श्री शिवलिंगाभिषेकम पूजा विधि Śrī Śivalingabhiṣekam Pūjā vidhi

Śivalingabhiṣekam

श्री शिवलिंगाभिषेकम, Śrī Śivalingabhiṣekam ou श्री रुद्राभिषेकम पूजा विधि Śrī Rudrabhiṣekam, procédure complète.

अथ रुद्र पूजा पारायणम् atha rudra pūjā pārāyaṇam ācamanam

 Initial Mantras 

आचमनम् ācamanam (sip water thrice )

ॐ केशवाय नमः ॐ अच्युताय नमः ॐ अनन्ताय नमः । 

oṁ keśavāya namaḥ

oṁ acyutāya namaḥ 

oṁ anantāya namaḥ । 

प्राणायामः Pranayama with attention on the chakras 

ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ।

ॐ तत् स॑वि॒तुर् वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥ 

oṁ bhūḥ oṁ bhuvaḥ oṁ suvaḥ oṁ mahaḥ oṁ janaḥ oṁ tapaḥ oṁ satyam ।

oṁ tatsvitur vareṇyaṁ bhargo devasy dhīmahi dhiyo yo naḥ pracdoyāt ॥

Pavamaana Suktam – Purification  

ॐ पव॑मान॒स् सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्षणिः । यᳲ पोता॒ स पु॑नातु मा ॥५॥ पु॒नन्तु॑ मा देवज॒नाः । पु॒नन्तु॒ मन॑वो धि॒या । पुनन्तु विश्व आ॒यवः॑ ॥६॥ जात॑वेदᳲ प॒वित्र॑वत् । प॒वित्रे॑ण पुनाहि मा । शु॒क्रेण॑ देव॒दीद्य॑त् । अग्ने॒ कृत्वा॒ क्रतू॒ ꣳ॒  रनू॑ ॥७॥ यत्ते॑ प॒वित्र॑म् अ॒र्चिषि॑ । अग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनीमहे ॥८॥ उ॒भाभ्यां᳚ देवसवितः । प॒वित्रे॑ण स॒वेन॑ च । इ॒दं ब्रह्म॑ पुनीमहे ॥९॥ वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त् । यस्यै॑ ब॒ह्वीस् त॒नुवो॑ वी॒तपृ॑ष्ठाः । तया॒ मद॑न्तस् सध॒माद् ये॑षु । व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्

वै॒श्वा॒न॒रो र॒श्मिभि॑र् मा पुनातु । वातᳲ॑ प्रा॒णेने॑षि॒रो म॑यो॒ भूः । द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः । ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम् ॥११॥ बृ॒हद्भि॑स् सवित॒स्तृभिः॑ । वर्षि॑ष्ठैर् देव॒मन्म॑भिः । अग्ने॒ दक्षैः᳚ पुनाहि मा ॥१२॥ येन॑ दे॒वा अपु॑नत । येनापो॑ दि॒व्यंकशः॑ । तेन॑ दि॒व्येन॒ ब्रह्म॑णा । इ॒दं ब्रह्म॑ पुनीमहे ॥१३॥ यᳲ पा॑वमा॒नीर् अ॒द्ध्येति॑ । ऋषि॑भि॒स् संभृ॑त॒ꣳ॒ रस᳚म् । सर्व॒ꣳ॒ स पू॒तम् अ॑श्नाति । स्व॒दि॒तं मा॑त॒रिश्व॑ना ॥१४॥ पा॒व॒मा॒नीर् यो अ॒ध्येति॑ । ऋषि॑भि॒स् संभृ॑त॒ꣳ॒ रस᳚म् । तस्मै॒ सर॑स्वती दुहे । क्षी॒रꣳ स॒र्पिर् मधू॑द॒कम् ॥१५॥ पा॒व॒मा॒नीस् स्व॒स्त्यय॑नीः । सु॒दुघा॒हि  पय॑स्वतीः । ऋषि॑भि॒स् संभृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतꣳ॑ हि॒तम् ॥१६॥ पा॒व॒मा॒नीर् दि॑शन्तु नः । इ॒मं लो॒कम् अथो॑ अ॒मुम् । कामा॒न्-थ्सम॑र्धयन्तु नः । दे॒वीर् दे॒वैस् स॒माभृ॑ताः ॥१७॥ पा॒व॒मा॒नीस् स्वस्त्यय॑नीः । सु॒दुघा॒हि घृ॑त॒श्चुतः । ऋषि॑भि॒स् संभृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेषु अ॒मृतꣳ॑ हि॒तम् ॥१८॥ 

येन॑ दे॒वाᳲ प॒वित्रे॑ण । आ॒त्मा॑नं पु॒नते॒ सदा᳚ । तेन॑ स॒हस्र॑धारेण । पा॒व॒मा॒न्यᳲ पु॑नन्तु मा ॥१९॥ प्रा॒जा॒प॒त्यं प॒वित्र᳚म् । श॒तोद्या॑मꣳ हिर॒ण्मय᳚म् । तेन॑ ब्रह्म॒ विदो॑ व॒यम् । पू॒तं ब्रह्म॑ पुनीमहे ॥२०॥ इन्द्र॑स् सुनी॒ती स॒हमा॑ पुनातु । सोम॑स् स्व॒स्त्या व॑रुणस् स॒मीच्या᳚ । य॒मो राजा᳚ प्रमृ॒णाभिᳲ॑ पुनातु मा । जा॒तवे॑दा मो॒र् जय॑न्त्या पुनातु ॥२१॥ भूर्भुव॒स्सुवः॑ ॥ ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚स् स्व॒स्तिर् अ॑स्तु नः । स्व॒स्तिर् मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे । ॐ शान्ति॒श् शान्ति॒श् शान्तिः॑ ॥ 

oṁ pavamānas suvarjanaḥ । pavitrēṇa vicarṣaṇiḥ । yaᳲ pōtā sa punātu mā ॥5॥

punantu mā dēvajanāḥ । punantu manavō dhiyā । punantu viśva āyavaḥ ॥6॥

jātavēdaᳲ pavitravat । pavitrēṇa punāhi mā । śukrēṇa dēvadīdyat । agnē kr̥tvā kratū ꣳ॒ ranū ॥7॥

yattē pavitram arciṣi । agnē vitatamantarā । brahma tēna punīmahē ॥8॥

ubhābhyāṁ dēvasavitaḥ । pavitrēṇa savēna ca । idaṁ brahma punīmahē ॥9॥ 

vaiśvadēvī punatī dēvyāgāt । yasyai bahvīs tanuvō vītapr̥ṣṭhāḥ । tayā madantaḥ sadhamād yēṣu । vayaꣴ syāma patayō rayīṇām ॥10॥

 vaiśvānarō raśmibhir mā punātu । vātaḥ prāṇēnēṣirō mayō bhūḥ । dyāvāpr̥thivī payasā payōbhiḥ । r̥tāvarī yajñiyē mā punītām ॥11॥

 br̥hadbhiḥ savitastr̥bhiḥ । varṣiṣṭhair dēvamanmabhiḥ । agnē dakṣaiḥ punāhi mā ॥12॥

yēna dēvā apunata । yēnāpō divyaṁkaśaḥ । tēna divyēna brahmaṇā । idaṁ brahma punīmahē ॥13॥

yaᳲ pāvamānīr addhyēti । r̥ṣibhis saṁbhr̥taꣳ॒ rasam । sarvaꣳ॒ sa pūtam aśnāti । svaditaṁ mātariśvanā ॥14॥

pāvamānīr yō adhyēti । r̥ṣibhis saṁbhr̥taꣳ॒ rasam । tasmai sarasvatī duhē । kṣīraꣳ sarpir madhūdakam ॥15॥ pāvamānīs svastyayanīḥ । sudughāhi payasvatīḥ । r̥ṣibhis saṁbhr̥tō rasaḥ । brāhmaṇēṣvamr̥taꣳ॑ hitam ॥16॥

 pāvamānīr diśantu naḥ । imaṁ lōkam athō amum । kāmān- thsamardhayantu naḥ । dēvīr dēvaiḥ samābhr̥tāḥ ॥17॥

pāvamānīs svastyayanīḥ । sudughāhi ghr̥taścutaḥ । r̥ṣibhis saṁbhr̥tō rasaḥ । brāhmaṇēṣu amr̥taꣳ॑ hitam ॥18॥

yēna dēvāᳲ pavitrēṇa । ātmānaṁ punatē sadā । tēna sahasradhārēṇa । pāvamānyaᳲ punantu mā ॥19॥

prājāpatyaṁ pavitram । śatōdyāmaꣳ hiraṇmayam । tēna brahma vidō vayam । pūtaṁ brahma punīmahē ॥20॥

indras sunītī sahamā punātu । sōmas svastyā varuṇas samīcyā । yamō rājā pramr̥ṇābhiᳲ punātu mā । jātavēdā mōr jayantyā punātu ॥21॥

 bhūrbhuvassuvaḥ ॥ oṁ tacchaṁ yōrāvr̥ṇīmahē । gātuṁ yajñāya । gātuṁ yajñapatayē । daivīs svastir astu naḥ । svastir mānuṣēbhyaḥ । ūrdhvaṁ jigātu bhēṣajam । śannō astu dvipadē । śaṁ catuṣpadē । oṁ śāntiś śāntiś śāntiḥ ॥

घण्टानादम्  Ghanta Puja

नाद-शब्द-महिं घण्टां सर्व विघ्नो प्रहारिणीम् । पूजये सर्व मन्त्रेण देवस्य प्रीति कारणात् ॥ आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् । आदौ घण्टारवं नित्यम् देवता आह्वान लाञ्छनम् ॥ 

nāda-śabda-mahiṁ ghaṇṭāṁ sarva vighnō prahāriṇīm ।

pūjayē sarva mantrēṇa dēvasya prīti kāraṇāt ॥

āgamārthaṁ tu dēvānāṁ gamanārthaṁ tu rakṣasām । ā

dau ghaṇṭāravaṁ nityam devatāhvāna lāñchanam ॥

॥ अथ भू-शुद्धिः ॥ atha bhū-śuddhiḥ

विष्णु-शक्ति-समुत्पन्ने शङ्खवर्णे महीतले । अनेक-रत्न-सम्पन्ने भूमि-देवी नमोस्तुते ॥ 

viṣṇu-śakti-samutpanne śaṅkhavarṇe mahītale । anēka ratna sampannē bhūmīdēvī namōstutē ॥ 

॥ अथ आसन-शुद्धिः ॥  atha āsana-śuddhiḥ 

पृथ्वि त्वया धृता लोका देवित्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनं ॥ 

pr̥thvi tvayā dhr̥tā lōkā dēvitvaṁ viṣṇunā dhr̥tā ।

tvaṁ ca dhāraya māṁ dēvi pavitraṁ kuru cāsanaṁ ॥

॥ Invoking Bhairava भैरव प्रार्थना ॥ 

तीक्ष्ण दंष्ट्र महाकाय कल्पान्त दहनोपम । भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि ॥ 

tīkṣṇa daṁṣṭra mahākāya kalpānta dahanōpama ।

bhairavāya namastubhyaṁ anujñāṁ dātumarhasi ॥

॥ अथ विन्यासः ॥ 

श्रीगणेश-द्वादश-नाम-स्तोत्रम् śrīgaṇēśa-dvādaśa-nāma-stōtram 

 सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्ननाशो विनायकः । धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि यᳲ पठेच्छृणुयादपि ॥ विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे सङ्कटे चैव विघ्नस् तस्य न जायते ॥ विद्यार्थी लभते विद्यां धनार्थी विपुलं धनम् । इष्टकामं तु कामार्थी धर्मार्थी मोक्षमक्षयम् ॥ 

sumukhaścaikadantaśca kapilō gajakarṇakaḥ । lambōdaraśca vikaṭō vighnanāśō vināyakaḥ । dhūmrakēturgaṇādhyakṣō bhālacandrō gajānanaḥ । dvādaśaitāni nāmāni yaḥ paṭhēt śr̥ṇuyādapi ॥

vidyārambhē vivāhē ca pravēśē nirgamē tathā । saṅgrāmē saṅkaṭē caiva vighnaḥ tasya na jāyatē ॥ vidyārthī labhatē vidyāṁ dhanārthī vipulaṁ dhanam । iṣṭakāmaṁ tu kāmārthī dharmārthī mōkṣamakṣayam ॥

Mangalacharanam

 शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तयेः ॥

तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपतेः ते अङ्घ्रियुगं स्मरामि ॥ ॐ श्री लक्ष्मी-नारायणाभ्यां नमः । ॐ श्री उमा-महेश्वराभ्यां नमः । ॐ श्री वाणी-हिरण्यगर्भाभ्यां नमः । ॐ श्री सीता-रामाभ्यां नमः ।  ॐ श्री शची-पुरन्दराभ्यां नमः । ॐ श्री अरुणधति-वशिष्टाभ्यां नमः । ॐ दुर्गायै नमः । ॐ गणपतये नमः । ॐ क्षेत्रपालाय नमः । ॐ वास्तुपुरुषाय नमः । ॐ मातृभ्यो नमः । ॐ पितृभ्यो नमः । ॐ गुरुभ्यो नमः । ॐ आचार्येभ्यो नमः । ॐ इष्टदेवताभ्यो नमः । ॐ कुलदेवताभ्यो नमः । ॐ ग्रामादिदेवताभ्यो नमः । ॐ सर्वेभ्यो देवेभ्यो नमः । ॐ सर्वाभ्यो देवताभ्यो नमः । ॐ सर्वेभ्यो ब्राह्मणेभ्यो नमः । ॐ श्रीमद् भगवत् बौद्धायन-आचार्येभ्यो नमः । अविघ्नमस्तु वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ 

śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam । prasannavadanaṁ dhyāyēt sarvavighnōpaśāntayēḥ ॥

tadēva lagnaṁ sudinaṁ tadēva tārābalaṁ caṁdrabalaṁ tadēva । vidyā balaṁ daivabalaṁ tadēva lakṣmīpatēḥ tē aṅghriyugaṁ smarāmi ॥

 oṁ śrī lakṣmī-nārāyaṇābhyāṁ namaḥ ।

oṁ śrī umā-maheśvarābhyāṁ namaḥ ।

oṁ śrī vāṇī-hiraṇyagarbhābhyāṁ namaḥ ।

oṁ śrī sītā- rāmābhyāṁ namaḥ ।

oṁ śrī śacī-purandarābhyāṁ namaḥ ।

oṁ śrī aruṇadhati-vaśiṣṭābhyāṁ namaḥ ।

oṁ durgāyai namaḥ । oṁ gaṇapatayē namaḥ ।

oṁ kṣētrapālāya namaḥ ।

oṁ vāstupuruṣāya namaḥ ।

oṁ mātr̥bhyō namaḥ ।

oṁ pitr̥bhyō namaḥ ।

oṁ gurubhyō namaḥ ।

oṁ ācāryēbhyō namaḥ ।

 oṁ iṣṭadēvatābhyō namaḥ ।

oṁ kuladēvatābhyō namaḥ ।

oṁ grāmādidēvatābhyō namaḥ । 

oṁ sarvēbhyō dēvēbhyō namaḥ ।

oṁ sarvābhyō dēvatābhyō namaḥ ।

oṁ sarvēbhyō brāhmaṇēbhyō namaḥ ।

oṁ śrīmad bhagavat bauddhāyana- ācāryēbhyō namaḥ ।

avighnamastu 

vakratuṇḍa mahākāya sūryakōṭisamaprabha । nirvighnaṁ kuru mē dēva sarvakāryēṣu sarvadā ॥

सङ्कल्पम्  saṅkalpam

प्रारम्भ-काल-सुमुहूर्तमस्तु ॐ विष्णुः विष्णुः विष्णोराज्ञया

प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीय प्रहरार्द्धे श्री श्वेत-वराह-कल्पे वैवस्वत-मन्वन्तरे कलियुगे अष्टाविंशति-तमे तत् प्रथम-पादे जम्बू-द्वीपे भरत-खण्डे भारत-वर्षे महामेरोः [पश्चिमे] दिग्भागे [दक्षिणे] पार्श्वे [श्रीमद् शतद्रोः सतलुज] नदी-तीरे बौद्धावतारे राम-क्षेत्रे [पंजाब] प्रदेशे [लुधियाना]-पुण्य नगर्यां दण्डकारण्ये अस्मिन् वर्तमानकाले व्यवहारिके प्रभवादि षष्ट्यां संवत्सराणां मध्ये [सौम्य]-नाम संवत्सरे [दक्षिण]-आयने [शरद]-ऋतौ [कार्तिक]-मासे [शुक्ले]-पक्षे अद्य [पूर्णिमा]-शुभतिथौ वासरः वासरस्तु [सोम]-वासरे वासरयुक्तायां [भारिणी]-नक्षत्र-युक्तायां शुभयोग शुभकरण एवं गुण विशेषेण विशिष्टायां पुण्यायां पुण्यकाले महापुण्य शुभतिथौ  – [सिङ्घल]-गोत्रोद्-भवानां [पुनर्वसु]-नक्षत्रे [कर्क]-राशौ जातानां [your name]- श्री वेद विज्ञान महाविद्यापीठे विराजमानानां श्री श्री गुरुणां तथा आश्रमे आगामितानां सर्वेषां भक्त-महाजनानां अस्माकं सहकुटुम्बानां बन्धुजनवर्गस्य – 

क्षेम, स्थैर्य-वीर्य-विजय-आयुः, आयुष्य आरोग्य, ऐश्वर्याणाम् अभिवृद्धिः अर्थं, देशविदेशेषु सनातन धर्म प्रचार कार्येषु यशोलाभ प्राप्त्यर्थं, समस्त-मङ्गल-अवाप्ति-अर्थं, अलक्ष्मी निवार्णार्थं, अष्टलक्षमी स्थैर्यता सिद्धि-अर्थं , समस्त-दुरित-उपशान्ति-अर्थं, इष्ट-काम्यर्थ-सिद्धि-अर्थं, धर्म-अर्थ-काम-मोक्ष चतुर्विधफल पुरुषार्थ-सिद्धि-अर्थं, श्री सूर्य-गणपत्यम्बिका-शिव-विष्णु-देवता प्रीति-अर्थं , प्रसादेन सर्वारिष्ट शान्ति-अर्थं, सर्वान्-अनुकूलता सिद्ध्यर्थं, सर्वमनोरथ अवाप्ति-अर्थं, श्रेयोभिः अभिवृद्धि-अर्थं, समस्तपापक्षयपूर्वकं महा पुण्यकाले – पञ्चामृताभिषेकं श्रीरुद्राभिषेक-पूजनं श्रीसाम्बसदाशिव-षोडशोपचार-पूजा-आराधनं च करिष्ये । आदौ निर्विघ्नता सिद्ध्यर्थं श्रीमहागणपतिं पूजां करिष्ये । ॐ ग॒णानां᳚ त्वा ग॒णप॑तिꣳ हवामहे क॒विं क॑वी॒नाम् उ॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां

ब्रह्मणस्पत॒ आ न॑श् शृ॒ण्वन्नू॒तिभि॑स् सीद॒ साद॑नम् ॥ वक्रतुण्ड महाकाय सूर्यकोटी समप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ 

śubhē śōbhanē muhūrtē … prārambha-kāla-sumuhūrtamastu oṁ viṣṇuḥ viṣṇuḥ viṣṇōrājñayā pravartamānasya adya brahmaṇaḥ dvitīya praharārddhē śrī śvēta-varāha-kalpē vaivasvatamanvantarē kaliyugē aṣṭāviṁśati-tamē tat prathama-pādē jambū-dvīpē bharata-khaṇḍē bhārata-varṣē mahāmērōḥ [paścimē] digbhāgē [dakṣiṇē] pārśvē [śrīmad śatadrōḥ] nadī-tīrē bauddhāvatārē rāma-kṣētrē [paṁjāba] pradēśē [ludhiyānā]-puṇya nagaryaṁ daṇḍakāraṇyē ṣaṣṭyāṁ saṁvatsarānāṁ madhyē [saumya]-nāma saṁvatsarē [dakṣiṇāyanē] [śarada]-r̥tau [kārtika]- māsē [śuklē]-pakṣē vāsaraḥ vāsarastu [sōma]-vāsarē vāsarayuktāyāṁ [bhāriṇī]-nakṣatra-yuktāyāṁ śubhayōga śubhakaraṇa ēvaṁ guṇa viśēṣēṇa viśiṣṭāyāṁ asyāṁ [pūrṇimā]-śubhatithau mamōpātta samasta duritakṣayadvārā śrī paramēśvaraprītyarthaṁ [siṅghala]- gōtrōd-bhavasya [punarvasu]-nakṣatrē [karka]-rāśau jātasya [your name]-nāmnaḥ asmākaṁ sahakuṭumbānāṁ bandhujanavargasya kṣēma, sthairya, vīrya, vijaya, āyuḥ, ārōgya, aiśvaryāṇām abhivr̥ddhiḥ arthaṁ, samasta maṅgala avāpti arthaṁ, samasta-durita-upaśānti-arthaṁ, iṣṭa-kāmyartha siddhi-arthaṁ, dharma- artha-kāma-mōkṣa caturvidhaphala puruṣārtha siddhi-arthaṁ, śrī mahāgaṇapati prasāda siddhyarthaṁ, śrī sāmbasadāśiva prasāda siddhyarthaṁ, prasādēna sarvāriṣṭa śānti-arthaṁ, sarvān-anukūlatā siddhyarthaṁ, sarvamanōratha avāpti-arthaṁ, śrēyōbhiḥ abhivr̥ddhi- arthaṁ, samastapāpakṣayapūrvakaṁ mahā puṇyakālē pañcāmr̥tābhiṣēkaṁ śrīrudrābhiṣēka-pūjanam śrīsāmbasadāśiva-ṣōḍaśōpacāra-pūjanaṁ ārādhanaṁ ca kariṣyē । 

ādau nirvighnatā siddhyarthaṁ śrīmahāgaṇapatiṁ pūjāṁ kariṣyē । oṁ gaṇānāṁ tvā gaṇapatiꣳ havāmahē kaviṁ kavīnām upamaśravastamam । jyēṣṭharājaṁ brahmaṇāṁ brahmaṇaspata ā naḥ śr̥ṇvannūtibhis sīda sādanam ॥ vakratuṇḍa mahākāya sūryakōṭī samaprabha । nirvighnaṁ kuru mē dēva sarvakāryēṣu sarvadā ॥

अथ कलशार्चनम् kalaśa-arcanam

 कलशस्य मुखे विष्णुᳲ कण्ठे रुद्रस् समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणास् स्मृताः ॥ कुक्षौ तु सागरास् सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ यजुर्वेदस् सामवेदो ह्यथर्वणः ॥ अङ्गैश्च सहितास् सर्वे कलशं तु समाश्रिताः । अत्र गायत्री सावित्री शान्तिᳲ पुष्टिकरी तथा ॥ आयान्तु देवपूजार्थं दुरितक्षयकारकाः । सर्वे समुद्रास् सरितस् तीर्थानि जलदा नदाः ॥ गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ 

 tad-aṅgaṃ kalaśa pūjāṃ kariṣye.

kalaśam ksatai-pushpa-gandha- rabhyarchya

kalaśyasya mukhē viṣṇuḥ kaṇṭhē rudraḥ samāśritaḥ । mūlē tatra sthitō brahmā madhyē mātr̥gaṇāḥ smr̥tāḥ ॥

Kukshō tu sāgarā sarve sapta dvīpāva suṅdarā । Arjunī Gomatī caiva Candrabāgā Sarasvatī ।

Kāverī kṛspāvenī ca ganga caiva mahānadī ॥ Tāptī Godāvarī caiva nāhendrī Narmadā tathā ।

Nadāsca vividhā jātā nadhyah sarvāstathāparā ॥ Prtivyām yāna tīrthāni Kalaśāstāni tāni vaï ।

sarvē samudrāḥ saritastīrthāni jaladā nadāḥ ॥ āyāntu mama kāmasya duritakṣayakārakāḥ ।

r̥gvēdō’tha yajurvēdaḥ sāmavēdō hyatharvaṇaḥ aṅgaiśca sahitāḥ sarvē kalaśaṁbu samāśritāḥ ।

atra gāyatrī sāvitrī śāntiḥ puṣṭikarī tathā ॥ āyāntu devapūjartham duritakṣayakārakāḥ ।

gaṅgē ca yamunē caiva gōdāvari sarasvati । narmadē sindhu kāvēri jalē’smin sannidhiṁ kuru ॥

अथ शङ्खार्चनम् śaṅkha pūjā

 व्यापक मण्डलाय नमः । ॐ वं वह्नि-मण्डलाय धर्मप्रद दश-कलात्मने नमः । ॐ अं अर्क-मण्डलाय अर्थप्रद द्वादश-कलात्मने नमः । प्रणवेन ॐ इति जलम् आपूर्य । ॐ मं सोम-मण्डलाय कामप्रद षोडश कलात्मने नमः। 

vyāpaka maṇḍalāya namaḥ ।

oṁ vaṁ vahni maṇḍalāya dharmaprada daśa kalātmanē namaḥ ।

oṁ aṁ arka maṇḍalāya arthaprada dvādaśa kalātmanē namaḥ ।

praṇavena oṁ iti jalam āpūrya ।

oṁ maṁ sōma maṇḍalāya kāmaprada ṣōḍaśa kalātmanē namaḥ ।

मुद्रां प्रदर्श्यः  mudrāṁ pradarśyaḥ

चक्र मुद्रया संरक्ष्य । सुरभि मुद्रया अमृती कृत्य । तार्क्ष मुद्रया निर्वीषी कृत्य । शङ्ख मुद्रां प्रदर्श्य । ॐ पाञ्चजन्याय वि॒द्महे॑ पद्मगर्भाय॑ धीमहि । तन्नश् शङ्खᳲ प्रचो॒दया᳚त् ॥ शङ्ख-देवताभ्यो नमः । सकल पूजार्थे अक्षतान् समर्पयामि । 

nirvīṣi karaṇārthē tārkṣa mudrā ।

amr̥ti karaṇārthē dhēnu mudrā । 

saṁrakṣaṇārthē cakra mudrā ।

vipulamāyā karaṇārthē mēru mudrā । 

pavitrī karaṇārthē śaṅkha mudrā ।

pāñcajanyāya vidmahē padmagarbhāya dhīmahi । tannaś śaṅkhaᳲ pracōdayāt ॥

śaṅkha- dēvatābhyō namaḥ । sakala pūjārthē akṣatān samarpayāmi ।

Sprinkling Water

 शङ्खोदकेन पूजाद्रव्याणि प्रोक्ष्य, पूजोपकरणं संप्रोक्ष्य, देवस्य मूर्तिः अस्मिन् प्रोक्ष्य, आत्मानं च प्रोक्ष्य । शङ्खमध्ये स्थितं तोयं भ्रामितं केशवोपरि । अङ्गलग्नं मनुष्याणां ब्रह्महत्यायुतं दहेत् ॥ पुनः शङ्खे जलम् पूर्यित्वा देवस्य दक्षिणदिग्भागे स्थापयेत् ॥ 

śaṅkhōdakēna pūjādravyāṇi prōkṣya , dēvasya mūrtiḥ asmin prōkṣya , ātmānaṁ ca prōkṣya । tat śēṣaṁ visr̥jya । kalaśa jalēna punaḥ śaṅkhaṁ gāyatryā pūrayitvā । śaṅkhamadhyasthitaṁ tōyaṁ bhrāmitaṁ kēśavōpari । aṅgalagnaṁ manuṣyāṇāṁ brahmahatyāyutaṁ dahēt ॥ [ śaṅkhē pūjayitvā dēvasya dakṣiṇadigbhāgē sthāpayēt ]

One becomes Shiva अथ आत्मार्चनम् 

यो वेदादौ स्व॑रᳲ प्रो॒क्तो॒ वे॒दान्ते॑ च प्र॒तिष्ठि॑तः । तस्य॑ प्र॒कृति॑लीन॒स्य॒ यᳲ॒ पर॑स् स म॒हेश्व॑रः ॥ तस्याः᳚ शिखा॒या म॑ध्ये प॒रमा᳚त्मा व्य॒वस्थितः । स ब्रह्म॒ स शिव॒स् स हरि॒स् स इन्द्र॒स् सोऽक्ष॑रᳲ पर॒मस् स्व॒राट् ॥ 

yō vēdādau svaraᳲ prōktō vēdāntē ca pratiṣṭhitaḥ । tasya prakr̥tilīnasya yaᳲ paras sa mahēśvaraḥ ॥

tasyāḥ śikhāyā madhyē paramātmā vyavasthitaḥ । sa brahma sa śivaḥ sa hariḥ sa indraḥ sō’kṣaraḥ paramaḥ svarāṭ ॥

Invoking the 14 lokas 

ॐ अतलाय नमः । ॐ वितलाय नमः ।ॐ सुतलाय नमः

। ॐ तलातलाय नमः । ॐ रसातलाय नमः । ॐ महातलाय नमः । ॐ पातालाय नमः । ॐ भूर्लोकाय नमः । ॐ भुवर्लोकाय नमः । ॐ स्वर्लोकाय नमः । ॐ महर्लोकाय नमः । ॐ जनोलोकाय नमः । ॐ तपोलोकाय नमः । ॐ सत्यलोकाय नमः ॥ ॐ चतुर्दशभुवनाधीश्वराय नमः ॥ ॐ उत्तरतः चण्डेश्वराय नमः । सर्वस्य देवता नमः । इति विसर्जयेत् । इत्यात्मार्चनम् । 

oṁ atalāya namaḥ । oṁ vitalāya namaḥ । oṁ sutalāya namaḥ । oṁ talātalāya namaḥ । oṁ rasātalāya namaḥ । oṁ mahātalāya namaḥ । oṁ pātālāya namaḥ ।

oṁ bhūrlōkāya namaḥ । oṁ bhuvarlōkāya namaḥ । oṁ svarlōkāya namaḥ । oṁ maharlōkāya namaḥ । oṁ janōlōkāya namaḥ । oṁ tapōlōkāya namaḥ । oṁ satyalōkāya namaḥ ॥ 

oṁ caturdaśabhuvanadhīśvarāya namaḥ ॥ sarvasya dēvatā namaḥ । ityātmārcanam ।

Invoking the Yonis अथ मण्टपार्चनम् 

ॐ यक्षेभ्यो नमः । ॐ रक्षेभ्यो नमः । ॐ अप्सरेभ्यो नमः । ॐ गन्धर्वेभ्यो नमः । ॐ किन्नरेभ्यो नमः । ॐ गोभ्यो नमः । ॐ देव-मातृभ्यो नमः । ॐ मण्टपाश्रितदेवताभ्यो नमः। जल गन्धाद्युपचार पूजां समर्पयामि ॥ 

oṁ yakṣēbhyō namaḥ । oṁ rakṣēbhyō namaḥ । oṁ apsarēbhyō namaḥ । oṁ gandharvēbhyō namaḥ । oṁ kinnarēbhyō namaḥ । oṁ gōbhyō namaḥ । oṁ sarpēbhyō namaḥ । oṁ maṇḍalādidēvatābhyō namaḥ । maṇḍalādidēvatā pūjāṁ samarpayāmi ।

अथ द्वारपाल-पूजां करिष्ये  atha dvārapāla-pūjāṁ kariṣyē

ॐ पूर्वद्वारे द्वारश्रियै नमः । धात्रे नमः । विधात्रे नमः । ॐ दक्षिणद्वारे द्वारश्रियै नमः । चण्डाय नमः । प्रचण्डाय नमः । ॐ पश्चिमद्वारे द्वारश्रियै नमः । जयाय नमः । विजयाय नमः । ॐ उत्तरद्वारे द्वारश्रियै नमः । शङ्खनिधये नमः । पुष्पनिधये नमः । द्वारपाल पूजां समर्पयामि ॥ 

oṁ pūrvadvārē dvāraśriyai namaḥ । dhātrē namaḥ । vidhātrē namaḥ । 

oṁ dakṣiṇadvārē dvāraśriyai namaḥ । caṇḍāya namaḥ । pracaṇḍāya namaḥ ।

oṁ paścimadvārē dvāraśriyai namaḥ । jayāya namaḥ । vijayāya namaḥ ।

oṁ uttaradvārē dvāraśriyai namaḥ । śaṅkhanidhaye namaḥ । puṣpanidhaye namaḥ । dvārapāla pūjāṁ samarpayāmi ॥

आवाहनम् Deva pūjā

ॐ भा॒स्क॒राय॑ वि॒द्महे॑ महद्द्युतिक॒राय॑ धीमहि । तन्नो॑ आदियᳲ प्रचो॒दया᳚त् । श्री सूर्याय नमः । आवाहयामि । स्थापयामि । पूजयामि ॥ ॐ एकद॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ दन्तिः प्रचो॒दया᳚त् । श्रीमन् महागणपतये नमः । आवाहयामि । स्थापयामि । पूजयामि ॥ ॐ का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि । तन्नो॑ दुर्गिᳲ प्रचो॒दया᳚त् । श्री दुर्गायै नमः । आवाहयामि । स्थापयामि । पूजयामि ॥ ॐ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रᳲ प्रचो॒दया᳚त् । श्रीसाम्बसदाशिवाय नमः । आवाहयामि । स्थापयामि । पूजयामि ॥ ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदेवाय॑ धीमहि । तन्नो॑ विष्णुᳲ प्रचो॒दया᳚त् । श्रीमन् महाविष्णवे नमः । आवाहयामि । स्थापयामि । पूजयामि ॥ आह्वयन्त श्रीसूर्य-गणपत्यम्बिका-शिव-विष्णुदेवताभ्यो नमः । ध्यायामि । ध्यानं समर्पयामि । आसनम् आवाहयामि । रत्न-सिंहासनं समर्पयामि । पाद्यम् पादारविन्दयोः पाद्यं पाद्यं समर्पयामि । अर्घ्यम् हस्तयोः अर्घ्यं अर्घ्यं समर्पयामि । आचमनम् मुखारविन्दे आचमनीयं आचमनीयं समर्पयामि । सर्वाङ्गेषु स्नानम् । 

oṁ bhāskarāya vidmahē mahaddyutikarāya dhīmahi । tannō ādiyaḥ pracōdayāt । 

śrī sūryāya namaḥ । āvāhayāmi । sthāpayāmi । pūjayāmi ॥

oṁ ēkadantāya vidmahē vakratuṇḍāya dhīmahi । tannō dantiḥ pracōdayāt । śrīman mahāgaṇapatayē namaḥ । āvāhayāmi । sthāpayāmi । pūjayāmi ॥

oṁ kātyāyanāya vidmahē kanyakumāri dhīmahi । tannō durgiḥ pracōdayāt । śrī durgāyai namaḥ । āvāhayāmi । sthāpayāmi । pūjayāmi ॥

oṁ tatpuruṣāya vidmahē mahādēvāya dhīmahi । tannō rudraᳲ pracōdayāt । śrīsāmbasadāśivāya namaḥ । āvāhayāmi । sthāpayāmi । pūjayāmi ॥

oṁ nārāyaṇāya vidmahē vāsudēvāya dhīmahi । tannō viṣṇuḥ pracōdayāt । śrīman mahāviṣṇavē namaḥ । āvāhayāmi । sthāpayāmi । pūjayāmi ॥

āhvayanta śrīsūrya- gaṇapatyambikā-śrīviṣṇudēvatābhyō namaḥ । dhyāyāmi । dhyānaṁ samarpayāmi ।

āsanam  āhvayāmi । ratna-siṁhāsanaṁ samarpayāmi । 

pādyam  pādāravindayōḥ pādyaṁ pādyaṁ samarpayāmi ।  arghyam  hastayōḥ arghyaṁ arghyaṁ samarpayāmi । 

ācamanam  mukhāravindē ācamanīyaṁ ācamanīyaṁ samarpayāmi । 

sarvāṅgēṣu snānam ।

पञ्चामृताभिषेकं  Pancamrit Snanam Invoking the pancamrit devatas 

पञ्चामृताभिषेकं कर्तुम् पञ्चदेवता-आह्वान-पूजां करिष्ये । ॐ क्षीरेसोमाय नमः । सोमम्  आवाहयामि । स्थापयामि । पूजयामि ॥ ॐ दध्निवायवे नमः । वायुम् आवाहयामि । स्थापयामि । पूजयामि ॥ ॐ घृतेरवये नमः । रविम् आवाहयामि । स्थापयामि । पूजयामि ॥ ॐ मधुनिविश्वेभ्यो देवेभ्यो नमः । विश्वान् देवान् आवाहयामि । स्थापयामि । पूजयामि ॥ ॐ शर्करायांसवित्रे नमः । सवितारम् आवाहयामि । स्थापयामि । पूजयामि ॥ आह्वाहित पञ्चद्रव्य देवताभ्यो नमः । जल-गन्धादि पूजां समर्पयामि ॥

pañcāmr̥tābhiṣēkaṁ kartum pañcadēvatā-āhvāna-pūjāṁ kariṣyē 

oṁ kṣīrēsōmāya namaḥ । sōmam āhvayāmi । sthāpayāmi । pūjayāmi ॥ 

oṁ dadhnivāyavē namaḥ । vāyum āhvayāmi । sthāpayāmi । pūjayāmi 

॥ oṁ ghr̥tēravayē namaḥ । ravim āhvayāmi । sthāpayāmi । pūjayāmi ॥

oṁ madhuniviśvēbhyō dēvēbhyō namaḥ । viśvāṁ dēvām āhvayāmi । sthāpayāmi । pūjayāmi ॥

oṁ śarkarāyāṁsavitrē namaḥ । savitāram āhvayāmi । sthāpayāmi । pūjayāmi ॥

pañcadēvatābhyō namaḥ । jala- gandhādi pūjāṁ samarpayāmi ॥

आदौ मलापकर्ष-स्नानं करिष्ये  ādau malāpakarṣa-snānaṁ kariṣyē 

ॐ आपो॒ हि ष्ठा म॑यो॒ भुव॒स्तान॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॑स् तस्य॑ भाजयते॒ ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्ग माम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ मलापकर्ष-स्नानं समर्पयामि ॥ 

oṁ āpō hi ṣṭhā mayō bhuvastāna ūrjē dadhātana । mahē raṇāya cakṣasē । yō vaḥ śivatamō rasaḥ । tasya bhājayatē ha naḥ । uśatīriva mātaraḥ । tasmā araṅga māma vō yasya kṣayāya jinvatha । āpō janayathā ca naḥ ॥

malāpakarṣa-snānaṁ samarpayāmi ॥

आदौ क्षीरेण स्ना पयिष्ये ādau kṣīrēṇa snā payiṣyē Milk 

ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स् सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य सङ्ग॒थे ॥ क्षीरस्नानं समर्पयामि । क्षीरस्नानान्तरम् शुद्धोदकेन स्ना पयिष्ये । ॐ स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ । भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नमः॑ ॥ शुद्धोदकस्नानं समर्पयामि ॥ 

oṁ āpyāyasva samētu tē viśvatas sōma vr̥ṣṇiyam । bhavā vājasya saṅgathē ॥ kṣīrasnānaṁ samarpayāmi । kṣīrasnānāntaram śuddhōdakēna snā payiṣyē ।

oṁ sadyōjātaṁ prapadyāmi sadyōjātāya vai namō namaḥ । bhavē bhavē nātibhavē bhavasva mām । bhavōdbhavāya namaḥ ॥ śuddhōdakasnānaṁ samarpayāmi ॥

दध्ना स्ना पयिष्ये dadhnā snā payiṣyē Curd 

ॐ दधि॒क्राव्ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सुर॒भि नो॒ मुखा॑ कर॒त्प्रण॒ आयूꣳ॑षि तारि॒षत् ॥ दधिस्नानं समर्पयामि । ॐ वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमᳲ॒ काला॑य॒ नमᳲ॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒स् सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ॥ शुद्धोदकस्नानं समर्पयामि

dadhikrāvṇṇō akāriṣaṁ jiṣṇōraśvasya vājinaḥ । surabhi nō mukhā karatpraṇa āyūꣳṣi tāriṣat ॥ dadhisnānaṁ samarpayāmi ।

 oṁ vāmadēvāya namō jyēṣṭhāya namaḥ śrēṣṭhāya namō rudrāya namaᳲ kālāya namaᳲ kalavikaraṇāya namō balavikaraṇāya namō balāya namō balapramathanāya namas sarvabhūtadamanāya namō manōnmanāya namaḥ ॥ śuddhōdakasnānaṁ samarpayāmi ॥

॥ घृतेन स्ना पयिष्ये ghr̥tēna snā payiṣyē Ghee 

 ॐ शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑ऽसि दे॒वो व॑स् सवितोत् पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स् सूर्य॑स्य र॒श्मिभिः॑ ॥ घृतस्नानं समर्पयामि ॥ ॐ अ॒घोरे᳚भ्योऽथ् अ॒घोरे᳚भ्यो॒ घोर॒घो॑रतरेभ्यः । सर्वे᳚भ्यस् सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥ शुद्धोदकस्नानं समर्पयामि ॥ 

Oṁ śukramasi jyōtirasi tējō’si dēvō vas savitōt punātvacchidrēṇa pavitrēṇa vasōs sūryasya raśmibhiḥ ॥ ghr̥tasnānaṁ samarpayāmi ॥

oṁ aghōrēbhyō’th aghōrēbhyō ghōraghōratarēbhyaḥ । sarvēbhyas sarvaśarvēbhyō namastē astu rudrarūpēbhyaḥ ॥ śuddhōdakasnānaṁ samarpayāmi ॥

मधुना स्ना पयिष्ये madhunā snā payiṣyē Honey

ॐ मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वी᳚र्नस् स॒न्त्वोष॑धीः ॥ मधु॒नक्त॑मु॒तोष॑सि॒ मधु॑म॒त्पार्थिव॒ꣳ रजः॑ । मधु॒ द्यौर॑स्तु नᳲ पि॒ता ॥ मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सू॑र्यः । माध्वीर्गावो भवन्तु नः ॥ मधुस्नानं समर्पयामि । ॐ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रᳲ प्रचो॒दया᳚त् ॥ शुद्धोदकस्नानं समर्पयामि ॥ 

oṁ madhu vātā r̥tāyatē madhu kṣaranti sindhavaḥ । mādhvīrnaḥ santvōṣadhīḥ ॥ madhunaktamutōṣasō madhumatpārthivaꣳ rajaḥ । madhu dyaurastu naᳲ pitā ॥ madhumānnō vanaspatirmadhumāꣳ astu sūryaḥ । mādhvīrgāvō bhavantu naḥ ॥ madhusnānaṁ samarpayāmi । 

oṁ tatpuruṣāya vidmahē mahādēvāya dhīmahi । tannō rudraᳲ pracōdayāt ॥ śuddhōdakasnānaṁ samarpayāmi ॥

शर्करया स्ना पयिष्ये śarkarayā snā payiṣyē Sugar 

ॐ स्वा॒दुᳲ प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुर् इन्द्रा᳚य सु॒हवी᳚तु नाम्ने । स्वा॒दुर् मि॒त्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒ मधु॑माꣳ॒ अदा᳚भ्यः ॥ शर्करास्नानं समर्पयामि । ॐ ईशानस् सर्व॑विद्या॒ना॒म् ईश्वरस् सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र् ब्रह्म॒णोऽधि॑पति॒र् ब्रह्मा॑ शि॒वो मे॑ अस्तु सदा शि॒वोम् ॥ शुद्धोदकस्नानं समर्पयामि ॥ क्षीरो दधि-घृतं चैव मधु-शर्करान्वितम् । पञ्चामृतं गृहाणेदं जगन्नाथ नमोस्तुते ॥ पञ्चामृताभिषेक-स्नानं समर्पयामि ॥

oṁ svāduḥ pavasva divyāya janmanē svādurindrāya suhavītu nāmnē । svādurmitrāya varuṇāya vāyavē br̥haspatayē madhumāꣳ॒ adābhyaḥ ॥ śarkarāsnānaṁ samarpayāmi । 

oṁ īśānas sarvavidyānām īśvaraḥ sarvabhūtānāṁ brahmādhipatir brahmaṇō’dhipatir brahmā śivō mē astu sadā śi̱vōm ॥ śuddhōdakasnānaṁ samarpayāmi ॥ 

kṣīrō dadhi ghr̥taṁ caiva madhu ca śarkarānvitam । pañcāmr̥taṁ mayānītaṁ gr̥hāṇēdaṁ jagannātha namōstutē ॥

pañcāmr̥tābhiṣēka- snānaṁ samarpayāmi ॥

Ganapati Atharvashirsha  अथ महा-अभिषेके विनियोगः 

श्री गणपत्यथर्वशिरोपनिषत् śrī Gaṇapatyatharvaśīrśopaniśhad – Nouveau Temple Hindouïste de Lyon (ashram-sivagayatri.org)

ॐ भ॒द्रं कर्णे॑भिश् शृणु॒याम॑ देवाः । भ॒द्रं प॑श्ये मा॒क्षभि॒र् यज॑त्राः । स्थि॒रैरङ्गै᳚स् तुष्टु॒वाꣳ स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑त॒य्ँ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नᳲ॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ॐ नम॑स्ते ग॒णप॑तये । त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि । त्वमे॒व के॒वलं॒ कर्ता॑ऽसि । त्वमे॒व के॒वलं॒ धर्ता॑ऽसि । त्वमे॒व के॒वलं॒ हर्ता॑ऽसि । त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि । त्वं साक्षाद् आत्मा॑ऽसि नि॒त्यम् ॥ १॥ 

ऋ॑तं व॒च्मि । स॑त्यं व॒च्मि ॥ २॥

अ॒व त्वं॒ माम् । अव॑ व॒क्तार᳚म् । अव॑ श्रो॒तार᳚म् । अव॑ दा॒तार᳚म् । अव॑ धा॒तार᳚म् । अवानूचानम॑व शि॒ष्यम् । अव॑ प॒श्चात्ता᳚त् । अव॑ पु॒रस्ता᳚त् । अवोत्त॒रात्ता᳚त् । अव॑ दक्षि॒णात्ता᳚त् । अव॑ चो॒र्ध्वात्ता᳚त् । अवाध॒रात्ता᳚त् । सर्वतो मां पाहि पाहि॑ सम॒न्तात् ॥ ३॥ 

त्वं वाङ्गमय॑स् त्वं चिन्म॒यः । त्वम् आनन्दमय॑स् त्वं ब्रह्म॒मयः । त्वं सच्चिदानन्दाऽद्वि॑तीयो॒ऽसि । त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वं ज्ञानमयो विज्ञान॑मयो॒ऽसि ॥ ४॥

सर्वं जगदिदं त्व॑त्तो जा॒यते । सर्वं जगदिदं त्व॑त्तस् ति॒ष्ठति । सर्वं जगदिदं त्वयि लय॑मेष्य॒ति। सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति । त्वं भूमिरापोऽनलोऽनि॑लो न॒भः । त्वं चत्वारि वा᳚क्पदा॒नि ॥ ५॥ त्वं गु॒णत्र॑याती॒तः । त्वम् अवस्थात्र॑याती॒तः । त्वं दे॒हत्र॑याती॒तः । त्वं का॒लत्र॑याती॒तः । त्वं मूलाधारस्थितो॑ऽसि नि॒त्यम् । त्वं शक्तित्र॑यात्म॒कः । त्वाँ योगिनो ध्याय॑न्ति नि॒त्यम् । त्वं ब्रह्मा त्वं विष्णुस् त्वं रुद्रस् त्वं इन्द्रस् त्वं अग्निस् त्वं वायुस् त्वं सूर्यस् त्वं चंद्रमास् त्वं ब्रह्म॒ भूर्भुव॒स् सुव॑रोम् ॥ ६॥

ग॒णादिं᳚ पूर्व॑मुच्चा॒र्य॒ व॒र्णादीं᳚ स्तदन॒न्तरम् । अनुस्वारᳲ प॑रत॒रः । अर्धे᳚न्दुल॒सितम् । तारे॑ण ऋ॒द्धम् । एतत् तव मननु॑स्वरू॒पम् । गकारᳲ पू᳚र्वरू॒पम् । अकारो मध्य॑मरू॒पम् । अनुस्वारश्चा᳚न्त्यरू॒पम् । बिन्दुरुत्त॑ररू॒पम् । नाद॑स् सन्धा॒नम् । सꣳहि॑ता स॒न्धिः । सैषा गणे॑शवि॒द्या । गण॑क ऋ॒षिः । निचृद् गाय॑त्रीच्छ॒न्दः । श्री महागणपति॑र् देव॒ता । ॐ गं ग॒णप॑तये नमः ॥ ७॥ 

एकद॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥ ८॥

एकद॒न्तं च॑तुर् ह॒स्तं॒ पा॒शम् अ॑ङ्कुश॒धारि॑णम् । रदं॑ च॒ वर॑दं ह॒स्तै॒र् वि॒भ्राणं॑ मूष॒कध्व॑जम् । रक्तं॑ ल॒म्बोद॑रं शू॒र्प॒क॒र्णकं॑ रक्त॒वास॑सम् । रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पैस् सु॒पूजि॑तम् । भक्ता॑नु॒कम्पि॑नं दे॒वं॒ ज॒गत् का॑रण॒म् अच्यु॑तम् । आवि॑र्भू॒तं च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृतेः᳚ पुरु॒षात्प॑रम् ।  एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां व॑रः ॥ ९॥ 

नमो व्रातपतये । नमो गणपतये । नमᳲ प्रमथपतये । नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये॒ नमो नमः ॥ १०॥ 

फलश्रुति एतद् अथर्वशीर्षं योऽधी॒ते स ब्रह्मभूया॑य क॒ल्पते । स सर्वविघ्नै᳚र् न बा॒ध्यते । स सर्वत्र सुख॑मेध॒ते ।  स पञ्चमहापापा᳚त् प्रमु॒च्यते । सा॒यम् अ॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति । प्रा॒तर् अ॑धीया॒नो॒ रात्रिकृतं पापं॑ नाश॒यति । सायं प्रातᳲ प्र॑युञ्जा॒नो॒ पापोऽपा॑पो भ॒वति । सर्वत्राधीयानोऽपवि॑घ्नो भ॒वति । धर्मार्थकाममोक्षं॑ च वि॒न्दति । इदम् अथर्वशीर्षम् अशिष्याय॑ न दे॒यम् । यो यदि मो॑हाद् दा॒स्यति स पापी॑यान् भ॒वति । सहस्रावर्तनाद् य्ँ यं काम॑मधी॒ते तं तमने॑न सा॒धयेत् ॥ ११॥

अनेन गणपतिम् अ॑भिषि॒ञ्चति स वा᳚ग्मी भ॒वति । चतुर्थ्यामन् अ॑श्नन् ज॒पति स विद्या॑वान् भ॒वति । इत्यथर्व॑णवा॒क्यम् । ब्रह्माद्या॒वर॑णं वि॒द्यान् न बिभेति कदा॑चने॒ति ॥ १२॥

यो दूर्वाङ्कु॑रैर् य॒जति स वैश्रवणोप॑मो भ॒वति । यो ला॑जैर् य॒जति स यशो॑वान् भ॒वति । स मेधा॑वान् भ॒वति । यो मोदकसहस्रे॑ण य॒जति स वाञ्छितफलम् अ॑वाप्नो॒ति । यस् साज्य समि॑द्भिर् य॒जति स सर्वँ लभते स स॑र्वँ ल॒भते ॥ १३॥

अष्टौ ब्राह्मणान् सम्यग् ग्रा॑हयि॒त्वा सूर्यवर्च॑स्वी भ॒वति । सूर्यग्रहे म॑हान॒द्यां प्रतिमासन्निधौ वा ज॒प्त्वा सिद्धम॑न्त्रो भ॒वति । महाविघ्ना᳚त् प्रमु॒च्यते । महादोषा᳚त् प्रमु॒च्यते । महापापा᳚त् प्रमु॒च्यते । महाप्रत्यवाया᳚त् प्रमु॒च्यते । स सर्वविद् भवति स सर्व॑विद् भ॒वति । य ए॑वं वे॒द । इत्यु॑प॒निष॑त् ॥ १४॥ 

शान्ति मन्त्रः ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ 

atha mahā-abhiṣēkē viniyōgaḥ  oṁ bhadraṁ karṇēbhiḥ śr̥ṇuyāma dēvāḥ । bhadraṁ paśyē mākṣabhir yajatrāḥ । sthirairaṅgais tuṣṭuvāꣳ sastanūbhiḥ । vyaśēma dēvahitaṁ yadāyuḥ । svasti na indrō vr̥ddhaśravāḥ । svasti naᳲ pūṣā viśvavēdāḥ । svasti nastārkṣyō ariṣṭanēmiḥ । svasti nō br̥haspatirdadhātu ॥ oṁ śāntiḥ śāntiḥ śāntiḥ ॥ 

oṁ namastē gaṇapatayē । tvamēva pratyakṣaṁ tattvamasi । tvamēva kēvalaṁ kartā’si । tvamēva kēvalaṁ dhartā’si । tvamēva kēvalaṁ hartā’si । tvamēva sarvaṁ khalvidaṁ brahmāsi । tvaṁ sākṣād ātmā’si nityam ॥ 1॥

r̥taṁ vacmi । satyaṁ vacmi ॥ 2 ॥

ava tvaṁ mām । ava vaktāram । ava śrōtāram । ava dātāram । ava dhātāram । avānūcānamava śiṣyam । ava paścāttāt । ava purastāt । avōttarāttāt । ava dakṣiṇāttāt । ava cōrdhvāttāt । avādharāttāt । sarvatō māṁ pāhi pāhi samantāt ॥ 3 ॥

tvaṁ vāṅgamayas tvaṁ cinmayaḥ । tvam ānandamayas tvaṁ brahmamayaḥ । tvaṁ saccidānandā’dvitīyō’si । tvaṁ pratyakṣaṁ brahmāsi । tvaṁ jñānamayō vijñānamayō’si ॥ 4 ॥ 

sarvaṁ jagadidaṁ tvattō jāyatē । sarvaṁ jagadidaṁ tvattas tiṣṭhati । sarvaṁ jagadidaṁ tvayi layamēṣyati। sarvaṁ jagadidaṁ tvayi pratyēti । tvaṁ bhūmirāpō’nalō’nilō nabhaḥ । tvaṁ catvāri vākpadāni ॥ 5 ॥

tvaṁ guṇatrayātītaḥ । tvam avasthātrayātītaḥ । tvaṁ dēhatrayātītaḥ । tvaṁ kālatrayātītaḥ । tvaṁ mūlādhārasthitō’si nityam । tvaṁ śaktitrayātmakaḥ । tvāṁ yōginō dhyāyanti nityam । tvaṁ brahmā tvaṁ viṣṇus tvaṁ rudras tvaṁ indras tvaṁ agnis tvaṁ vāyus tvaṁ sūryas tvaṁ caṁdramās tvaṁ brahma bhūrbhuvas suvarōm ॥ 6 ॥

gaṇādiṁ pūrvamuccārya varṇādīṁ stadanantaram । anusvāraᳲ parataraḥ । ardhēndulasitam । tārēṇa r̥ddham । ētat tava manusvarūpam । gakāraᳲ pūrvarūpam । akārō madhyamarūpam । anusvāraścāntyarūpam । binduruttararūpam । nādas sandhānam । saꣳhitā sandhiḥ । saiṣā gaṇēśavidyā । gaṇaka r̥ṣiḥ । nicr̥d gāyatrīcchandaḥ । śrī mahāgaṇapatir dēvatā । oṁ gaṁ gaṇapatayē namaḥ ॥ 7 ॥

ēkadantāya vidmahē vakratuṇḍāya dhīmahi । tannō dantiḥ pracōdayāt ॥ 8 ॥

ēkadantaṁ catur hastaṁ pāśam aṅkuśadhāriṇam । radaṁ ca varadaṁ hastair vibhrāṇaṁ mūṣakadhvajam । raktaṁ lambōdaraṁ śūrpakarṇakaṁ raktavāsasam । raktagandhānuliptāṅgaṁ raktapuṣpaiḥ supūjitam । bhaktānukampinaṁ dēvaṁ jagat kāraṇam acyutam । āvirbhūtaṁ ca sr̥ṣṭyādau prakr̥tēᳲ puruṣātparam । ēvaṁ dhyāyati yō nityaṁ sa yōgī yōgināṁ varaḥ ॥ 9 ॥ 

namō vrātapatayē । namō gaṇapatayē । namaᳲ pramathapatayē । namastē astu lambōdarāyaikadantāya vighnanāśinē śivasutāya śrīvaradamūrtayē namō namaḥ ॥ 10 ॥ 

phalaśruti ētad atharvaśīrṣaṁ yō’dhītē sa brahmabhūyāya kalpatē । sa sarvavighnair na bādhyatē । sa sarvatra sukhamēdhatē । sa pañcamahāpāpāt pramucyatē । sāyam adhīyānō divasakr̥taṁ pāpaṁ nāśayati । prātar adhīyānō rātrikr̥taṁ pāpaṁ nāśayati । sāyaṁ prātaᳲ prayuñjānō pāpō’pāpō bhavati । sarvatrādhīyānō’pavighnō bhavati । dharmārthakāmamōkṣaṁ ca vindati । idam atharvaśīrṣam aśiṣyāya na dēyam । yō yadi mōhād dāsyati sa pāpīyān bhavati । sahasrāvartanād yaṁ yaṁ kāmamadhītē taṁ tamanēna sādhayēt ॥ 11 ॥

anēna gaṇapatimabhiṣiñcati sa vāgmī bhavati।caturthyāman aśnan japati sa vidyāvān bhavati। ityatharvaṇavākyam । brahmādyāvaraṇaṁ vidyān na bibhēti kadācanēti ॥ 12 ॥

yō dūrvāṅkurair yajati sa vaiśravaṇōpamō bhavati । yō lājair yajati sa yaśōvān bhavati । sa mēdhāvān bhavati । yō mōdakasahasrēṇa yajati sa vāñchitaphalam avāpnōti । yaḥ sājya samidbhir yajati sa sarvaṁ labhatē sa sarvaṁ labhatē ॥ 13 ॥

aṣṭau brāhmaṇān samyag grāhayitvā sūryavarcasvī bhavati । sūryagrahē mahānadyāṁ pratimāsannidhau vā japtvā siddhamantrō bhavati । mahāvighnāt pramucyatē । mahādōṣāt pramucyatē । mahāpāpāt pramucyatē । mahāpratyavāyāt pramucyatē । sa sarvavid bhavati sa sarvavid bhavati । ya ēvaṁ vēda । ityupaniṣat ॥ 14 ॥ 

śānti mantraḥ oṁ

saha nāvavatu । saha nau bhunaktu । saha vīryaṁ karavāvahai । tējasvināvadhītamastu mā vidviṣāvahai ॥

oṁ śāntiḥ śāntiḥ śāntiḥ ॥

लघुन्यासः  laghunyāsaḥ 

अथ आत्मनि देवताः स्थापयेत् । प्रजनने ब्रह्मा तिष्ठतु । पादयोर्विष्णुस् तिष्ठतु । हस्तयोर् हरस् तिष्ठतु । बाह्वोर् इन्द्रस् तिष्ठतु। जठरेऽग्निस् तिष्ठतु । हृदये शिवस् तिष्ठतु । कण्ठे वसवस् तिष्ठन्तु । वक्त्रे सरस्वती तिष्ठतु । नासिक्योर् वायुस् तिष्ठतु । नयनयोश् चन्द्रादित्यौ तिष्ठेताम् । कर्णयोर् अश्विनौ तिष्ठेताम् । ललाटे रुद्रास् 

तिष्ठन्तु । मूर्ध्न्य आदित्यास् तिष्ठन्तु । शिरसि महादेवस् तिष्ठतु । शिखायां वामदेवस् तिष्ठतु । पृष्ठे पिनाकी तिष्ठतु । पुरतः शूली तिष्ठतु । पार्श्वयोः शिवाशङ्करौ तिष्ठेताम् । सर्वतो वायुस् तिष्ठतु । ततो बहिः सर्वतोऽग्निर् ज्वालामाला-परिवृतस् तिष्ठतु । सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु । मां रक्षन्तु ॥ अस्माकं सर्वेषाम् रक्षन्तु । ॐ अ॒ग्निर् मे॑ वा॒चि श्रि॒तः । वाग्धृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम् अ॒मृते᳚ । अ॒मृतं॒ ब्रह्मणि । वा॒युर् मे᳚ प्रा॒णे श्रि॒तः । प्रा॒णो हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम् अ॒मृते᳚ । अ॒मृतं॒ ब्रह्मणि । सूर्यो॑ मे॒ चक्षुषि श्रि॒तः । चक्षु॒र् हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम् अ॒मृते᳚ । अ॒मृतं॒ ब्रह्मणि । च॒न्द्रमा॑ मे॒ मन॑सि श्रि॒तः । मनो॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम् अ॒मृते᳚ । अ॒मृतं॒ ब्रह्मणि । दिशो॑ मे॒ श्रोत्रे᳚ श्रि॒ताः । श्रोत्र॒ꣳ॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम् अ॒मृते᳚ । अ॒मृतं॒ ब्रह्मणि । आपो॑ मे॒ रेत॑सि श्रि॒ताः । रेतो॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम् अ॒मृते᳚ । अ॒मृतं॒ ब्रह्मणि । पृ॒थि॒वी

मे॒ शरी॑रे श्रि॒ता । शरी॑र॒ꣳ॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम् अ॒मृते᳚ । अ॒मृतं॒ ब्रह्मणि । ओ॒ष॒धि॒व॒न॒स्प॒तयो॑ मे॒ लोम॑सु श्रि॒ताः। लोमा॑नि॒ हृदये। हृद॑यं॒ मयि॑ । अ॒हम् अ॒मृते᳚। अ॒मृतं॒ ब्रह्मणि । इन्द्रो॑ मे॒ बले᳚ श्रि॒तः । बल॒ꣳ॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम् अ॒मृते᳚ । अ॒मृतं॒ ब्रह्मणि । प॒र्जन्यो॑ मे मू॒र्ध्नि श्रि॒तः । मू॒र्धा हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम् अ॒मृते᳚ । अ॒मृतं॒ ब्रह्मणि । ईशा॑नो मे म॒न्यौ श्रि॒तः । म॒न्युर् हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम् अ॒मृते᳚ । अ॒मृतं॒ ब्रह्मणि । आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः । आ॒त्मा हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम् अ॒मृते᳚ । अ॒मृतं॒ ब्रह्मणि । पुन॑र्म आ॒त्मा पुन॒र् आयु॒रागा᳚त् । पुनᳲ॑ प्रा॒णᳲ पुन॒राकू॑त॒म् आगा᳚त् । वै॒श्वा॒न॒रो र॒श्मिभि॑र् वावृधा॒नः । अ॒न्तस् तिष्ठत्व॒मृतस्य गो॒पाः

atha ātmani dēvatāḥ sthāpayēt prajananē brahmā tiṣṭhatu । pādayōrviṣṇus tiṣṭhatu । hastayōr haras tiṣṭhatu । bāhvōr indras tiṣṭhatu। jaṭharē’gnis tiṣṭhatu । hr̥dayē śivas tiṣṭhatu । kaṇṭhē vasavas tiṣṭhantu । vaktrē sarasvatī tiṣṭhatu । nāsikyōr vāyus tiṣṭhatu । nayanayōś candrādityau tiṣṭhētām । karṇayōr aśvinau tiṣṭhētām । lalāṭē rudrās tiṣṭhantu । mūrdhnya ādityās tiṣṭhantu । śirasi mahādēvas tiṣṭhatu । śikhāyāṁ vāmadēvas tiṣṭhatu । pr̥ṣṭhē pinākī tiṣṭhatu । purataḥ śūlī tiṣṭhatu । pārśvayōḥ śivāśaṅkarau tiṣṭhētām । sarvatō vāyus tiṣṭhatu । tatō bahiḥ sarvatō’gnir jvālāmālā-parivr̥tas tiṣṭhatu । sarvēṣvaṅgēṣu sarvā dēvatā yathāsthānaṁ tiṣṭhantu । māṁ rakṣantu ॥ asmākaṁ sarvēṣām rakṣantu । oṁ agnir mē vāci śritaḥ । vāgdhr̥dayē । hr̥dayaṁ mayi । aham amr̥tē । amr̥taṁ brahmaṇi । vāyur mē prāṇē śritaḥ । prāṇō hr̥dayē । hr̥dayaṁ mayi । aham amr̥tē । amr̥taṁ brahmaṇi । sūryō mē cakṣuṣi śritaḥ । cakṣur hr̥dayē । hr̥dayaṁ mayi । aham amr̥tē । amr̥taṁ brahmaṇi । candramā mē manasi śritaḥ । manō hr̥dayē । hr̥dayaṁ mayi । aham amr̥tē । amr̥taṁ brahmaṇi । diśō mē śrōtrē śritāḥ । śrōtraꣳ॒ hr̥dayē । hr̥dayaṁ mayi । aham amr̥tē । amr̥taṁ brahmaṇi । āpō mē rētasi śritāḥ । rētō hr̥dayē । hr̥dayaṁ mayi । aham amr̥tē । amr̥taṁ brahmaṇi । pr̥thivī mē śarīrē śritā । śarīraꣳ॒ hr̥dayē । hr̥dayaṁ mayi । aham amr̥tē । amr̥taṁ brahmaṇi । ōṣadhivanaspatayō mē lōmasu śritāḥ । lōmāni hr̥dayē । hr̥dayaṁ mayi । aham amr̥tē । amr̥taṁ brahmaṇi । indrō mē balē śritaḥ । balaꣳ॒ hr̥dayē । hr̥dayaṁ mayi । aham amr̥tē । amr̥taṁ brahmaṇi । parjanyō mē mūrdhni śritaḥ । mūrdhā hr̥dayē । hr̥dayaṁ mayi । aham amr̥tē । amr̥taṁ brahmaṇi । īśānō mē manyau śritaḥ । manyur hr̥dayē । hr̥dayaṁ mayi । aham amr̥tē । amr̥taṁ brahmaṇi । ātmā ma ātmani śritaḥ । ātmā hr̥dayē । hr̥dayaṁ mayi । aham amr̥tē । amr̥taṁ brahmaṇi । punarma ātmā punar āyurāgāt । punaᳲ prāṇaᳲ punarākūtam āgāt । vaiśvānarō raśmibhir vāvr̥dhānaḥ । antas tiṣṭhatvamr̥tasya gōpāḥ ॥

asya śrīrudrasya praśnasya

अस्य श्रीरुद्रस्य प्रश्नस्य अनुष्टुप् छन्दः , अघोर ऋषिः , अमृतानुष्टुप् छन्दः , श्रीसङ्कर्षणमूर्ति-स्वरूपो योऽसावादित्यः । स एष परमपुरुषस् स मृत्युञ्जय त्र्यम्बको रुद्रो देवता । अग्निᳲ क्रतुचरुमायामिष्टिकायां सकलस्य रुद्राध्यायस्य श्रीरुद्रो देवता । एका गायत्री छन्दः । तिस्रोऽनुष्टुभः तिस्रᳲ पङ्क्त्यः , सप्ताऽनुष्टुभौ द्वे जगत्यौ , परमेष्ठी ऋषिः जगती छन्दः । [नमः शिवायेति बीजम् । शिवतरायेति शक्तिः । महादेवायेति कीलकम् ।] अस्माकं सर्वेषां समस्तपापक्षयार्थे न्यासे विनियोगः ॥ 

asya śrīrudrasya praśnasya mahāmantrasya anuṣṭup chandasya aghōra r̥ṣiḥ amr̥tānuṣṭup chandaḥ śrīsaṅkarṣaṇamūrtisvarūpō yō’sāvādityaḥ । sa ēṣa paramapuruṣaḥ parabrahmatryambakaṁ mr̥tyuñjaya rudrō dēvatā । namaḥ śivāyēti bījam । śivatarāyēti śaktiḥ । mahādēvāyēti kīlakam । asmākaṁ sarvēṣāṁ samastapāpakṣayārthē nyāsē viniyōgaḥ ॥

अथ कर-न्यासः atha kara-nyāsaḥ 

ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः । ॐ दर्शपूर्णमासात्मने तर्जनीभ्यां नमः । ॐ चातुर्मास्यात्मने मध्यमाभ्यां नमः । ॐ निरूढपशुबन्धात्मने अनामिकाभ्यां नमः । ॐ ज्योतिष्ठोमात्मने कनिष्ठिकाभ्यां नमः । ॐ सर्वक्रत्वात्मने कर-तल-कर-पृष्ठाभ्यां नमः ॥ 

oṁ agnihōtrātmanē aṅguṣṭhābhyāṁ namaḥ । oṁ darśapūrṇamāsātmanē tarjanībhyāṁ namaḥ । oṁ cāturmāsyātmanē madhyamābhyāṁ namaḥ । oṁ nirūḍhapaśubandhātmanē anāmikābhyāṁ namaḥ । oṁ jyōtiṣṭhōmātmanē kaniṣṭhikābhyāṁ namaḥ । oṁ sarvakratvātmanē karatalakarapr̥ṣṭhābhyāṁ namaḥ ॥ 

अथ हृदयादि अङ्ग-न्यासः atha hr̥dayādi aṅga-nyāsaḥ

 ॐ अग्निहोत्रात्मने हृदयाय नमः । ॐ दर्शपूर्णमासात्मने शिरसे स्वाहा । ॐ चातुर्मास्यात्मने शिखायै वषट् । ॐ निरूढ-पशुबन्धात्मने कवचाय हुम् । ॐ ज्योतिष्ठोम् आत्मने नेत्रत्रयाय वौषट् । ॐ सर्वक्रत्वात्मने अस्त्राय फट् ॥ भूर्भुव॒स्सुव॑रोम् इति दिग्बन्धः ॥ 

 oṁ agnihōtrātmanē hr̥dayāya namaḥ । oṁ darśapūrṇamāsātmanē śirasē svāhā । oṁ cāturmāsyātmanē śikhāyai vaṣaṭ । oṁ 

nirūḍhapaśubandhātmanē kavacāya hum । oṁ jyōtiṣṭhōm ātmanē nētratrayāya vauṣaṭ । oṁ sarvakratvātmanē astrāya phaṭ ॥ bhūrbhuvassuvarōm iti digbandhaḥ ॥ 

ध्यानम् dhyānam

आपाताळ-नभस् स्थलान्त-भुवन-ब्रह्माण्डम् आविस्फुरत् ज्योतिस् स्फाटिक-लिङ्ग-मौळि-विलसत्पूर्णेन्दु-वान्तामृतैः । अस्तोकाप्लुतम् एकम् ईशम् अनिशं रुद्रानुवाकाञ्जपन् ध्याये-दीप्सित-सिद्धये ध्रुवपदं विप्रोऽभिषिञ्चे-च्छिवम् ॥ 

ब्रह्माण्ड-व्याप्तदेहा भसित-हिमरुचा भासमाना भुजङ्गैः कण्ठे कालाᳲ कपर्दाकलित-शशिकलाश् चण्डकोदण्डहस्ताः । त्र्यक्षा रुद्राक्षभूषाः प्रणतभयहराश् शाम्भवा मूर्तिभेदाः रुद्राः श्रीरुद्रसूक्त-प्रकटितविभवा नᳲ प्रयच्छन्तु सौख्यम् ॥ 

 āpātāḻa-nabhas sthalānta-bhuvana-brahmāṇḍam āvisphurat jyōtiḥ sphāṭika-liṅga-mauḻi-vilasatpūrṇēndu-vāntāmr̥taiḥ । astōkāplutam ēkam īśam aniśaṁ rudrānuvākāñjapan dhyāyē-dīpsita-siddhayē dhruvapadaṁ viprō’bhiṣiñcē-cchivam ॥

brahmāṇḍavyāptadēhā bhasitahimarucā bhāsamānā bhujaṅgaiḥ kaṇṭhē kālāᳲ kapardākalita-śaśikalāś caṇḍakōdaṇḍahastāḥ । tryakṣā rudrākṣamālāḥ praṇatabhayaharāś śāmbhavā mūrtibhēdāḥ rudrāḥ śrīrudrasūkta-prakaṭitavibhavā naᳲ prayacchantu saukhyam ॥

 śiva saṅkalpa sūktam

कैला॑स॒ शिख॑रे र॒म्ये॒ श॒ङ्कर॑स्य शि॒वाल॑ये । दे॒वता᳚स् तत्र॑ मोद॒न्ति॒ तन्मे॒ मन॑श् शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 

शुद्धस्फटिक-सन्काशं शुद्धविद्या प्रदायकम् । शुद्धं पूर्णं चिदानन्दं 

सदाशिवमहं भजे ॥ 

 kailāsa śikharē ramyē śaṅkarasya śivālayē । dēvatās tatra mōdanti tanmē manaḥ śivasaṅkalpamastu ॥

śuddhasphaṭika-sankāśaṁ śuddhavidyā pradāyakam । śuddhaṁ pūrṇaṁ cidānandaṁ sadāśivamahaṁ bhajē ॥ 

śānti pāṭha for rudram चमकप्रश्नः  camakapraśnaḥ 3rd anuvākaḥ

ॐ शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ॥ ॐ इडा॑ देव॒हूर् मनु॑र्यज्ञ॒नीर् बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒द् विश्वे॑ दे॒वास् सू᳚क्त॒वाचᳲ॒ पृथि॑विमात॒र्मा मा॑ हिꣳसीर् मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यासꣳ शुश्रू॒षेण्यां᳚ मनु॒ष्ये᳚भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑मदन्तु॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ 

 oṁ śaṁ ca mē mayaśca mē priyaṁ ca mē’nukāmaśca mē kāmaśca mē 

saumanasaśca mē bhadraṁ ca mē śrēyaśca mē vasyaśca mē yaśaśca mē bhagaśca mē draviṇaṁ ca mē

yantā ca mē dhartā ca mē kṣēmaśca mē dhr̥tiśca mē viśvaṁ ca mē mahaśca mē

saṁvicca mē jñātraṁ ca mē sūśca mē prasūśca mē sīraṁ ca mē layaśca ma r̥taṁ ca mē’mr̥taṁ ca mē’

yakṣmaṁ ca mē’nāmayacca mē ,

jīvātuśca mē dīrghāyutvaṁ ca mē’namitraṁ ca mē’bhayaṁ ca mē

sugaṁ ca mē śayanaṁ ca mē sūṣā ca mē sudinaṁ ca mē ॥ 

oṁ iḍā dēvahūr manuryajñanīr br̥haspatirukthāmadāni śaꣳsiṣad viśvē dēvās sūktavācaᳲ pr̥thivimātarmā mā hiꣳsīr madhu maniṣyē madhu janiṣyē madhu vakṣyāmi madhu vadiṣyāmi madhumatīṁ dēvēbhyō vācamudyāsaꣳ śuśrūṣēṇyāṁ manuṣyēbhyastaṁ mā dēvā avantu śōbhāyai pitarō’numadantu ॥ oṁ śāntiḥ śāntiḥ śāntiḥ ॥

श्री रुद्रप्रश्नः ॥ नमकम्   śrī rudrapraśnaḥ ॥ namakam ॥

ॐ नमो भगवते॑ रुद्रा॒य ॥ ॐ नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑ । नम॑स्ते अस्तु॒  धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ । या त॒ इषु॑श् शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑ । शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय । या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी । तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि। यामिषुं॑ गिरिशन्त॒ हस्ते॒ बिभ॒र्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिꣳ॑सीᳲ पुरु॑षं॒ जग॑त् । शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑वदामसि । यथा॑ न॒स् सर्व॒मिज्जग॑दय॒क्ष्मꣳ सु॒मना॒ अस॑त् । अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् । अहीꣴ॑श्च॒ सर्वा᳚ञ्ज॒म्भय॒न्त्सर्वा᳚श्च यातुधा॒न्यः॑ । अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुस् सु॑म॒ङ्गलः॑ । ये चे॒माꣳ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒तास् स॑हस्र॒शोऽवै॑षा॒ꣳ॒ हेड॑ ईमहे । अ॒सौ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः । उ॒तैनं॑ गो॒पा अ॑दृश॒न्नदृ॑शन्नुदहा॒र्य॑: । उ॒तैनँ॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः । नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे᳚ । अथो॒ ये अ॑स्य॒ सत्त्वा॑नो॒ऽहं तेभ्यो॑ऽकर॒न् नमः॑ । प्रमु॑ञ्च॒ धन्व॑न॒स्त्वम् उ॒भयो॒रार्त्नि॑ यो॒र्ज्याम् । याश्च॑ ते॒ हस्त॒ इष॑वᳲ॒ परा॒ ता भ॑गवो वप । अ॒व॒तत्य॒ धनु॒स्त्वꣳ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो न॑स् सु॒मना॑ भव । विज्यं॒ धनुᳲ॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाꣳ उ॒त । अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑ । या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ । तया॒ऽस्मान्  वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज । नम॑स्ते अ॒स्त्वायु॑-धा॒या-ना॑तताय धृ॒ष्णवे᳚ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने । परि॑ ते॒ धन्व॑नो हे॒तिर् अ॒स्मान्वृ॑णक्तु वि॒श्वतः॑ । अथो॒ य इ॑षु॒धिस्तवा॒रे अस्मन्निधे॑हि॒ तम् ॥ (श्रीशम्भवे नमः) ॥ नम॑स्ते अस्तु भगवन् विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यम्ब॒काय॑ त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑ कालाग्निरु॒द्राय॑ नीलक॒ण्ठाय॑ मृत्युञ्ज॒याय॑ सर्वेश्व॒राय॑ सदाशि॒वाय॑ श्रीमन् महादे॒वाय॒ नमः॑ ॥१ ॥ 

oṁ namō bhagavatē rudrāya ॥ oṁ namastē rudra manyava utōta iṣavē namaḥ । namastē astu dhanvanē bāhubhyāmuta tē namaḥ । yā ta iṣuḥ śivatamā śivaṁ babhūva tē dhanuḥ । śivā śaravyā yā tava tayā nō rudra mr̥ḍaya । yā tē rudra śivā tanūraghōrā’pāpakāśinī । tayā nastanuvā śantamayā giriśantābhicākaśīhi । yāmiṣuṁ giriśaṁta hastē bibharṣyastavē । śivāṁ giritra tāṁ kuru mā hiꣳ॑sīᳲ puruṣaṁ jagat । śivēna vacasā tvā giriśācchāvadāmasi । yathā nas sarvamijjagadayakṣmaꣳ sumanā asat । adhyavōcadadhivaktā prathamō daivyō bhiṣak । ahīꣴ॑śca sarvāñjambhayantsarvāśca yātudhānyaḥ । asau yastāmrō aruṇa uta babhruḥ sumaṅgalaḥ । yē cēmāꣳ rudrā abhitō dikṣu śritāḥ sahasraśō’vaiṣāꣳ॒ hēḍa īmahē । asau yō’vasarpati nīlagrīvō vilōhitaḥ । utainaṁ gōpā adr̥śannadr̥śannudahāryaḥ । utainaṁ viśvā bhūtāni sa dr̥ṣṭō mr̥ḍayāti naḥ । namō astu nīlagrīvāya sahasrākṣāya mīḍhuṣē। athō yē asya sattvānō’haṁ tēbhyō’karan namaḥ । pramuñca dhanvanastvam ubhayōrārtni yōrjyām । yāśca tē hasta iṣavaᳲ parā tā bhagavō vapa । avatatya dhanustvaꣳ sahasrākṣa śatēṣudhē । niśīrya śalyānāṁ mukhā śivō naḥ sumanā bhava । vijyaṁ dhanuᳲ kapardinō viśalyō bāṇavāꣳ uta । anēśannasyēṣava ābhurasya niṣaṅgathiḥ । yā tē hētirmīḍhuṣṭama hastē babhūva tē dhanuḥ । 

tayā’smān viśvatastvamayakṣmayā paribbhuja । namastē astvāyudhāyānātatāya dhr̥ṣṇavē । ubhābhyāmuta tē namō bāhubhyāṁ tava dhanvanē । pari tē dhanvanō hētir asmānvr̥ṇaktu viśvataḥ । athō ya iṣudhistavārē asmannidhēhi tam ॥ śrīśambhavē namaḥ ॥ namastē astu bhagavan viśvēśvarāya mahādēvāya tryambakāya tripurāntakāya trikāgnikālāya kālāgnirudrāya nīlakaṇṭhāya mr̥tyuñjayāya sarvēśvarāya sadāśivāya śrīman mahādēvāya namaḥ ॥ 1 ॥

नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शाञ्च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यᳲ पशू॒नां पत॑ये॒ नमो॒ नम॑स् स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॑ बभ्लु॒शाय॑ विव्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हे॒त्यै जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒विने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नम॑स् सू॒तायाह॑न्त्याय॒ वना॑नां॒ पत॑ये॒ नमो॒ नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नम॑ उच्चैर् घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमो॒ नमᳲ॑ कृत्स्नवी॒ताय॒ धाव॑ते॒ सत्त्व॑नां॒ पत॑ये॒ नमः॑ ॥२ ॥ 

namō hiraṇyabāhavē sēnānyē diśāṁ ca patayē namō namō vr̥kṣēbhyō harikēśēbhayaᳲ paśūnāṁ patayē namō namas saspiñjarāya tviṣīmatē pathīnāṁ patayē namō namō babhluśāya vivyādhinē’nnānāṁ patayē namō namō harikēśāyōpavītinē puṣṭānāṁ patayē namō namō bhavasya hētyai jagatāṁ patayē namō namō rudrāyātatāvinē kṣētrāṇāṁ patayē namō namas sūtāyāhantyāya vanānāṁ patayē namō namō rōhitāya sthapatayē vr̥kṣāṇāṁ patayē namō namō mantriṇē vāṇijāya kakṣāṇāṁ patayē namō namō bhuvantayē vārivaskr̥tāyauṣadhīnāṁ patayē namō nama uccair ghōṣāyākrandayatē pattīnāṁ patayē namō namaᳲ kr̥tsnavītāya dhāvatē sattvanāṁ patayē namaḥ ॥ 2 ॥

नम॒स् सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमᳲ॑ ककु॒भाय॑ निष॒ङ्गिणे᳚ स्ते॒नानां॒ पत॑ये॒  नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमो॒ नम॑स् सृका॒विभ्यो॒ जिघाꣳ॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ न॒क्तंचर॑द्भ्यᳲ प्रकृ॒न्तानां॒ पत॑ये॒ नमो॒ नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॒ इषु॑मद्भ्यो धन्वा॒विभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्यᳲ॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॑द्भ्यो विसृ॒जद्भ्य॑श्च वो॒ नमो॒ नमोऽस्य॑द्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नम॒ आसी॑नेभ्य॒श् शया॑नेभ्यश्च वो॒ नमो॒ नम॑स् स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒स् तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमो॒ नम॑स् स॒भाभ्य॑स् स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमो॒ अश्वे॒भ्यो अश्व॑पतिभ्यश्च वो॒ नमः॑ ॥३ ॥ 

namas sahamānāya nivyādhina āvyādhinīnāṁ patayē namō namaᳲ kakubhāya niṣaṅgiṇē stēnānāṁ patayē namō namō niṣaṅgiṇa iṣudhimatē taskarāṇāṁ patayē namō namō vañcatē parivañcatē stāyūnāṁ patayē namō namō nicēravē paricarāyāraṇyānāṁ patayē namō namas sr̥kāvibhyō jighāꣳ॑sadbhyō muṣṇatāṁ patayē namō namō’simadbhyō naktaṁcaradbhyaᳲ prakr̥ntānāṁ patayē namō nama uṣṇīṣiṇē giricarāya kuluñcānāṁ patayē namō nama iṣumadbhyō dhanvāvibhyaśca vō namō nama ātanvānēbhyaᳲ pratidadhānēbhyaśca vō namō nama āyacchadbhyō visr̥jadbhyaśca vō namō namō’syadbhyō vidhyadbhyaśca vō namō nama āsīnēbhyaś śayānēbhyaśca vō namō namas svapadbhyō jāgradbhyaśca vō namō namas tiṣṭhadbhyō dhāvadbhyaśca vō namō namas sabhābhyas sabhāpatibhyaśca vō namō namō aśvēbhyō aśvapatibhyaśca vō namaḥ ॥3॥

नम॑ आव्या॒धिनी᳚भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृꣳह॒तीभ्य॑श्च वो॒ नमो॒ नमो॑ गृ॒त्सेभ्यो॑ गृ॒त्सप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते᳚भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमो॒ नमो॑ म॒हद्भ्यः॑ क्षु॒ल्लकेभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ऽर॒थेभ्य॑श्च वो॒ नमो॒ नमो॒ रथे᳚भ्यो॒ रथ॑पतिभ्यश्च वो॒ नमो॒ नम॒स् सेना᳚भ्यस् सेना॒निभ्य॑श्च वो॒ नमो॒ नमः॑ क्ष॒त्तृभ्य॑स् संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नम॒स् तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नमᳲ॒ कुला॑लेभ्यᳲ क॒र्मारे᳚भ्यश्च वो॒ नमो॒ नमᳲ॑ पु॒ञ्जिष्टे᳚भ्यो निषा॒देभ्य॑श्च वो॒ नमो॒ नम॑ इषु॒कृद्भ्यो॑ धन्व॒कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ मृग॒युभ्य॑श् श्व॒निभ्य॑श्च वो॒ नमो॒ नम॒श् श्वभ्य॒श् श्वप॑तिभ्यश्च वो॒ नमः॑ ॥४ ॥ 

nama āvyādhinībhyō vividhyantībhyaśca vō namō nama ugaṇābhyastr̥ꣳhatībhyaśca vō namō namō gr̥tsēbhyō gr̥tsapatibhyaśca vō namō namō vrātēbhyō vrātapatibhyaśca vō namō namō gaṇēbhyō gaṇapatibhyaśca vō namō namō virūpēbhyō viśvarūpēbhyaśca vō namō namō mahadbhyaḥ kṣullakēbhyaśca vō namō namō rathibhyō’rathēbhyaśca vō namō namō rathēbhyō rathapatibhyaśca vō namō namas sēnābhyas sēnānibhyaśca vō namō namaḥ kṣattr̥bhyas saṁgrahītr̥bhyaśca vō namō namas takṣabhyō rathakārēbhyaśca vō namō namaᳲ kulālēbhyaᳲ karmārēbhyaśca vō namō namaᳲ puñjiṣṭēbhyō niṣādēbhyaśca vō namō nama iṣukr̥dbhyō dhanvakr̥dbhyaśca vō namō namō mr̥gayubhyaś śvanibhyaśca vō namō namaś śvabhyaś śvapatibhyaśca vō namaḥ ॥ 4 ॥

नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नम॑श् श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च॒ नमᳲ॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒ नम॑स् सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरि॒शाय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च॒ नमो᳚ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृद्धा॒य॑ च संवृध्व॑ने च॒ नमो॒ अग्रि॑याय च प्रथ॒माय॑ च॒ नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नम॒श् शीघ्रि॑याय च॒ शीभ्या॑य च॒ नम॑ ऊ॒र्म्या॑य चावस्व॒न्या॑य च॒ नम॑स् स्रोत॒स्या॑य च॒ द्वीप्या॑य च ॥५ ॥ 

namō bhavāya ca rudrāya ca namaś śarvāya ca paśupatayē ca namō nīlagrīvāya ca śitikaṇṭhāya ca namaᳲ kapardinē ca vyuptakēśāya ca namas sahasrākṣāya ca śatadhanvanē ca namō giriśāya ca śipiviṣṭāya ca namō mīḍhuṣṭamāya cēṣumatē ca namō hrasvāya ca vāmanāya ca namō br̥hatē ca varṣīyasē ca namō vr̥ddhāya ca saṁvr̥dhvanē ca namō agriyāya ca prathamāya ca nama āśavē cājirāya ca namaś śīghriyāya ca śībhyāya ca nama ūrmyāya cāvasvanyāya ca namas srōtasyāya ca dvīpyāya ca ॥ 5 ॥

नमो᳚ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नमᳲ॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॑य च॒ बुध्नि॑याय च॒ नम॑स् सो॒भ्या॑य च प्रतिस॒र्या॑य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नम॑ उर्व॒र्या॑य च॒ खल्या॑य च॒ नम॒श् श्लोक्या॑य चाऽवसा॒न्या॑य च॒ नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नम॑श् श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नम॒श् शूरा॑य चावभिन्द॒ते च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नम॑श् श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ॥६ ॥ 

namō jyēṣṭhāya ca kaniṣṭhāya ca namaᳲ pūrvajāya cāparajāya ca namō madhyamāya cāpagalbhāya ca namō jaghanyāya ca budhniyāya ca namas sōbhyāya ca pratisaryāya ca namō yāmyāya ca kṣēmyāya ca nama urvaryāya ca khalyāya ca namaś ślōkyāya cā’vasānyāya ca namō vanyāya ca kakṣyāya ca namaś śravāya ca pratiśravāya ca nama āśuṣēṇāya cāśurathāya ca namaś śūrāya cāvabhindatē ca namō varmiṇē ca varūthinē ca namō bilminē ca kavacinē ca namaś śrutāya ca śrutasēnāya ca ॥ 6 ॥ 

नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य च॒ नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नम॑स् स्वायु॒धाय॑ च सु॒धन्व॑ने च॒ नम॒स् स्रुत्या॑य च॒ पथ्या॑य च॒ नमᳲ॑ का॒ट्या॑य च नी॒प्या॑य च॒ नम॒स् सूद्या॑य च सर॒स्या॑य च॒ नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च॒ नमᳲ॒ कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च॒ नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च॒ नम॑ ई॒घ्रिया॑य चात॒प्या॑य च नमो॒ वात्या॑य च॒ रेष्मि॑याय च॒ नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च ॥ ७ ॥ 

namō dundubhyāya cāhananyāya ca namō dhr̥ṣṇavē ca pramr̥śāya ca namō dūtāya ca prahitāya ca namō niṣaṅgiṇē cēṣudhimatē ca namastīkṣṇēṣavē cāyudhinē ca namas svāyudhāya ca sudhanvanē ca namas srutyāya ca pathyāya ca namaᳲ kāṭyāya ca nīpyāya ca namas sūdyāya ca sarasyāya ca namō nādyāya ca vaiśantāya ca namaᳲ kūpyāya cāvaṭyāya ca namō varṣyāya cāvarṣyāya ca namō mēghyāya ca vidyutyāya ca nama īghriyāya cātapyāya ca namō vātyāya ca rēṣmiyāya ca namō vāstavyāya ca vāstupāya ca ॥ 7 ॥ 

8th Anuvaka (ring the bell) 

नम॒स् सोमा॑य च रु॒द्राय॑ च॒ नम॑स् ता॒म्राय॑ चारु॒णाय॑ च॒ नम॑श् श॒ङ्गाय॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स् ता॒राय॒ नम॑श् श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑श् शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नमᳲ॑ पा॒र्या॑य चावा॒र्या॑य च॒ नमᳲ॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॑ आता॒र्या॑य चाला॒द्या॑य च॒ नम॒श् शष्प्या॑य च॒ फेन्या॑य च॒ नम॑स् सिक॒त्या॑य च प्रवा॒ह्या॑य च ॥८ ॥ 

namas sōmāya ca rudrāya ca namas tāmrāya cāruṇāya ca namaś śaṅgāya ca paśupatayē ca nama ugrāya ca bhīmāya ca namō agrēvadhāya ca dūrēvadhāya ca namō hantrē ca hanīyasē ca namō vr̥kṣēbhyō harikēśēbhyō namas tārāya namaś śambhavē ca mayōbhavē ca namaś śaṅkarāya ca mayaskarāya ca namaḥ śivāya ca śivatarāya ca namastīrthyāya ca kūlyāya ca namaᳲ pāryāya cāvāryāya ca namaᳲ prataraṇāya cōttaraṇāya ca nama ātāryāya cālādyāya ca namaś śaṣpyāya ca phēnyāya ca namas sikatyāya ca pravāhyāya ca ॥ 8 

नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च॒ नमᳲ॑ किꣳशि॒लाय॑ च॒ क्षय॑णाय च॒ नमᳲ॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमᳲ॑ का॒ट्या॑य च गह्वरे॒ष्ठाय॑ च॒ नमो᳚ ह्रद॒य्या॑य च निवे॒ष्प्या॑य च॒ नमᳲ॑ पाꣳस॒व्या॑य च रज॒स्या॑य च॒ नम॒श् शुष्क्या॑य च हरि॒त्या॑य च॒ नमो॒ लोप्या॑य चोल॒प्या॑य च॒ नम॑ ऊ॒र्व्या॑य च सू॒र्म्या॑य च॒ नमᳲ॑ प॒र्ण्या॑य च पर्णश॒द्या॑य च॒ नमो॑ऽपगु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आख्खिद॒ते च॑ प्रख्खिद॒ते च॒ नमो॑ वᳲ किरि॒केभ्यो॑ दे॒वाना॒ꣳ॒ हृद॑येभ्यो॒ नमो॑ विक्षीण॒केभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्यो॒ नम॑ आमीव॒त्केभ्यः॑ ॥९ ॥ 

nama iriṇyāya ca prapathyāya ca namaᳲ kiꣳśilāya ca kṣayaṇāya ca namaᳲ kapardinē ca pulastayē ca namō gōṣṭhyāya ca gr̥hyāya ca namastalpyāya ca gēhyāya ca namaᳲ kāṭyāya ca gahvarēṣṭhāya ca namō hradayyāya ca nivēṣpyāya ca namaᳲ pāꣳsavyāya ca rajasyāya ca namaś śuṣkyāya ca harityāya ca namō lōpyāya cōlapyāya ca nama ūrvyāya ca sūrmyāya ca namaᳲ parṇyāya ca parṇaśadyāya ca namō’paguramāṇāya cābhighnatē ca nama ākhkhidatē ca prakhkhidatē ca namō vaᳲ kirikēbhyō dēvānāꣳ॒ hr̥dayēbhyō namō vikṣīṇakēbhyō namō vicinvatkēbhyō nama ānirhatēbhyō nama āmīvatkēbhyaḥ ॥ 9 ॥

द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न् नील॑लोहित । ए॒षां पुरु॑षाणाम् ए॒षां प॑शू॒नां मा भेर्माऽरो॒ मो ए॑षां॒ किञ्च॒नाम॑मत् । या ते॑ रुद्र शि॒वा त॒नूश् शि॒वा वि॒श्वाह॑भेषजी । शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे᳚ ॥ इ॒माꣳ रु॒द्राय॑ त॒वसे॑ कप॒र्दिने᳚ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तिम् । यथा॑ न॒श् शमस॑द्-द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्नना॑तुरम् ॥ मृ॒डा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वि॑राय॒ नम॑सा विधेम ते । यच्छं च॒ योश्च॒ मनु॑राय॒जे पि॒ता तद् अ॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ ॥ मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ऽवधीᳲ पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः । मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तोऽव॑धीर् हविष्म॑न्तो॒ नम॑सा विधेम ते । आ॒रात्ते॑ गो॒घ्न उ॒त पू॑रुषघ्ने क्ष॒यद्वी॑राय सु॒म्नम॒स्मे ते॑ अस्तु । रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यधा॑ च न॒श् शर्म॑ यच्छ द्वि॒र्बहाः᳚ । स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गन्न भी॒मम् उ॑पह॒त्नुमु॒ग्रम् । मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यन्ते॑ अ॒स्मन्निव॑पन्तु॒ सेनाः᳚ । परि॑णो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर् अ॑घा॒योः । अव॑ स्थि॒रा म॒घव॑द्भयस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ॥ मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑स् सु॒मना॑ भव । प॒र॒मे वृ॒क्ष आयु॑धन्नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि ॥ विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्रꣳ॑ हे॒तयो॒न्यमस्मन्निव॑पन्तु॒ ताः । स॒हस्रा॑णि सहस्र॒धा बा॑हु॒वोस्तव॑ हे॒तयः॑ । तासा॒मीशा॑नो भगवᳲ परा॒चीना॒ मुखा॑ कृधि ॥१०॥

drāpē andhasaspatē daridran nīlalōhita ।  ēṣāṁ puruṣāṇām ēṣāṁ paśūnāṁ mā bhērmā’rō mō ēṣāṁ kiñcanāmamat । yā tē rudra śivā tanūś śivā viśvāhabhēṣajī । śivā rudrasya bhēṣajī tayā nō mr̥ḍa jīvasē ॥ imāꣳ rudrāya tavasē kapardinē kṣayadvīrāya prabharāmahē matim । yathā naś śamasad-dvipadē catuṣpadē viśvaṁ puṣṭaṁ grāmē asminnanāturam ॥ mr̥ḍā nō rudrōta nō mayaskr̥dhi kṣayadvirāya namasā vidhēma tē । yacchaṁ ca yōśca manurāyajē pitā tad aśyāma tava rudra praṇītau ॥ mā nō mahāntamuta mā nō arbhakaṁ mā na ukṣantamuta mā na ukṣitam । mā nō’vadhīᳲ pitaraṁ mōta mātaraṁ priyā mā nastanuvō rudra rīriṣaḥ । mā nastōkē tanayē mā na āyuṣi mā nō gōṣu mā nō aśvēṣu rīriṣaḥ । vīrānmā nō rudra bhāmitō’vadhīr haviṣmantō namasā vidhēma tē । ārāttē gōghna uta pūruṣaghnē kṣayadvīrāya sumnamasmē tē astu । rakṣā ca nō adhi ca dēva brūhyadhā ca naś śarma yaccha dvirbahāḥ । stuhi śrutaṁ gartasadaṁ yuvānaṁ mr̥ganna bhīmam upahatnumugram । mr̥ḍā jaritrē rudra stavānō anyantē asmannivapantu sēnāḥ । pariṇō rudrasya hētirvr̥ṇaktu pari tvēṣasya durmatir aghāyōḥ । ava sthirā maghavadbhayastanuṣva mīḍhvastōkāya tanayāya mr̥ḍaya ॥ mīḍhuṣṭama śivatama śivō nas sumanā bhava । paramē vr̥kṣa āyudhannidhāya kr̥ttiṁ vasāna ācara pinākaṁ bibhradāgahi ॥ vikirida vilōhita namastē astu bhagavaḥ । 

yāstē sahasraꣳ॑ hētayōnyamasmannivapantu tāḥ । sahasrāṇi sahasradhā bāhuvōstava hētayaḥ । tāsāmīśānō bhagavaᳲ parācīnā mukhā kr̥dhi ॥ 10 ॥

स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या᳚म् । तेषाꣳ॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि । अ॒स्मिन् मऺह॒त्य॑र्ण॒वे᳚ऽन्तरि॑क्षे भ॒वा अधि॑ । नील॑ग्रीवाश् शिति॒कण्ठा᳚श् श॒र्वा अ॒धः क्ष॑माच॒राः। नील॑ग्रीवाश् शिति॒कण्ठा॒ दिवꣳ॑ रु॒द्रा उप॑श्रिताः । ये वृ॒क्षेषु॑ स॒स्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । ये भू॒ताना॒म् अधि॑पतयो विशि॒खासᳲ॑ कप॒र्दिनः॑। ये अन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान् । ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युधः॑ । ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑ ॥ य ए॒ताव॑न्तश्च॒ भूयाꣳ॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषाꣳ॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि ॥ नमो॑ रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां ये᳚ऽन्तरि॑क्षे॒ ये दि॒वि येषा॒मन्नं॒ वातो॑ व॒र्षमिष॑व॒स्तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि ॥११ ॥

sahasrāṇi sahasraśō yē rudrā adhi bhūmyām । tēṣāꣳ॑ sahasrayōjanē’vadhanvāni tanmasi । asmin mahatyarṇavē’ntarikṣē bhavā adhi । nīlagrīvāś śitikaṇṭhāś śarvā adhaḥ kṣamācarāḥ । nīlagrīvāś śitikaṇṭhā divaꣳ॑ rudrā upaśritāḥ । yē vr̥kṣēṣu saspiñjarā nīlagrīvā vilōhitāḥ । yē bhūtānām adhipatayō viśikhāsaᳲ kapardinaḥ । yē annēṣu vividhyanti pātrēṣu pibatō janān । yē pathāṁ pathirakṣaya ailabr̥dā yavyudhaḥ । yē tīrthāni pracaranti sr̥kāvantō niṣaṅgiṇaḥ ॥ ya ētāvantaśca bhūyāꣳ॑saśca diśō rudrā vitasthirē । tēṣāꣳ॑ sahasrayōjanē’vadhanvāni tanmasi ॥ namō rudrēbhyō yē pr̥thivyāṁ yē’ntarikṣē yē divi yēṣāmannaṁ vātō varṣamiṣavastēbhyō daśa prācīrdaśa dakṣiṇā daśa pratīcīrdaśōdīcīrdaśōrdhvāstēbhyō namastē nō mr̥ḍayantu tē yaṁ dviṣmō yaśca nō dvēṣṭi taṁ vō jambhē dadhāmi ॥ 11 ॥

Addendum  

त्र्य॑म्बकय्ँ यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान् मृ॒त्योर् मु॑क्षीय॒ माऽमृता᳚त् ॥ यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना वि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ तमु॑ष्टु॒हि॒ यस् स्वि॒षुस् सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ । यक्ष्वा᳚म॒हे सौ᳚मन॒साय॑ रु॒द्रं 

नमो᳚भिर्  दे॒वम् असु॑रं दुवस्य ॥ अ॒यं मे॒ हस्तो॒ भग॑वान् अ॒यं मे॒ भग॑वत्-तरः । अ॒यं मे᳚ वि॒श्वभे᳚षजो॒ऽयꣳ शि॒वाभि॑मर्शनः ॥ ये ते॑ स॒हस्र॑ म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे । तान् य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒ नव॑ यजामहे । मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा᳚ ॥ ॐ नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि । प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः । तेनान्नेना᳚प्याय॒स्व । सदाशिवोम् ॥

tryambakaym̐ yajāmahē sugandhiṁ puṣṭivardhanam । urvārukamiva bandhanān mr̥tyōr mukṣīya mā’mr̥tāt ॥ yō rudrō agnau yō apsu ya ōṣadhīṣu yō rudrō viśvā bhuvanā vivēśa tasmai rudrāya namō astu॥ tamuṣṭuhi yas sviṣus sudhanvā yō viśvasya kṣayati bhēṣajasya । yakṣvāmahē saumanasāya rudraṁ namōbhir dēvam asuraṁ duvasya ॥ ayaṁ mē hastō bhagavān ayaṁ mē bhagavat- taraḥ । ayaṁ mē viśvabhēṣajō’yaꣳ śivābhimarśanaḥ ॥ yē tē sahasramayutaṁ pāśā mr̥tyō martyāya hantavē । tān yajñasya māyayā sarvānava yajāmahē । mr̥tyavē svāhā mr̥tyavē svāhā ॥ oṁ namō bhagavatē rudrāya viṣṇavē mr̥tyurmē pāhi । prāṇānāṁ granthirasi rudrō mā viśāntakaḥ । tēnānnēnāpyāyasva । sadāśivōm ॥

Chamakam चमकप्रश्नः

ॐ अग्ना॑विष्णू स॒जोष॑से॒माव॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒राग॑तम् । वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मेऽपा॒नश्च॑ मे व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक् च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च मे॒ऽङ्गा॑नि च मे॒ऽस्थानि॑ च मे॒ परूꣳ॑षि च मे॒ शरी॑राणि च मे ॥१ ॥

oṁ agnāviṣṇū sajōṣasēmāvardhantu vāṁ giraḥ । dyumnairvājēbhirāgatam । vājaśca mē prasavaśca mē prayatiśca mē prasitiśca mē dhītiśca mē kratuśca mē svaraśca mē ślōkaśca mē śrāvaśca mē śrutiśca mē jyōtiśca mē suvaśca mē prāṇaśca mē’pānaśca mē vyānaśca mē’suśca mē cittaṁ ca ma ādhītaṁ ca mē vāk ca mē manaśca mē cakṣuśca mē śrōtraṁ ca mē dakṣaśca mē balaṁ ca ma ōjaśca mē sahaśca ma āyuśca mē jarā ca ma ātmā ca mē tanūśca mē śarma ca mē varma ca mē’ṅgāni ca mē’sthāni ca mē parūꣳ॑ṣi ca mē śarīrāṇi ca mē ॥

ज्यैष्ठ्यं॑ च म॒ आधि᳚पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒ मेऽम्भ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे॒ वश॑श्च मे॒ त्विषि॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च॑ मेसू॒क्तं च॑ मे सुकृ॒तं च॑ मे वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सु॒पथं॑ च म ऋ॒द्धं च॑ म॒ ऋद्धि॑श्च मे क्लृ॒प्तं च॑ मे॒ क्लृप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे ॥२ ॥

jyaiṣṭhyaṁ ca ma ādhipatyaṁ ca mē manyuśca mē bhāmaśca mē’maśca mē’mbhaśca mē jēmā ca mē mahimā ca mē varimā ca mē prathimā ca mē varṣmā ca mē drāghuyā ca mē vr̥ddhaṁ ca mē vr̥ddhiśca mē satyaṁ ca mē śraddhā ca mē jagacca mē dhanaṁ ca mē vaśaśca mē tviṣiśca mē krīḍā ca mē mōdaśca mē jātaṁ ca mē janiṣyamāṇaṁ ca mē sūktaṁ ca mē sukr̥taṁ ca mē vittaṁ ca mē vēdyaṁ ca mē bhūtaṁ ca mē bhaviṣyacca mē sugaṁ ca mē supathaṁ ca ma r̥ddhaṁ ca ma r̥ddhiśca mē klr̥ptaṁ ca mē klr̥ptiśca mē matiśca mē sumatiśca mē ॥ 

ॐ शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ॥३ ॥

śaṁ ca mē mayaśca mē priyaṁ ca mē’nukāmaśca mē kāmaśca mē saumanasaśca mē bhadraṁ ca mē śrēyaśca mē vasyaśca mē yaśaśca mē bhagaśca mē draviṇaṁ ca mē yantā ca mē dhartā ca mē kṣēmaśca mē dhr̥tiśca mē viśvaṁ ca mē mahaśca mē saṁvicca mē jñātraṁ ca mē sūśca mē prasūśca mē sīraṁ ca mē layaśca ma r̥taṁ ca mē’mr̥taṁ ca mē’yakṣmaṁ ca mē’nāmayacca mē jīvātuśca mē dīrghāyutvaṁ ca mē’namitraṁ ca mē’bhayaṁ ca mē sugaṁ ca mē śayanaṁ ca mē sūṣā ca mē sudinaṁ ca mē ॥ 

ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ औद्भि॑द्यं च मे र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ मे प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्च मे पू॒र्णं च॑ मे पू॒र्णत॑रं च॒ मेऽक्षि॑तिश्च मे॒ कूय॑वाश्च॒ मेऽन्नं॑ च॒ मेऽक्षु॑च्च मे व्री॒हय॑श्च मे॒ यवा᳚श्च मे॒ माषा᳚श्च मे॒ तिला᳚श्च मे मु॒द्गाश्च॑ मे ख॒ल्वा᳚श्च मे गो॒धूमा᳚श्च मे म॒सुरा᳚श्च मे प्रि॒यङ्ग॑वश्च॒ मेऽण॑वश्च मे श्या॒माका᳚श्च मे नी॒वारा᳚श्च मे ॥४ ॥

ūrkca mē sūnr̥tā ca mē payaśca mē rasaśca mē ghr̥taṁ ca mē madhu ca mē sagdhiśca mē sapītiśca mē kr̥ṣiśca mē vr̥ṣṭiśca mē jaitraṁ ca ma audbhidyaṁ ca mē rayiśca mē rāyaśca mē puṣṭaṁ ca mē puṣṭiśca mē vibhu ca mē prabhu ca mē bahu ca mē bhūyaśca mē pūrṇaṁ ca mē pūrṇataraṁ ca mē’kṣitiśca mē kūyavāśca mē’nnaṁ ca mē’kṣucca mē vrīhayaśca mē yavāśca mē māṣāśca mē tilāśca mē mudgāśca mē khalvāśca mē gōdhūmāśca mē masurāśca mē priyaṅgavaśca mē’ṇavaśca mē śyāmākāśca mē nīvārāśca mē ॥ 

अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे॒ सीसं॑ च मे॒ त्रपु॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ऽग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्यं च॑ मेऽकृष्टप॒च्यं च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्तां वि॒त्तं च मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे॒ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ एम॑श्च म॒ इति॑श्च मे॒ गति॑श्च मे ॥५ ॥

aśmā ca mē mr̥ttikā ca mē girayaśca mē parvatāśca mē sikatāśca mē vanaspatayaśca mē hiraṇyaṁ ca mē’yaśca mē sīsaṁ ca mē trapuśca mē śyāmaṁ ca mē lōhaṁ ca mē’gniśca ma āpaśca mē vīrudhaśca ma ōṣadhayaśca mē kr̥ṣṭapacyaṁ ca mē’kr̥ṣṭapacyaṁ ca mē grāmyāśca mē paśava āraṇyāśca yajñēna kalpantāṁ vittaṁ ca mē vittiśca mē bhūtaṁ ca mē bhūtiśca mē vasu ca mē vasatiśca mē karma ca mē śaktiśca mē’rthaśca ma ēmaśca ma itiśca mē gatiśca mē

 अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्रश्च मे॒ विष्णु॑श्च म॒ इन्द्र॑श्च मे॒ऽश्विनौ॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे पृथि॒वी च॑ म॒ इन्द्र॑श्च मे॒ऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे॒ द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे मू॒र्धा च॑ म॒ इन्द्र॑श्च मे प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ॥ ६ ॥ 

agniśca ma indraśca mē sōmaśca ma indraśca mē savitā ca ma indraśca mē sarasvatī ca ma indraśca mē pūṣā ca ma indraśca mē br̥haspatiśca ma indraśca mē mitraśca ma indraśca mē varuṇaśca ma indraśca mē tvaṣṭā ca ma indraśca mē dhātā ca ma indraśca mē viṣṇuśca ma indraśca mē’śvinau ca ma indraśca mē marutaśca ma indraśca mē viśvē ca mē dēvā indraśca mē pr̥thivī ca ma indraśca mē’ntarikṣaṁ ca ma indraśca mē dyauśca ma indraśca mē diśaśca ma indraśca mē mūrdhā ca ma indraśca mē prajāpatiśca ma indraśca mē 

अ॒ꣳ॒शुश्च॑ मे र॒श्मिश्च मेऽदा᳚भ्यश्च॒ मेऽधि॑पतिश्च म उपा॒ꣳ॒शुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑ मेऽतिग्रा॒ह्या᳚श्च म ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मे मरुत्व॒तीया᳚श्च मे माहे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे ॥७ ॥

aꣳ॒śuśca mē raśmiśca mē’dābhyaśca mē’dhipatiśca ma upāꣳ॒śuśca mē’ntaryāmaśca ma aindravāyavaśca mē maitrāvaruṇaśca ma āśvinaśca mē pratiprasthānaśca mē śukraśca mē manthī ca ma āgrayaṇaśca mē vaiśvadēvaśca mē dhruvaśca mē vaiśvānaraśca ma r̥tugrahāśca mē’tigrāhyāśca ma aindrāgnaśca mē vaiśvadēvaśca mē marutvatīyāśca mē māhēndraśca ma ādityaśca mē sāvitraśca mē sārasvataśca mē pauṣṇaśca mē pātnīvataśca mē hāriyōjanaśca mē 

इ॒ध्मश्च॑ मे ब॒र्हिश्च॑ मे॒ वेदि॑श्च मे॒ धिष्णि॑याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च म उपर॒वाश्च॑ मेऽधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च म॒ आग्नि᳚ध्रं च मे हवि॒र्धानं॑ च मे गृ॒हाश्च॑ मे॒ सद॑श्च मे पुरो॒डाशा᳚श्च मे पच॒ताश्च॑ मेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे ॥८ ॥ 

idhmaśca mē barhiśca mē vēdiśca mē dhiṣṇiyāśca mē srucaśca mē camasāśca mē grāvāṇaśca mē svaravaśca ma uparavāśca mē’dhiṣavaṇē ca mē drōṇakalaśaśca mē vāyavyāni ca mē pūtabhr̥cca ma ādhavanīyaśca ma āgnidhraṁ ca mē havirdhānaṁ ca mē gr̥hāśca mē sadaśca mē purōḍāśāśca mē pacatāśca mē’vabhr̥thaśca mē svagākāraśca mē 

अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर् अ॒ङ्गुलयो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ता॒म् ऋक् च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒ यजु॑श्च मे दी॒क्षा च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑ मे व्र॒तं च॑ मेऽहोरा॒त्रयो᳚र्वृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम् ॥९ ॥ 

agniśca mē gharmaśca mē’rkaśca mē sūryaśca mē prāṇaśca mē’śvamēdhaśca mē pr̥thivī ca mē’ditiśca mē ditiśca mē dyauśca mē śakvarīr aṅgulayō diśaśca mē yajñēna kalpantām r̥k ca mē sāma ca mē stōmaśca mē yajuśca mē dīkṣā ca mē tapaśca ma r̥tuśca mē vrataṁ ca mē’hōrātrayōrvr̥ṣṭyā br̥hadrathantarē ca mē yajñēna kalpētām ॥

गर्भा᳚श्च मे व॒त्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ मे वे॒हच्च॑ मेऽन॒ड्वाञ्च॑ मे धे॒नुश्च॑ म॒ आयु॑र् य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पताम् अपा॒नो य॒ज्ञेन॑ कल्पतां व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र् य॒ज्ञेन॑ कल्पता॒ꣴ॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒ वाग् य॒ज्ञेन॑ कल्पताम् आ॒त्मा य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ॥१० ॥ 

garbhāśca mē vatsāśca mē tryaviśca mē tryavī ca mē dityavāṭ ca mē dityauhī ca mē pañcāviśca mē pañcāvī ca mē trivatsaśca mē trivatsā ca mē turyavāṭ ca mē turyauhī ca mē paṣṭhavāṭ ca mē paṣṭhauhī ca ma ukṣā ca mē vaśā ca ma r̥ṣabhaśca mē vēhacca mē’naḍvāñca mē dhēnuśca ma āyur yajñēna kalpatāṁ prāṇō yajñēna kalpatām apānō yajñēna kalpatāṁ vyānō yajñēna kalpatāṁ cakṣur yajñēna kalpatāꣴ॒ śrōtraṁ yajñēna kalpatāṁ manō yajñēna kalpatāṁ vāg yajñēna kalpatām ātmā yajñēna kalpatāṁ yajñō yajñēna kalpatām

एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒ नव॑ च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे॒ नव॑दश च म॒ एक॑विꣳशतिश्च मे॒ त्रयो॑विꣳशतिश्च मे॒ पञ्च॑विꣳशतिश्च मे स॒प्तविꣳ॑शतिश्च मे॒ नव॑विꣳशतिश्च म॒ एक॑त्रिꣳशच्च मे॒ त्रय॑स्त्रिꣳशच्च मे॒ चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ षोड॑श च मे विꣳशतिश्च॑ मे॒ चतु॑र्विꣳशतिश्च मे॒ऽष्टाविꣳ॑शतिश्च मे॒ द्वात्रिꣳ॑शच्च मे॒ षट्त्रिꣳ॑शच्च मे चत्वारि॒ꣳ॒शच्च॑ मे चतु॑श्चत्वारिꣳशच्च मे॒ऽष्टाच॑त्वारिꣳशच्च मे॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्नि॑यश्चाऽन्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च भुव॑न॒श्चाधि॑पतिश्च ॥ ११ ॥ 

ēkā ca mē tisraśca mē pañca ca mē sapta ca mē nava ca ma ēkādaśa ca mē trayōdaśa ca mē pañcadaśa ca mē saptadaśa ca mē navadaśa ca ma ēkaviꣳśatiśca mē trayōviꣳśatiśca mē pañcaviꣳśatiśca mē saptaviꣳ॑śatiśca mē navaviꣳśatiśca ma ēkatriꣳśacca mē trayastriꣳśacca mē catasraśca mē’ṣṭau ca mē dvādaśa ca mē ṣōḍaśa ca mē viꣳśatiśca mē caturviꣳśatiśca mē’ṣṭāviꣳśatiśca mē dvātriꣳ॑śacca mē ṣaṭtriꣳ॑śacca mē catvāriꣳ॒śacca mē catuścatvāriꣳśacca mē’ṣṭācatvāriꣳśacca mē vājaśca prasavaścāpijaśca kratuśca suvaśca mūrdhā ca vyaśniyaścā’ntyāyanaścāntyaśca bhauvanaśca bhuvanaścādhipatiśca ॥ 

śānti pāṭhaḥ ending

ॐ इडा॑ देव॒हूर् मनु॑र्यज्ञ॒नीर् बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒द् विश्वे॑ दे॒वास् सू᳚क्त॒वाचᳲ॒ पृथि॑विमात॒र्मा मा॑ हिꣳसीर् मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यासꣳ शुश्रू॒षेण्यां᳚ मनु॒ष्ये᳚भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑मदन्तु ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ 

oṁ iḍā dēvahūr manuryajñanīr br̥haspatirukthāmadāni śaꣳsiṣad viśvē dēvās sūktavācaᳲ pr̥thivimātarmā mā hiꣳsīr madhu maniṣyē madhu janiṣyē madhu vakṣyāmi madhu vadiṣyāmi madhumatīṁ dēvēbhyō vācamudyāsaꣳ śuśrūṣēṇyāṁ manuṣyēbhyastaṁ mā dēvā avantu śōbhāyai pitarō’numadantu ॥ oṁ śāntiḥ śāntiḥ śāntiḥ ॥

nyāsē viniyōgaḥ (at close) 

ॐ अग्निहोत्रात्मने हृदयाय नमः । ॐ दर्शपूर्णमासात्मने शिरसे स्वाहा । ॐ चातुर्मास्यात्मने शिखायै वषट् । ॐ निरूढ-पशुबन्धात्मने कवचाय हुम् । ॐ ज्योतिष्ठोमात्मने नेत्रत्रयाय वौषट् । ॐ सर्वक्रत्वात्मने अस्त्राय फट् ॥ भूर्भुव॒स्सुव॑रोम् इति दिग्विमोकः ॥ शुद्धस्फटिक-सङ्काशं शुद्धविद्या प्रदायकम् । शुद्धं पूर्णं चिदानन्दं सदाशिवमहं भजे ॥ 

oṁ agnihōtrātmanē hr̥dayāya namaḥ । oṁ darśapūrṇamāsātmanē śirasē svāhā । oṁ cāturmāsyātmanē śikhāyai vaṣaṭ ।oṁ nirūḍhapaśubandhātmanē kavacāya hum । oṁ jyōtiṣṭhōmātmanē nētratrayāya vauṣaṭ । oṁ sarvakratvātmanē astrāya phaṭ ॥ bhūrbhuvassuvarōm iti digvimōkaḥ ॥ śuddhasphaṭika-saṅkāśaṁ śuddhavidyā pradāyakam । śuddhaṁ pūrṇaṁ cidānandaṁ sadāśivamahaṁ bhajē ॥

दुर्गा सूक्तम्  durgā sūktam 

ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेदः॑ । स नᳲ॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥

ताम् अ॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीँ वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा᳚म् । दु॒र्गां दे॒वीꣳ शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः॑ ॥

अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान् थ्स्वस्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शय्ँयोः ॥ 

विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒स् सिन्धु॒न्न ना॒वा दु॑रि॒ताऽति॑पर्षि । अग्ने॑ अत्रि॒वन् मन॑सा गृणा॒नो᳚ऽस्माकं॑ बोध्यवि॒ता त॒नूना᳚म् ॥

पृ॒त॒ना॒ जित॒ꣳ॒ सह॑मानम् उ॒ग्रम् अ॒ग्निꣳ हु॑वेम पर॒माथ् स॒धस्था᳚त् । स नᳲ॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्-दे॒वो अति॑ दुरि॒ताऽत्य॒ग्निः ॥

प्र॒त्नोषि॑ क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच् च॒ होता॒ नव्य॑श्च॒ सत्सि॑ । स्वाञ्चा᳚ऽग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्य॑ञ्च॒ सौभ॑ग॒माय॑जस्व ॥

गोभि॒र्जुष्ट॑म् अ॒युजो॒ निषि॑क्तं॒ तवे᳚न्द्र विष्णो॒र् अनु॒सञ्च॑रेम । नाक॑स्य पृ॒ष्ठम॒भि सँ॒वसा॑नो॒ वैष्ण॑वील्ँ लो॒क इ॒ह मा॑दयन्ताम् ॥

ॐ का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि । तन्नो॑ दुर्गिᳲ प्रचो॒दया᳚त् ॥ 

oṁ jātavēdasē sunavāma sōma marātīyatō nidahāti vēdaḥ । sa naᳲ par-ṣadati durgāṇi viśvā nāvēva sindhuṁ duritā’tyagniḥ ॥

tām agnivarṇāṁ tapasā jvalantīṁ vairōcanīṁ karmaphalēṣu juṣṭām । durgāṁ dēvīꣳ śaraṇamahaṁ prapadyē sutarasi tarasē namaḥ ॥

agnē tvaṁ pārayā navyō asmān thsvastibhirati durgāṇi viśvā । pūśca pr̥thvī bahu̱lā na urvī bhavā tōkāya tanayāya śaṁyōḥ ॥

viśvāni nō durgahā jātavēdaḥ sindhunna nāvā duritā’tiparṣi । agnē atrivan manasā gr̥ṇānō’smākaṁ bōdhyavitā tanūnām ॥

pr̥tanā jitaꣳ॒ sahamānam ugram agniꣳ huvēma paramāth sadhasthāt । sa naᳲ parṣadati durgāṇi viśvā kṣāmad-dēvō ati duritā’tyagniḥ ॥

pratnōṣi kamīḍyō adhvarēṣu sanāc ca hōtā navyaśca satsi । svāñcā’gnē tanuvaṁ piprayasvāsmabhyaṁ ca saubhagamāyajasva ॥

gōbhirjuṣṭam ayujō niṣiktaṁ tavēndra viṣṇōr anusaṁcarēma । nākasya pr̥ṣṭhamabhi saṁvasānō vaiṣṇavīṁ lōka iha mādayantām ॥ 

oṁ kātyāyanāya vidmahē kanyakumāri dhīmahi । tannō durgiᳲ pracōdayāt ॥ 

 śānti mantraḥ 

ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं यज्ञाय॑ । गा॒तुं यज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे । ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ 

 oṁ tacchaṁ yōrāvr̥ṇīmahē । gātuṁ yajñāya । gātuṁ yajñapatayē । daivī svastirastu naḥ । svastirmānuṣēbhyaḥ । ūrdhvaṁ jigātu bhēṣajam । śaṁ nō astu dvipadē । śaṁ catuṣpadē । oṁ śāntiḥ śāntiḥ śāntiḥ ॥

पुरुषसूक्तम्  puruṣasūktam 

ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षस् स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद् दशाङ्गु॒लम् । पुरु॑ष ए॒वेदꣳ सर्व᳚म् । यद्भू॒तय्ँ यच्च॒ भव्य᳚म् । 

उ॒तामृ॑त॒त्वस्येशा॑नः । यद् अन्ने॑नाति॒रोह॑ति । ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाꣴ॑ च॒ पूरु॑षः ॥१॥ 

पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि । त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚ऽस्येहाऽऽभ॑वा॒त्पुनः॑ । ततो॒ विष्व॒ङ्‍व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि । तस्मा᳚द् वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद् भूमि॒म् अथो॑ पु॒रः ॥२॥

यत् पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञम् अत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्य᳚म् । ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः । स॒प्तास्या॑सन्परि॒धयः॑ । त्रिस् स॒प्त स॒मिधᳲ॑ कृ॒ताः । दे॒वा यद् य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्पुरु॑षं प॒शुम् । तय्ँ य॒ज्ञं ब॒र्हि॒षि॒ प्रौक्ष॑न् । पुरु॑षं जा॒तम॑ग्र॒तः ॥३॥ 

तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये । तस्मा᳚द् य॒ज्ञात् स॑र्व॒हुतः॑ । सम्भृ॑तं पृषदा॒ज्यम् । प॒शूꣴताꣴच॑क्रे वाय॒व्या॑न् । आ॒र॒ण्यान् ग्रा॒म्याश्च॒ ये । तस्मा᳚द् य॒ज्ञात् स॑र्व॒हुतः॑ । ऋच॒स्

सामा॑नि जज्ञिरे । छन्दाꣳ॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स् तस्मा॑द् अजायत ॥४॥ 

तस्मा॒द् अश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज् जा॒ता अ॑जा॒वयः॑ । यत् पुरु॑षँ॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन् । मुखं॒ किम॑स्य कौ बा॒हू । कावू॒रू पादा॑वुच्येते । ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑जन्यᳲ॑ कृ॒तः ॥५॥

ऊ॒रू तद॑स्य॒ यद् वैश्यः॑ । प॒द्भ्याꣳ शू॒द्रो अ॑जायत । च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒स् सूर्यो॑ अजायत । मुखा॒दिन्द्र॑श्च अ॒ग्निश्च॑ । प्रा॒णाद् वा॒युर् अ॑जायत । नाभ्या॑ आसीद् अ॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौस् सम॑वर्तत । प॒द्भ्यां भूमि॒र् दिश॒श् श्रोत्रा᳚त् । तथा॑ लो॒काꣳ अ॑कल्पयन् ॥६॥

वेदा॒हमे॒तं पुरु॑षं म॒हान्त᳚म् । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तुपा॒रे । सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न् यदास्ते᳚ । धा॒ता पु॒रस्ता॒द् यमु॑दाज॒हार॑ । श॒क्रᳲ प्रवि॒द्वान् प्र॒दिश॒श्च त॑स्रः । तमे॒वँ वि॒द्वान् अ॒मृत॑ इ॒ह भ॑वति । नान्यᳲ पन्था॒ अय॑नाय विद्यते । य॒ज्ञेन॑ य॒ज्ञम् अ॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मान॑स् सचन्ते। यत्र॒ पूर्वे॑ सा॒ध्यास् सन्ति॑ दे॒वाः ॥७॥ 

Uttara Narayanam 

अ॒द्भयस् सम्भू॑तᳲ पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मण॒स् सम॑वर्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत् पुरु॑षस्य॒ विश्व॒म् आजा॑न॒म् अग्रे᳚ । वेदा॒हमे॒तं पुरु॑षं म॒हान्त᳚म् । आ॒दि॒त्यव॑र्णं॒ तम॑सᳲ॒ पर॑स्तात् । तमे॒वँ वि॒द्वान् अ॒मृत॑ इ॒ह भ॑वति । नान्यᳲ पन्था॑ विद्य॒तेऽय॑नाय । प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ॥८॥

तस्य॒ धीराᳲ॒ परि॑जानन्ति॒ योनि᳚म् । मरी॑चीनां प॒दम् इ॑च्छन्ति वे॒धसः॑ । यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां᳚ पु॒रोहि॑तः । पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये । रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः । दे॒वा अग्रे॒ तद् अ॑ब्रुवन् । यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात् ।  तस्य॑ दे॒वा अस॒न् वशे᳚ ॥९॥

ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्श्वे । नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ व्यात्त᳚म् । इ॒ष्टं म॑निषाण । अ॒मुं म॑निषाण । सर्वं॑ मनिषाण ॥१०॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ 

 oṁ sahasraśīrṣā puruṣaḥ । sahasrākṣas sahasrapāt । sa bhūmiṁ viśvatō vr̥tvā । atyatiṣṭhad daśāṅgu̱lam । puruṣa ēvēdaꣳ sarvam । yadbhūtaṁ yacca bhavyam । utāmr̥tatvasyēśānaḥ । yad annēnātirōhati । ētāvānasya mahimā । atō jyāyāꣴ॑ ca pūruṣaḥ ॥1॥

pādō’sya viśvā bhūtāni । tripādasyāmr̥taṁ divi । tripādūrdhva udaitpuruṣaḥ । pādō’syēhā »bhavātpunaḥ । tatō viṣvaṅ‍vyakrāmat । sāśanānaśanē abhi । tasmād virāḍajāyata । virājō adhi pūruṣaḥ । sa jātō atyaricyata । paścād bhūmim athō puraḥ ॥2॥

yat puruṣēṇa haviṣā । dēvā yajñam atanvata । vasantō asyāsīdājyam । grīṣma idhmaśśaraddhaviḥ । saptāsyāsanparidhayaḥ । triḥ sapta samidhaᳲ kr̥tāḥ ।dēvā yad yajñaṁ tanvānāḥ। abadhnanpuruṣaṁ paśum । taṁ yajñaṁ barhiṣi praukṣan । puruṣaṁ jātamagrataḥ ॥3॥

tēna dēvā ayajanta । sādhyā r̥ṣayaśca yē । tasmād yajñāt sarvahutaḥ । saṁbhr̥taṁ pr̥ṣadājyam । paśūg‍stāg‍ś cakrē vāyavyān । āraṇyān grāmyāśca yē । tasmād yajñāt sarvahutaḥ । r̥cas sāmāni jajñirē । chandāꣳ॑si jajñirē tasmāt । yajus tasmād ajāyata ॥4॥

tasmād aśvā ajāyanta । yē kē cōbhayādataḥ । gāvō ha jajñirē tasmāt । tasmāj jātā ajāvayaḥ । yat puruṣaṁ vyadadhuḥ । katidhā vyakalpayan । mukhaṁ kimasya kau bāhū । kāvūrū pādāvucyētē । brāhmaṇō’sya mukhamāsīt । bāhū rājanyaᳲ kr̥taḥ ॥5॥

ūrū tadasya yad vaiśyaḥ । padbhyāꣳ śūdrō ajāyata । candramā manasō jātaḥ । cakṣōs sūryō ajāyata । mukhādindraśca agniśca । prāṇād vāyur ajāyata । nābhyā āsīd antarikṣam । śīrṣṇō dyauḥ samavartata । padbhyāṁ bhūmir diśaś śrōtrāt । tathā lōkāꣳ akalpayan ॥6॥

vēdāhamētaṁ puruṣaṁ mahāntam । ādityavarṇaṁ tamasastupārē । sarvāṇi rūpāṇi vicitya dhīraḥ । nāmāni kr̥tvā’bhivadan yadāstē । dhātā purastād yamudājahāra । śakraᳲ pravidvān pradiśaśca tasraḥ । tamēvaṁ vidvān amr̥ta iha bhavati । nānyaᳲ panthā ayanāya vidyatē । yajñēna yajñam ayajanta dēvāḥ । tāni dharmāṇi prathamānyāsan । tē ha nākaṁ mahimānas sacantē । yatra pūrvē sādhyāḥ santi dēvāḥ ॥7॥

adbhayaḥ saṁbhūtaᳲ pr̥thivyai rasācca । viśvakarmaṇaḥ samavartatādhi । tasya tvaṣṭā vidadhadrūpamē̍ti । tat puruṣasya viśvam ājānam agrē । vēdāhamētaṁ puruṣaṁ mahāntam । ādityavarṇaṁ tamasaᳲ parastāt । tamēvaṁ vidvān amr̥ta iha bhavati । nānyaᳲ panthā vidyatē’yanāya । prajāpatiścarati garbhē antaḥ । ajāyamānō bahudhā vijāyatē ॥8॥ 

tasya dhīrāᳲ parijānanti yōnim । marīcīnāṁ padam icchanti vēdhasaḥ । yō dēvēbhya ātapati । yō dēvānāṁ purōhitaḥ । pūrvō yō dēvēbhyō jātaḥ । namō rucāya brāhmayē । rucaṁ brāhmaṁ janayantaḥ । dēvā agrē tad abruvan । yastvaivaṁ brāhmaṇō vidyāt । tasya dēvā asan vaśē ॥9॥

hrīśca tē lakṣmīśca patnyau । ahōrātrē pārśvē । nakṣatrāṇi rūpam । aśvinau vyāttam । iṣṭaṁ maniṣāṇa । amuṁ maniṣāṇa । sarvaṁ maniṣāṇa ॥10॥

oṁ śāntiḥ śāntiḥ śāntiḥ ॥

Sri Suktam श्रीसूक्तम्  

ॐ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑-रज॒त-स्र॑जाम् ।  च॒न्द्रां हि॒रण्म॑यीँ ल्ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥१॥

तां म॒ आ व॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् । यस्यां॒ हिर॑ण्यँ वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥२॥

अ॒श्व॒पू॒र्वां र॑थम॒ध्यां॒ ह॒स्तिना᳚द प्र॒मोदि॑नीम् । श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा᳚ दे॒वीर् जु॑षताम् ॥३॥

कां॒ सो॒स्मि॒तां हिर॑ण्य प्राकारा मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् । प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑-ह्वये॒ श्रिय॑म् ॥४॥ 

च॒न्द्रां प्र॑भा॒साय्ँ य॒शसा॒ ज्वल॑न्तीं॒ श्रियँ॑ ल्लो॒के दे॒वजु॑ष्टामुदा॒राम् । तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर् मे॑ नश्यतां॒ त्वाँ वृ॑णे ॥५॥

आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः । तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒ याऽन्त॑रा॒ याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥६॥

उपै॑तु॒ मां दे॑वस॒खᳲ की॒र्तिश्च॒ मणि॑ना स॒ह । प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मि॒न् की॒र्ति मृ॑द्धिं द॒दातु॑ मे ॥७॥

क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम् अ॑ल॒क्ष्मीं ना॑शया॒म्यहम् । अभू॑ति॒म् अस॑मृद्धि॒ञ्च॒ सर्वां॒ निर्णु॑द मे॒ गृहा᳚त् ॥८॥

ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् । ई॒श्वरीं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रिय॑म् ॥९॥

मन॑सᳲ॒ काम॒माकू॑तिँ वा॒चस् स॒त्यम॑शीमहि । प॒शू॒नां रूप॑मन्न॒स्य॒ म॒यि॒ श्रीश् श्र॑यता॒य्ँ यशः॑ ॥१०॥

कर्द॑मे॒न प्र॑जा भू॒ता॒ म॒यि॒ स॑म्भव॒ क॒र्दम । श्रियँ॑ वा॒सय॑ मे कु॒ले॒ मा॒तरं॑ पद्म॒-मालि॑नीम् ॥११॥

आप॑स् सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॑त वस॑ मे गृ॒हे । नि च॑ दे॒वीं मा॒तरं॒ श्रियँ॑ वा॒सय॑ मे कु॒ले ॥१२॥

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ सु॒वर्णां॑ हेम॒-मालि॑नीम् । सूर्यां॑ हि॒रण्म॑यील्ँ ल॒क्ष्मीं॒ जात॑वेदो म॒ आव॑ह ॥१३॥

आ॒र्द्राय्ँ यᳲ॒ करि॑णीय्ँ य॒ष्टिं॒ पि॒ङ्गलां॑ पद्म॒-मालि॑नीम् । चन्द्रां॑ हि॒रण्यम॑यीँल् ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥१४॥

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मी-मन॑पगा॒मिनी᳚म् । यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न् वि॒न्देयं॒ पुरु॑षान॒हम् ॥१५॥

यश् शुचिᳲ॒ प्रय॑तो भू॒त्वा॒ जु॒हुया॑दाज्य॒मन्व॑हम् । सूक्तं॑ प॒ञ्चद॑शर्च॒ञ्च॒ श्री॒काम॑स् सत॒तं ज॑पेत् ॥१६॥ प॒द्मा॒न॒ने प॑द्म ऊ॒रु॒ प॒द्माक्षी॑ पद्मसम्भ॑वे । तन्मे॑ भ॒जसि॑ पद्मा॒क्षी॒ ये॒न सौ॑ख्यँ ल्ल॒भाम्य॑हम् ॥१७॥

अ॒श्व॒दा॒यी गो॑दा॒यी॒ ध॒नदा॑यी म॒हाध॑ने । धनं॑ मे॒ जुष॑तां दे॒वीं॒ स॒र्वका॑मांश्च॒ देहि॑ मे ॥१८॥

पद्मानने पद्म विप॑द्म प॒त्रे॒ पद्मप्रिये पद्म दला॑यता॒क्षि । विश्वप्रिये विष्णुमनो॑ऽनुकू॒ले॒ त्वत्पा॒द प॒द्मं मयि॒ सन्नि॑ धत्स्व ॥१९॥ पुत्र॑पौ॒त्र ध॑नं धा॒न्यं॒ ह॒स्त्यश्वा॑दिग॒वे र॑थम् । प्र॒जा॒नां॒ भव॑सि मा॒ता॒ आ॒युष्म॑न्तं क॒रोतु॑ माम् ॥२०॥ 

धन॑म॒ग्निर्ध॑नँ वा॒यु॒र्ध॒नं॒ सूर्यो॑ धनँ॒ वसुः॑ । धन॒मिन्द्रो॒ बृह॒स्पति॒र् वरु॑णं ध॒नम॑स्तुते ॥२१॥ 

वैन॑तेय॒ सोमं॑ पिब॒ सोमं॑ पिबतु वृत्र॒हा । सोमं॒ धन॑स्य सो॒मिनो॒ मह्यं॒ ददा॑तु सो॒मिनः॑ ॥२२॥

न क्रोधो॒ न च॑ मात्स॒र्य॒न् न॒ लोभो॑ नाशु॒भा म॑तिः । भव॑न्ति॒ कृत॑पुण्या॒नां॒ भ॒क्तानां श्रीसू॑क्तञ्ज॒पेत् ॥२३॥ 

सरसिजनिलये सरो॑जह॒स्ते॒ धवलतरां शुकगन्धमा॑ल्यशो॒भे । भगवति हरिवल्लभे॑ मनो॒ज्ञे॒ त्रिभुवनभूतिकरि प्र॑सीद म॒ह्यम् ॥२४॥ 

विष्णु॑पत्नीं क्ष॑मां दे॒वीं॒ मा॒धवीं॑ माध॒वप्रि॑याम् । लक्ष्मीं॑ प्रि॒यस॑खीं दे॒वीं॒ न॒माम्य॑च्युत॒वल्ल॑भाम् ॥२५॥ 

म॒हा॒ल॒क्ष्म्यै च॑ विद्महे॑ विष्णु-प॒त्न्यै च॑ धीमहि । तन्नो॑ लक्ष्मीᳲ प्रचो॒दया᳚त् ॥२६॥

आन॑न्दᳲ॒ कर्द॑मश् श्री॒द॒ श्चि॒क्लीत॑ इति॒ विश्रु॑ताः । ऋष॑य॒श् श्रियᳲ॑ पुत्रा॒श्च॒ श्री॒र्देवी॑र् देव॒ता म॑ताः ॥२७ ॥ ऋण॒रो॒गादि॑दारि॒द्र्य॒ पा॒पक्षु॑दप॒मृत्य॑वः । भय॑शो॒क-म॑नस् ता॒पा॒ न॒श्यन्तु॑ मम॒ सर्व॑दा ॥२८॥

श्रीर् वर्च॑स्व॒म् आयु॑ष्य॒म् आरो॑ग्य॒म् आवि॑धा॒च्छोभ॑मानं मही॒यते॑ । धा॒न्यं ध॒नं प॒शुं ब॒हुपु॑त्रला॒भं शतसँ॑वत्स॒रं दी॒र्घम् आयुः॑ ॥२९॥ 

स॒र्व॒म॒ङ्ग॒ल॒मा॒ङ्गल्ये॑ शि॒वे स॒र्वार्थ॑ साधिके । शर॑ण्ये त्र्यम्ब॑के गौरी ना॒राय॑णि न॒मोऽस्तु॑ ते । ॐ म॒हा॒ल॒क्ष्मी च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि । तन्नो॑ लक्ष्मीᳲ प्रचो॒दया᳚त् ॥ 

oṁ hiraṇyavarṇāṁ hariṇīṁ suvarṇa-rajata-srajām । candrāṁ hiraṇmayīṁ lakṣmīṁ jātavēdō ma āvaha॥

tāṁ ma āvaha jātavēdō lakṣmīm anapagāminīm । yasyāṁ hiraṇyaṁ vindēyaṁ gāmaśvaṁ puruṣānaham ॥

aśvapūrvāṁ rathamadhyāṁ hastināda-prabōdhinīm । śriyaṁ dēvīmupahvayē śrīrmā dēvīr juṣatām ॥ 

kāṁ sōsmitāṁ hiraṇyaprākārām ārdrāṁ jvalantīṁ tr̥ptāṁ tarpayantīm । padmē sthitāṁ padmavarṇāṁ tāmihōpahvayē śriyam ॥

candrāṁ prabhāsāṁ yaśasā jvalantīṁ śriyaṁ lōkē dēvajuṣṭāmudārām । tāṁ padminīmīṁ śaraṇamahaṁ prapadyē’lakṣmīr mē naśyatāṁ tvāṁ vr̥ṇē ॥

ādityavarṇē tapasō’dhijātō vanaspatistava vr̥kṣō’tha bilvaḥ । tasya phalāni tapasā nudantu māyāntarāyāśca bāhyā alakṣmīḥ ॥

upaitu māṁ dēvasakhaḥ kīrtiśca maṇinā saha । prādurbhūtō’smi rāṣṭrē’smin kīrtimr̥ddhiṁ dadātu mē ॥ 

kṣutpipāsāmalāṁ jyēṣṭhāmalakṣmīṁ nāśayāmyaham । abhūtimasamr̥ddhiṁ ca sarvāṁ nirṇuda mē gr̥hāt ॥

gandhadvārāṁ durādharṣāṁ nityapuṣṭāṁ karīṣiṇīm । īśvarīᳲ sarvabhūtānāṁ tāmihōpahvayē śriyam ॥

manasaᳲ kāmamākūtiṁ vācaḥ satyamaśīmahi । paśūnāṁ rūpamannasya mayi śrīḥ śrayatāṁ yaśaḥ ॥

kardamēna prajābhūtā mayi sambhava kardama । śriyaṁ vāsaya mē kulē mātaraṁ padma-mālinīm ॥ āpaḥ sr̥̱jantu snigdhāni ciklīta vasa mē gr̥hē । ni ca dēvīṁ mātaraṁ śriyaṁ vāsaya mē kulē ॥

ārdrāṁ puṣkariṇīṁ puṣṭiṁ piṅgalāṁ padma-mālinīm । candrāṁ hiraṇyamayīṁ lakṣmīṁ jātavēdō ma āvaha॥

ārdrāṁ yaḥ kariṇīṁ yaṣṭiṁ suvarṇāṁ hēma-mālinīm । sūryāṁ hiraṇmayīṁ lakṣmīṁ jātavēdō ma āvaha । tāṁ ma āvaha jātavēdō lakṣmīm anapagāminīm । yasyāṁ hiraṇyaṁ prabhūtaṁ gāvō dāsyō’śvān vindēyaṁ puruṣānaham ॥

sarvamaṅgalamāṅgalyē śivē sarvārtha sādhikē । śaraṇyē tryambakē gaurī nārāyaṇi namō’stu tē । oṁ mahālakṣmī ca vidmahē viṣṇupatnī ca dhīmahi । tannō lakṣmīḥ pracōdayāt ॥

संवादसूक्तम्  samāna sūktam saṁvādasūktam 

ॐ संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ । इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥ १ ॥ 

सङ्ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां᳚सि जानताम् । दे॒वा भा॒गँ यथा॒ पूर्वे᳚ सञ्जाना॒ना उ॒पास॑ते ॥२ ॥ 

स॒मा॒नो मन्त्र॒स् समि॑तिस् समा॒नि स॑मा॒नं मन॑स् स॒ह चि॒त्तम् ए᳚षाम् । स॒मा॒नं मन्त्र॑म् अ॒भि म᳚न्त्रये वस् समा॒नेन वो ह॒विषा᳚ जुहोमि ॥ ३ ॥

स॒मा॒नी व॒ आकू᳚तिस् समा॒ना हृद॑यानि वः। स॒मा॒नम् अ॑स्तु वो॒ मनो॒ यथा᳚ व॒स् सुस॒हास॑ति ॥ ४ ॥ 

 oṁ saṁsamidyuvasē vr̥ṣannagnē viśvānyarya ā । iḷspadē samidhyasē sa nō vasūnyā bhara ॥1॥

saṅgacchadhvaṁ saṁ vadadhvaṁ saṁ vō manāṁsi jānatām। dēvā bhāgaṁ yathā pūrvē sañjānānā upāsatē ॥2॥ 

samānō mantras samitis samāni samānaṁ manas saha cittam ēṣām । samānaṁ mantram abhi mantrayē vas samānēna vō haviṣā juhōmi ॥3॥

samānī va ākūtis samānā hr̥dayāni vaḥ । samānam astu vō manō yathā vas susahāsati ॥4॥

śānti pāṭhaḥ 

ॐ नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमᳲ॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः ।

नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ 

oṁ namō brahmaṇē namō astvagnayē namaᳲ pr̥thivyai nama ōṣadhībhyaḥ ।

namō vācē namō vācaspatayē namō viṣṇavē br̥hatē karōmi ॥

oṁ śāntiḥ śāntiḥ śāntiḥ ॥ 

 Pardon ślōkāḥ  

ॐ आ॒भिर् गी॒र्भिर् यदतो॑न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः ।

य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम । ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ मा हा॑सीत् ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

हरिः॑ ॐ ॥

oṁ ābhir gīrbhir yadatōna ūnamāpyāyaya harivō vardhamānaḥ ।

yadā stōtr̥bhyō mahi gōtrā rujāsi bhūyiṣṭhabhājō adha tē syāma ।

brahma prāvādiṣma tannō mā hāsīt ॥ 

oṁ śāntiḥ śāntiḥ śāntiḥ ॥

hariḥ oṁ ॥