Namaha
Om Padma priyayai Namaha
Om Padma hastayai Namaha
Om Padmaakshyai Namaha
Om Padma sundaryai Namaha
Om Padmoodbhavayai Namaha
Om Padma mukhyai Namaha
Om Padmanabha priyayai Namaha
Om Ramaayai Namaha
Om Padmamala dharayai Namaha
Om Devyai Namaha
Om Padminyai Namaha
Om Padma gandhinyai Namaha
Om Punya gandhayai Namaha
Om Suprasannayai Namaha
Om Prasadabhimukhyai Namaha
Om Prabhayai Namaha
Om Chandra vadanayai Namaha
Om Chandrayai Namaha
Om Chandra sahodaryai Namaha
Om Chatur bhujayai Namaha
Om Chandra roopayai Namaha
Om Indirayai Namaha
Om Indu seethalayai Namaha
Om Aahlada jananyai Namaha
Om Pushtyai Namaha
Om Shivaayai Namaha
Om Shivakaryai Namaha
Om Satyai Namaha
Om Vimalayai Namaha
Om Viswa jananyai Namaha
Om Pushtyai Namaha
Om Daridya nasinyai Namaha
Om Preethi pushkarinyai Namaha
Om Santhayai Namaha
Om Sukla-maalya(a)mbhara dharayai Namaha
Om Sriyayai Namaha
Om Bhaskaryai Namaha
Om Bilva nilayayai Namaha
Om Varaarohayai Namaha
Om Yashaswinyai Namaha
Om Vasundharayai Namaha
Om Udarangayai Namaha
Om Harinyai Namaha
Om Hema malinyai Namaha
Om Dhanadhanya kariyai Namaha
Om Siddhyai Namaha
Om Straina Sowmyayai Namaha
Om Subhapradayai Namaha
Om Nrupavesmagata nandayai Namaha
Om Varalakshmyai Namaha
Om Vasupradayai Namaha
Om Subhayai Namaha
Om Hiranya prakarayai Namaha
Om Samudra tanayayai Namaha
Om Jayayai Namaha
Om Mangala devyai Namaha
Om Vishnu vakshasthala sthithayai Namaha
Om Vishnu patnye Namaha
Om Prasannakshyai Namaha
Om Narayana samasrithayai Namaha
Om Daaridya dwamsinyai Namaha
Om Devyai Namaha
Om Sarvopadrava Varinyai Namaha
Om Navadurgayai Namaha
Om Maha Kalyai Namaha
Om Brahma Vishnu Shivaatmikaya Namaha
Om Trikalagnana sampannayai Namaha
Om Bhuvaneswaryai Namaha
Om Sri mahalalshmi devatayai namo namah
Om Sri dhana lakshmi devatayai namo namah
Nana vida parimala patra pushpakshatan samarpayami
Dhupam
Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe |
Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah
Dhupam aghrapayami
Deepam
Aardraam Yah Karinniim Yassttim Suvarnnaam Hema-Maaliniim |
Suuryaam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah
Deepam sandarshayami
Dhupa deepanantaram shudda acamanyam samarpayami
Naivedyam
oṃ bhūr bhuvaḥ
tat saviturvareṇyaṃ bhargo devasya dhīmahi, dhiyo yo naḥ pracodayāt
amṛtaṃ tvā satyena pariṣiñcāmi amṛtamastu
Amṛtāpidhānamasi swahaa
oṃ prāṇāya svāhā।
oṃ apānāya svāhā।
oṃ vyānāya svāhā।
oṃ udānāya svāhā।
oṃ samānāya svāhā।
oṃ brahmaṇe svāhā।
Amṛtāpidhānamasi
Uttarāpośanaṁ samarpayāmi
hasto praksalayami
padau praksalayami
suddha acamanam samarpayami
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |
Yasyaam Hirannyam Prabhuutam Gaavo Daasyo-[A]shvaan Vindeyam Purussaan-Aham
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah
Tamoulam samarpayami
Dakshina
Hiranya-Garbhagarbhastham Hemabijam Vibhavasoh
Anantapunya-Phaladamatah Shantim Priyachchha Me
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah
Dakshinam samarpayami
Nirajanam
anandah kardamascaiva ciklita iti visrutah |
rsayaste trayah putrah svayam srireva devata ||
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah
Tamoul am samarpayami
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah
Karpura ananda divya Mangala nirajanam sandarshyami
Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah
Nirajananantaram shuddha accamanyam samarpayami
Namaskaromi
Mantra pushpam
Padma-[A]anane Padma Uuruu Padma-Akssii Padma-Sambhave |
Tvam Maam Bhajasva Padma-Akssii Yena Saukhyam Labhaamy[i]-Aham ||
Ashva-Daayi Go-Daayi Dhana-Daayi Mahaa-Dhane |
Dhanam Me Jussataam Devi Sarva-Kaamaamsh-Ca Dehi Me ||
Putra-Pautra Dhanam Dhaanyam Hasty-Ashva-[A]adi-Gave Ratham |
Prajaanaam Bhavasi Maataa Aayussmantam Karotu Maam ||
Candra bhaam lakshminishanam surya bhaam sriyam eshwarim
Candra Suryagni sarvabham sri mahalakshmim upasmahet
Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh |
Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute
Vainateya Somam Piba Somam Pibatu Vrtrahaa |
Somam Dhanasya Somino Mahyam Dadaatu Sominah
Na Krodho Na Ca Maatsarya Na Lobho Na-Ashubhaa Matih |
Bhavanti Krtapunnyaanaam Bhaktaanaam Shriisuuktam Japet-Sadaa
Varssantu Te Vibhaavari Divo Abhrasya Vidyutah |
Rohantu Sarva-Biija-Anyava Brahma Dvisso Jahi
Padma-Priye Padmini Padma-Haste Padma-[A]alaye Padma-Dalaayata-Akssi |
Vishva-Priye Vissnnu Mano-[A]nukuule Tvat-Paada-Padmam Mayi Sannidhatsva ||
Yaa Saa Padma-[A]asana-Sthaa Vipula-Kattitattii Padma-Patraayata-Akssii |
Gambhiiraa Varta-Naabhih Stanabhara Namitaa Shubhra Vastro[a-u]ttariiyaa ||
Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa Hema-Kumbhaih |
Nityam Saa Padma-Hastaa Mama Vasatu Grhe Sarva-Maanggalya-Yuktaa ||
Lakssmiim Kssiira-Samudra Raaja-Tanayaam Shriirangga-Dhaame[a-Ii]shvariim |
Daasii-Bhuuta-Samasta Deva Vanitaam Loka-i[e]ka Diipa-Amkuraam ||
Shriiman[t]-Manda-Kattaakssa-Labdha Vibhava Brahme(a-I)ndra-Ganggaadharaam |
Tvaam Trai-Lokya Kuttumbiniim Sarasijaam Vande Mukunda-Priyaam ||
Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii |
Shrii-Lakssmiir-Vara-Lakssmiishca Prasannaa Mama Sarvadaa ||
Vara-Angkushau Paasham-Abhiiti-Mudraam Karair-Vahantiim Kamala-[A]asana-Sthaam |
Baala-[A]arka Kotti Pratibhaam Tri-Netraam Bhaje-[A]ham-Aadyaam Jagad-Iisvariim Tvaam |
Sarva-Manggala-Maanggalye Shive Sarva-Artha Saadhike |
Sharannye Try-Ambake Devi Naaraayanni Namostu Te ||
Naaraayanni Namostu Te || Naaraayanni Namostu Te ||
shrī dhana Lakshmi devatayai namo namah
Padaravindayoh Suvarna divye vedokta mantra pushpam samarpayami
Arma pradakshina namaskaram
Yani Kani Cha Papani Janmantara-Kritani Cha।
Tani Tani Vinashyanti, Pradakshinam Pade Pade॥
Papo ha papa karma ham papAtma papasampapah
Anyatha Sharanam Nasti, Tvameva Sharanam Mama।
Tasmat karunya-Bhavena, raksha raksha sri Dhana Lakshmi devatayai namo namah
Atma pradakshina namaskaram samarpayami
Prarartna
Sarasija-Nilaye Saroja-Haste Dhavalatara-Amshuka Gandha-Maalya-Shobhe |
Bhagavati Hari-Vallabhe Manojnye Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam ||
Vissnnu-Patniim Kssamaam Deviim Maadhaviim Maadhava-Priyaam |
Vissnnoh Priya-Sakhiim Deviim Namaamy-Acyuta-Vallabhaam ||
Mahaadevyai Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi |
Tan[t]-No Lakssmiih Pracodayaat |
Ashirvacanam
Shrii-Varcasyam-Aayussyam-Aarogyamaa-Vidhaat Pavamaanam Mahiyate |
Dhanam Dhaanyam Pashum Bahu-Putra-Laabham Shatasamvatsaram Diirgham-Aayuh ||
Shatha Maanam bhavathi shathayuh purushasitendriya
Ayushyevendriye pratisishtathi
Idam anasya sri dhana lakshmi devata prasada siddhir astu
yasyas smrtya ca namotya tapah pujya kriya disu
nyumam sampurnatam nyati sadhiovande tamacyutam
mantra hīnaṁ kriya hīnaṁ bhakti hīnaṁ janārdana | yat pūjitam mayā deva paripūrṇaṁ tad astu te
Anaya dhyana avahanadi sodasodapacorapujam bhagavan sarvatmakah
Sarvam sri mahavishnu devata suprita suprasanno varado Bhuthwa
Etat phalam Sri parameshwarar panamastu
Sri dhana lakshmi devata divyanugraha Kathaksha phala siddhidastu
Dhana lakshmi puja sampoornam
Harih om
Shaantih Shaantih Shaantih ||