Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh |
Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute

Vainateya Somam Piba Somam Pibatu Vrtrahaa |
Somam Dhanasya Somino Mahyam Dadaatu Sominah

Sri dhana Lakshmi devatayai namah namah

Dhyayami

Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam |
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha 

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namah namah

Avahayami

Asanam

Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |
Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham 

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namah namah

Nava ratna Gajita simhasanam samarpayami

Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim |
Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namah namah

Paydayoh paydyam samarpayami

Arghyam

Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim
Padme Sthitaam Padma-Varnnaam Taam-Iho[a-u]pahvaye Shriyam

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namah namah

Hastayoh Arghyam samarpayami

Candraam Prabhaasaam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam |
Taam Padminiim-Iim Sharannam-Aham Prapadye-[A]lakssmiir-Me Nashyataam Tvaam Vrnne

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namah namah

Mukhai shudda acamanyam samarpayami

Aaditya-Varnne Tapaso[a-A]dhi-Jaato Vanaspatis-Tava Vrksso[ah-A]tha Bilvah |
Tasya Phalaani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namah namah

Phalodaka snanam samarpayami

Snananantaram shudda acamanyam samarpayami

Vastram

Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha |
Praadurbhuuto[ah-A]smi Raassttre-[A]smin Kiirtim-Rddhim Dadaatu Me ||7||

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namah namah

Vastrayugmam samarpayami

Vastrayugma dharananantaram shudda acamanyam samarpayami

Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham |
Abhuutim-Asamrddhim Ca Sarvaam Nirnnuda Me Grhaat 

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namah namah

Yajnopavitram samarpayami

Kanshukkam samarpayami

Yajnopavitram dharananantaram shudda accamanyam samarpayami

Ghandan

Gandha-Dvaaraam Duraadharssaam Nitya-Pussttaam Kariissinniim |
Iishvariing Sarva-Bhuutaanaam Taam-Iho[a-u]pahvaye Shriyam

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah

Sri ghandan dharayami

sri chandanam samarpayami

Kunkumam

Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi |
Pashuunaam Ruupam-Annasya Mayi Shriih Shrayataam Yashah 

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah

Kumkumam samarpayami

Pushpam

Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama |
Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah

Pushpaih pujayami

Ahah angapujam

Om Chapalayai Namah Padau Pujayami। 

Om Chanchalayai Namah Januni Pujayami। 

Om Kamalayai Namah Katim Pujayami। 

Om Katyayanyai Namah Nabhim Pujayami। 

Om Jaganmatre Namah Jatharam Pujayami। 

Om Vishwa-Vallabhayai Namah Vaksha-Sthalam Pujayami। 

Om Kamala-Vasinyai Namah Hastau Pujayami। 

Om Kamala-Patrakshyai Namah Netra-Trayam Pujayami। 

Om Shriyai Namah Shirah Pujayami।

Atah stotranashatanamah puja

Om Prakruthyai Namaha

Om Vikruthyai Namaha

Om Vidyayai Namaha

Om Sarva bhutha hita pradayai Namaha

Om Sraddhayai Namaha

Om Vibhuthyai Namaha

Om Surabhyai Namaha

Om Paramatmikayai Namaha

Om Vaache Namaha

Om Padmalayayai Namaha

Om Padmayai Namaha

Om Suchyai Namaha

Om Swahayai Namaha

Om Swadhayai Namaha

Om Sudhayai Namaha

Om Dhanyayai Namaha

Om Hiranmaiyai Namaha

Om Lakshmyai Namaha

Om Nithya-pushtayai Namaha

Om Vibhavaryai Namaha

Om Adityai Namaha

Om Dityai Namaha

Om Deeptayai Namaha

Om Vasudhayai Namaha

Om Vasudharinyai Namaha

Om Kamalayai Namaha

Om Kanthayai Namaha

Om Kamakshyai Namaha

Om Krodhasambhavayai Namaha

Om Anugraha pradayai Namaha

Om Buddhaye Namaha

Om Anaghayai Namaha

Om Hari vallabhayai Namaha

Om Asokayai Namaha

Om Amruthayai Namaha

Om Deeptayai Namaha

Om Lokasoka vinasinyai Namaha

Om Dharma nilayayai Namaha

Om Karunayai Namaha

Om Loka matre Namaha

Om Padma priyayai Namaha

Om Padma hastayai Namaha

Om Padmaakshyai Namaha

Om Padma sundaryai Namaha

Om Padmoodbhavayai Namaha

Om Padma mukhyai Namaha

Om Padmanabha priyayai Namaha

Om Ramaayai Namaha

Om Padmamala dharayai Namaha

Om Devyai Namaha

Om Padminyai Namaha

Om Padma gandhinyai Namaha

Om Punya gandhayai Namaha

Om Suprasannayai Namaha

Om Prasadabhimukhyai Namaha

Om Prabhayai Namaha

Om Chandra vadanayai Namaha

Om Chandrayai Namaha

Om Chandra sahodaryai Namaha

Om Chatur bhujayai Namaha

Om Chandra roopayai Namaha

Om Indirayai Namaha

Om Indu seethalayai Namaha

Om Aahlada jananyai Namaha

Om Pushtyai Namaha

Om Shivaayai Namaha

Om Shivakaryai Namaha

Om Satyai Namaha

Om Vimalayai Namaha

Om Viswa jananyai Namaha

Om Pushtyai Namaha

Om Daridya nasinyai Namaha

Om Preethi pushkarinyai Namaha

Om Santhayai Namaha

Om Sukla-maalya(a)mbhara dharayai Namaha

Om Sriyayai Namaha

Om Bhaskaryai Namaha

Om Bilva nilayayai Namaha

Om Varaarohayai Namaha

Om Yashaswinyai Namaha

Om Vasundharayai Namaha

Om Udarangayai Namaha

Om Harinyai Namaha

Om Hema malinyai Namaha

Om Dhanadhanya kariyai Namaha

Om Siddhyai Namaha

Om Straina Sowmyayai Namaha

Om Subhapradayai Namaha

Om Nrupavesmagata nandayai Namaha

Om Varalakshmyai Namaha

Om Vasupradayai Namaha

Om Subhayai Namaha

Om Hiranya prakarayai Namaha

Om Samudra tanayayai Namaha

Om Jayayai Namaha

Om Mangala devyai Namaha

Om Vishnu vakshasthala sthithayai Namaha

Om Vishnu patnye Namaha

Om Prasannakshyai Namaha

Om Narayana samasrithayai Namaha

Om Daaridya dwamsinyai Namaha

Om Devyai Namaha

Om Sarvopadrava Varinyai Namaha

Om Navadurgayai Namaha

Om Maha Kalyai Namaha

Om Brahma Vishnu Shivaatmikaya Namaha

Om Trikalagnana sampannayai Namaha

Om Bhuvaneswaryai Namaha

Om Sri mahalalshmi devatayai namo namah

Om Sri dhana lakshmi devatayai namo namah

Nana vida parimala patra pushpakshatan samarpayami

Dhupam

Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe |
Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah

Dhupam aghrapayami

Deepam

 Aardraam Yah Karinniim Yassttim Suvarnnaam Hema-Maaliniim |
Suuryaam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha 

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah

Deepam sandarshayami

Dhupa deepanantaram shudda acamanyam samarpayami

Naivedyam

oṃ bhūr bhuvaḥ

tat saviturvareṇyaṃ bhargo devasya dhīmahi, dhiyo yo naḥ pracodayāt

amṛtaṃ tvā satyena pariṣiñcāmi amṛtamastu

Amṛtāpidhānamasi swahaa

oṃ prāṇāya svāhā। 

oṃ apānāya svāhā। 

oṃ vyānāya svāhā। 

oṃ udānāya svāhā। 

oṃ samānāya svāhā। 

oṃ brahmaṇe svāhā।

Amṛtāpidhānamasi 

Uttarāpośanaṁ samarpayāmi

hasto praksalayami

padau praksalayami 

suddha acamanam samarpayami

Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |
Yasyaam Hirannyam Prabhuutam Gaavo Daasyo-[A]shvaan Vindeyam Purussaan-Aham 

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah

Tamoulam samarpayami

Dakshina

Hiranya-Garbhagarbhastham Hemabijam Vibhavasoh
Anantapunya-Phaladamatah Shantim Priyachchha Me

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah

Dakshinam samarpayami

Nirajanam

anandah kardamascaiva ciklita iti visrutah |

rsayaste trayah putrah svayam srireva devata || 

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah

Tamoul am samarpayami

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah

Karpura ananda divya Mangala nirajanam sandarshyami

Om Aim Hrīm Shrīm shrī dhana Lakshmi devatayai namo namah

Nirajananantaram shuddha accamanyam samarpayami

Namaskaromi

Mantra pushpam

Padma-[A]anane Padma Uuruu Padma-Akssii Padma-Sambhave |
Tvam Maam Bhajasva Padma-Akssii Yena Saukhyam Labhaamy[i]-Aham ||

Ashva-Daayi Go-Daayi Dhana-Daayi Mahaa-Dhane |
Dhanam Me Jussataam Devi Sarva-Kaamaamsh-Ca Dehi Me ||

Putra-Pautra Dhanam Dhaanyam Hasty-Ashva-[A]adi-Gave Ratham |
Prajaanaam Bhavasi Maataa Aayussmantam Karotu Maam ||

Candra bhaam lakshminishanam surya bhaam sriyam eshwarim

Candra Suryagni sarvabham sri mahalakshmim upasmahet

Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh |
Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute

Vainateya Somam Piba Somam Pibatu Vrtrahaa |
Somam Dhanasya Somino Mahyam Dadaatu Sominah

Na Krodho Na Ca Maatsarya Na Lobho Na-Ashubhaa Matih |
Bhavanti Krtapunnyaanaam Bhaktaanaam Shriisuuktam Japet-Sadaa 

Varssantu Te Vibhaavari Divo Abhrasya Vidyutah |
Rohantu Sarva-Biija-Anyava Brahma Dvisso Jahi

Padma-Priye Padmini Padma-Haste Padma-[A]alaye Padma-Dalaayata-Akssi |
Vishva-Priye Vissnnu Mano-[A]nukuule Tvat-Paada-Padmam Mayi Sannidhatsva ||

Yaa Saa Padma-[A]asana-Sthaa Vipula-Kattitattii Padma-Patraayata-Akssii |
Gambhiiraa Varta-Naabhih Stanabhara Namitaa Shubhra Vastro[a-u]ttariiyaa ||

Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa Hema-Kumbhaih |
Nityam Saa Padma-Hastaa Mama Vasatu Grhe Sarva-Maanggalya-Yuktaa ||

Lakssmiim Kssiira-Samudra Raaja-Tanayaam Shriirangga-Dhaame[a-Ii]shvariim |
Daasii-Bhuuta-Samasta Deva Vanitaam Loka-i[e]ka Diipa-Amkuraam ||

Shriiman[t]-Manda-Kattaakssa-Labdha Vibhava Brahme(a-I)ndra-Ganggaadharaam |
Tvaam Trai-Lokya Kuttumbiniim Sarasijaam Vande Mukunda-Priyaam ||

Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii |
Shrii-Lakssmiir-Vara-Lakssmiishca Prasannaa Mama Sarvadaa ||

Vara-Angkushau Paasham-Abhiiti-Mudraam Karair-Vahantiim Kamala-[A]asana-Sthaam |
Baala-[A]arka Kotti Pratibhaam Tri-Netraam Bhaje-[A]ham-Aadyaam Jagad-Iisvariim Tvaam |

Sarva-Manggala-Maanggalye Shive Sarva-Artha Saadhike |
Sharannye Try-Ambake Devi Naaraayanni Namostu Te ||
Naaraayanni Namostu Te || Naaraayanni Namostu Te ||

shrī dhana Lakshmi devatayai namo namah

Padaravindayoh Suvarna divye vedokta mantra pushpam samarpayami

Arma pradakshina namaskaram

Yani Kani Cha Papani Janmantara-Kritani Cha। 
Tani Tani Vinashyanti, Pradakshinam Pade Pade॥ 

Papo ha papa karma ham papAtma papasampapah


Anyatha Sharanam Nasti, Tvameva Sharanam Mama। 
Tasmat karunya-Bhavena, raksha raksha sri Dhana Lakshmi devatayai namo namah

Atma pradakshina namaskaram samarpayami

Prarartna

Sarasija-Nilaye Saroja-Haste Dhavalatara-Amshuka Gandha-Maalya-Shobhe |
Bhagavati Hari-Vallabhe Manojnye Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam ||

Vissnnu-Patniim Kssamaam Deviim Maadhaviim Maadhava-Priyaam |
Vissnnoh Priya-Sakhiim Deviim Namaamy-Acyuta-Vallabhaam ||

Mahaadevyai Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi |
Tan[t]-No Lakssmiih Pracodayaat |

Ashirvacanam

Shrii-Varcasyam-Aayussyam-Aarogyamaa-Vidhaat Pavamaanam Mahiyate |
Dhanam Dhaanyam Pashum Bahu-Putra-Laabham Shatasamvatsaram Diirgham-Aayuh ||

Shatha Maanam bhavathi shathayuh purushasitendriya

Ayushyevendriye pratisishtathi

Idam anasya sri dhana lakshmi devata prasada siddhir astu

yasyas smrtya ca namotya tapah pujya kriya disu 

nyumam sampurnatam nyati sadhiovande tamacyutam

mantra hīnaṁ kriya hīnaṁ bhakti hīnaṁ janārdana | yat pūjitam mayā deva paripūrṇaṁ tad astu te

Anaya dhyana avahanadi sodasodapacorapujam bhagavan sarvatmakah

Sarvam sri mahavishnu devata suprita suprasanno varado Bhuthwa

Etat phalam Sri parameshwarar panamastu

Sri dhana lakshmi devata divyanugraha Kathaksha phala siddhidastu

Dhana lakshmi puja sampoornam

Harih om

Shaantih Shaantih Shaantih ||